युधिष्ठिरः-
भगवंस्तव भक्तस्य धर्माधर्ममजानतः
धर्मं पुण्यतमं देव पृच्छतः कथयस्व मे
श्रीभगवान्-
यदेतदग्निहोत्रं वै सृष्टं वर्णत्रयस्य तु
मन्त्रवद्यद्धुतं सम्यग् विधिना चाप्युपासितम्
आहिताग्निं नयत्यूर्ध्वं सपत्नीकं सबान्धवम्
युधिष्ठिरः-
कथं तद्ब्राह्मणैर्देव होतव्यं क्षत्रियैः कथम्
वैश्यैर्वा देवदेवेश कथं वा सुहुतं भवेत्
कस्मिन् कालेऽथवा कस्मिन्नाधेयोऽग्निस्सुरोत्तम
आहितस्य कथं वाऽपि सम्यगाचरणं भवेत्
कत्यग्नयः किमात्मानस् स्थानं किं कस्य वा विभो
कतरस्मिन् हुते स्थाने कं व्रजेदाग्निहोत्रिकः
अग्निहोत्रनिमित्तं च किमुत्पन्नं पुराऽनघ
कथमेवाथ हूयन्ते प्रीयन्ते च सुराः कथम्
विधिवन्मन्त्रवत्कृत्वा पूजितास्त्वग्नयः कथम्
कां गतिं वदतांश्रेष्ठ नयन्ति ह्यग्निहोत्रिणः
दुर्हुताश्चापि भगवन्नविज्ञातास्त्रयोऽग्नयः
किमाहिताग्नेः कुर्वन्ति दुश्चीर्णा वाऽपि केशव
उत्सन्नाग्निस्तु पापात्मा कां योनिं देव गच्छति
एतत् सर्वं समासेन भक्त्या ह्युपगतस्य मे
वक्तुमर्हसि सर्वज्ञ सर्वात्मक नमोऽस्तु ते
श्रीभगवान्-
शृणु राजन् महापुण्यम् इदं धर्मामृतं परम्
यत्तु तारयते युक्तान् ब्राह्मणानग्निहोत्रिणः
ब्रह्मत्वेनासृजं लोकान् अहमादौ महाद्युते
सृष्टोऽग्निर्मुखतः पूर्वं लोकानां हितकाम्यया
यस्मादग्रे स भूतानां सर्वेषां निर्मितो मया
तस्मादग्नीत्यभिहितः पुराणज्ञैर्मनीषिभिः
यस्मात्तु सर्वकृत्येषु पूर्वमस्मै प्रदीयते
आहुतिर्दीप्यमानाय तस्मादग्नीति कथ्यते
यस्माच्च नयति ह्यग्र्यां गतिं विप्रान् सुपूजितः
यस्माच्च नयनाद्राजन् देवेष्वग्नीति कीर्त्यते
यस्माच्च दुर्हुतस्सोऽयमं अलं भक्षयितुं क्षणात्
यजमानं नरश्रेष्ठ क्रव्यादोऽग्निस्ततस्स्मृतः
सर्वभूतात्मको राजन् देवानामेष वै मुखम्
प्रथमं मन्मुखात् सृष्टो लोकार्थे पचनप्रभुः
सृष्टमात्रो जगत् सर्वम् अत्तुमैच्छत् पुरा खलु
ततः प्रशमितस्सोऽग्निर् उपासीनो मया पुनः
सततोपासनात् सोऽयम् औपासन इति स्मृतः
आहुतिस्सर्वमाख्याति तस्मिन् वसति सोऽनलः
आवसथ्य इति ख्यातस् तेनासौ ब्रह्मवादिभिः
तस्मिन् पञ्च महायज्ञा वर्तन्ते यस्य धर्मतः
सोममण्डलमध्येन गतिस्तस्य द्विजन्मनः
तेन सप्तर्षयस्सिद्धास् संयतेन्द्रियबुद्धयः
गता ह्यमरसायुज्यम् ते एकाग्र्यर्चनतत्पराः
अपरे चावसथ्यं च पचनाग्निं प्रचक्षते
तस्मिन् पञ्च महायज्ञा वैश्वदेवश्च वर्तते
