युधिष्ठिरः-
एवं संवत्सरं पूर्णम् एकभक्तेन यः क्षिपेत्
तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव
श्रीभगवान्-
शृणु पाण्डव तत्त्वं मे वचनं पुण्यमुत्तमम्
यदकृत्वाऽथवा कृत्वा नरः पापैः प्रमुच्यते
एकभक्तेन वर्तेत नरस्संवत्सरं तु यः
ब्रह्मचारी ह्यधश्शायी जितक्रोधो जितेन्द्रियः
शुचिस्स्नानरतो व्यग्रस् सत्यवागनसूयकः
अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना
सन्ध्ययोस्तु जपेन्नित्यं मद्गायत्रीं समाहितः
नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च
विप्रमग्रासने कृत्वा यावकं भैक्षमेव वा
भुक्त्वा तु वाग्यतो भूमावाचान्तस्य द्विजन्मनः
नमोऽस्तु वासुदेवायेत्युक्त्वा तु चरणौ स्पृशेत्
मासे मासे समाप्ते तु भोजयित्वा द्विजाञ्शुचीन्
संवत्सरे ततः पूर्णे दद्यात्तु व्रतदक्षिणाम्
नवनीतमयीं गां वा तिलधेनुमथापि वा
विप्रहस्तच्युतैस्तोयैस् सहिरण्यैस्समुक्षितः
तस्य पुण्यफलं राजन् कथ्यमानं मया शृणु
दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोपि वा
तद्विनश्यति तस्याशु नात्र कार्या विचारणा