स्थलीपाकं च गार्हं च सर्वे चास्मिन् प्रतिष्ठिताः
गृह्यकर्मवहो यस्मात् तस्माद्गृहपतिस्तु सः
औपासनं चावसथ्यं सभ्यं पचनपावकम्
आहुर्ब्रह्मविदः केचिन्मतमेतन्ममापि च
अग्निहोत्रप्रकारं च शृणु राजन् समाहितः
त्रयाणां गुणनामानि वह्नीनामुच्यते मया
गृहाणां हि पतित्वं हि गृहपत्यमिति स्मृतम्
गृहपत्यं तु यस्यासीत् तत् तस्माद्गार्हपत्यता
यजमानं तु यस्मात्तु दक्षिणां तु गतिं नयेत्
दक्षिणाग्निं तमाहुस्ते दक्षिणायतनं द्विजाः
आहुतिस्सर्वमाख्याति हव्यं वै वहनं स्मृतम्
सर्वहव्यवहो वह्निर् गतश्चाहवनीयताम्
यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः
आवसथ्यं तु तं चाग्निं पचनाग्निं प्रचक्षते
तेषां सभागतो वह्निस् सभ्य इत्यभिधीयते
आवतथ्यस्तु यो वह्निः प्रथमस्स प्रजापतिः
ब्रह्मा च गार्हपत्योऽग्निस् तस्मादेव तु सोऽभवत्
दक्षिणाग्निस्त्वयं रुद्रः क्रोधात्मा चण्ड एव सः
अहमाहवनीयोऽग्निर् आहोमाद्यस्य वै मुखे
सभ्योऽग्निः पञ्चमो यस्तु स्कन्द एव नराधिप
पृथिवी गार्हपत्योऽग्निर् अन्तरिक्षं च दक्षिणः
स्वर्गमाहवनीयोऽग्निर् एवमग्नित्रयं स्मृतम्
वृत्तश्च गार्हपत्योऽग्निर् यस्माद्वृत्ता च मेदिनी
अर्धचन्द्राकृतिः स्वं वै दक्षिणाग्निस्तथा भवेत्
चतुरश्रं ततस्स्वर्गं निर्मलं तु निरामयम्
तस्मादाहवनीयोऽग्निर् चतुरश्रो भवेन्नृप
जुहुयाद्गार्हपत्यं यो भुवं जयति स द्विजः
जुहोति दक्षिणाग्निं यस् तु स जयत्यन्तरिक्षकम्
पृथिवीमन्तरिक्षं च दिवं चर्षिगणैस्सह
जयत्याहवनीयं यो जुहुयाद्भक्तिमान् द्विजः
आभिमुख्येन होमस्तु यस्य यज्ञेषु वर्तते
तेनाप्याहवनीयत्वं गतो वह्निर्महाद्युतिः
आहोमादग्निहोत्रेषु यज्ञैर्वा यत्र सर्वशः
यस्मादस्मिन् प्रवर्तन्ते ततो ह्याहवनीयता
यस्त्वावसथ्यं जुहुयान्मूलाग्निं विधिवद्द्विजः
स तु सप्तर्षिलोकेषु सपत्नीकः प्रमोदते
यश्चाप्युपासते सभ्यं विधिवत् प्रयतात्मवान्
स जयेद्वाङ्मयं सर्वं तथात्वृषिसभामपि
अग्निनामथवाऽग्नेऽस्तु यस्य होमः प्रदीयते
इष्टो भवति सर्वाग्नेर् अग्निहोत्रं च तद्भवेत्
त्राणाय यजमानस्य ह्यग्निहोत्रमिति स्मृतम्
हो इत्येष विषादो वै विषादो दुःखमुच्यते
दुःखं तापत्रयं प्रोक्तं पापं हि नरकं विदुः
तस्माद्वै त्रायते दुःखाद् यजमानं हुतोऽनलः
तस्मात्तु विधिवत् प्रोक्तम् अग्निहोत्रमिति श्रुतौ
तदग्निहोत्रं सृष्टं वै ब्रह्मणा लोककर्तृणा
वेदाश्चाप्यग्निहोत्रं तु जज्ञिरे स्वयमेव तु
अग्निहोत्रफला वेदास् शीलवृत्तफलं श्रुतम्
रतिपुत्रफला नारी दत्तभोगफलं धनम्
त्रिवेदमन्त्रसंयोगाद् अग्निहोत्रं प्रवर्तते
ऋग्यजुस्सामभिः पुण्यैस् स्थाप्यते सूत्रसंयुतैः
वसन्ते ब्राह्मणस्य स्याद् आधेयोऽग्निर्नराधिप
वसन्तो ब्राह्मणो प्रोक्तो वेदयोनिस्स उच्यते
अग्न्याधेयं तु येनाथ वसन्ते क्रियते नृप
तस्य श्रीर्बह्मवृद्धिश्च ब्राह्मणस्य विवर्धते
क्षत्रियस्याग्निराधेयो ग्रीष्मे श्रेष्ठस्स वै नृप
येनाधानं तु वै ग्रीष्मे क्रियते तस्य वर्धते
श्रीः प्रजाः पशवश्चैव वित्तं तेजो बलं यशः
शरदात्रेऽथ वैश्यस्य ह्याधानीयो हुताशनः
शरद्रात्रं स्वयं वैश्यो वैश्ययोनिस्स उच्यते
शरद्याधानमेवं वै क्रियते येन पाण्डव
तस्यापि श्रीः प्रजाऽऽयुश्च पशवोऽर्थश्च वर्धते
पशवस्सर्व एवैते त्रिभिर्वेदैरलङ्कृताः
अग्निहोत्रात् प्रवर्तन्ते तैरेव ध्रियते जगत्
ग्राम्यारण्याश्च पशवस् तथा पृक्षास्तृणानि च
फलान्योषधयश्चापि अग्निहोत्रकृते हि ताः
रसास्स्नेहास्तथा गन्धा रत्नानि मणयस्तथा
काञ्चनानि च लोहानि ह्यग्निहोत्रकृतेऽभवन्
आयुर्वेदो धनुर्वेदो मीमांसा न्यायविस्तरः
धर्मशास्त्रं च तत् सर्वम् अग्निहोत्रकृते कृतम्
छन्दश्शिक्षा च कल्पश्च तथा व्याकरणं नृप
ज्योतिश्शास्त्रं निरुक्तं चाप्यग्निहोत्रकृते कृतम्
इतिहासपुराणश्च गाथाश्चोपनिषत् तथा
आथर्वणानि कर्माणि चाग्निहोत्रकृते कृतम्
यच्चैतस्यां पृथिव्यां वै किञ्चिदस्ति चराचरम्
तत् सर्वमग्निहोत्रस्य कृते सृष्टं स्वयम्भुवा
अग्निहोत्रस्य दर्शस्य पूर्णमासस्य चाप्यथ
युपेष्टिपशुबन्धानां सोमपानक्रियावताम्
तिथिनक्षत्रयोगानां मुहूर्तकरणात्मनाम्
कालस्य वेदनार्थं तु ज्योतिर्ज्ञानं कृतं पुरा
ऋग्यजुस्साममन्त्राणां श्लोकतत्त्वार्थचिन्तनात्
प्रत्यापत्तिविकल्पानां छन्दोज्ञानं प्रकल्पितम्
वर्णाक्षरपदार्थानां सन्धिलिङ्गविवक्षितम्
नामधातुविवेकार्थं पुरा व्याकरणं कृतम्
यूपवेद्यध्वरार्थं तु प्रोक्षणश्रवणाय तु
यज्ञदैवतयोगार्थं शिक्षाज्ञानं प्रकल्पितम्
यज्ञपात्रपवित्रार्थं द्रव्यसम्भारणाय च
सर्वयज्ञविकल्पाय पुरा कल्पं प्रकल्पितम्
नामधातुविभक्तीनां तत्त्वार्थनियमाय च
सर्ववेदनिरुक्तानां निरुक्तमृषिभिः कृतम्
वेद्यर्थं पृथिवी सृष्टा सम्भारार्थं तथैव च
ग्राम्यारण्याश्च पशवो जायन्ते यज्ञकारणात्
इध्मार्थमथ यूपार्थं ब्रह्मा चक्रे वनस्पतिम्
मन्त्राणां विनियोगं च प्रेषितश्रवणं तथा
अनुयाजप्रयाजाश्च मरुतां शंसिनस्तथा
औद्गात्रं चैव साम्नां वै प्रतिप्रस्थानमेव च
विष्णुक्रमाणां क्रमणं दक्षिणावभृथं तथा
त्रिकालमर्चनं चैव स्यानेषूपहृतं तथा
देवताग्रहणं मोक्षं हविषां श्रपणं तथा
नावबुद्ध्यन्ति ये विप्रा निन्दन्ति च पशोर्वधम्
ते यान्ति नरकं घोरं रौरवं तमसाऽऽवृतम्
शतवर्षसहस्राणि तत्र स्थित्वा नराधमाः
कृमिर्भिर्भक्ष्यमाणाश्च तिष्ठेयुः पूयशोणिते
यूपास्तु मन्त्रसंस्कारौर् एषां वै पशवस्तथा
यजमानेन सहितास् स्वर्गं यान्ति नरेश्वर
यावत्कालं हि यज्वा वै स्वर्गलोके महीयते
तावत्कालं प्रमोदन्ते पशवो ह्यध्वरे हताः
वृक्षा यूपत्वमिच्छन्ति पशुत्वं पशवस्तथा
तृणानीच्छन्ति बर्हिष्ट्व ओषध्यश्च हविष्यताम्
सोमत्वं च लतास्सर्वा वेदित्वं च वसुन्धरा
यस्मात् पशुत्वमिच्छन्ति पशवस्स्वर्गलिप्सया
तस्मात् पशुवधे हिंसा नास्ति यज्ञेषु पाण्डव
अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्कृतम्
वेदोक्तं ये न कुर्वन्ति हिंसाबुद्ध्या क्रतून् द्विजाः
सद्यश्शूद्रत्वामायान्ति प्रेत्य चण्डालतामपि
गावो यज्ञार्थमुत्पन्ना दक्षिणार्थं तथैव च
सुवर्णं रजतं चैव पात्रक्रुभार्थमेव च
दर्भास्संस्तरणार्थं तु रक्षसां रक्षणाय च
यजनार्थं द्विजास्सृष्टास् तारका दिवि देवताः
क्षत्रिया रक्षणार्थं तु वैश्या वार्तानिमित्ततः
शुश्रूषार्थं त्रयाणां वै शूद्रास्सृष्टास्स्वयम्भुवा
एवमेतज्जगत् सर्वम् अग्निहोत्रकृते कृतम्
नावबुध्यन्ति ये चैवं नरास्तु तमसा वृताः
ते यान्ति नरकं घोरं रौरवं नाम विश्रुतम्
रौरवाद्विप्रयुक्तास्तु कृमियोनिं व्रजन्ति ते
यथोक्तमग्निहोत्राणां शुश्रूषन्ति च ये द्विजाः
तैस्तु दत्तं हुतं चेष्टं दत्तमध्यापितं भवेत्
एवमिष्टं च पूर्तं च यद्विप्रैः क्रियते नृप
तत् सर्वं सम्यगाहृत्य चादित्ये स्थापयाम्यहम्
मया स्थापितमादित्ये लोकस्य सुकृतं हि यत्
धारयेत् तत् सहस्रांशुस् सुकृतं ह्यग्निहोत्रिणाम्
यावत्कालं तु तिष्ठन्ति लोके चाप्यग्निहोत्रिणः
तावदेव हि पुण्येन दीप्यते रविणाऽम्बरे
स्वर्गे स्वर्गं गतानां तु वीर्याद्भवति वीर्यवान्
तत्र ते ह्युपभुञ्जन्ति ह्यग्निहोत्रस्य तत् फलम्
समानरूपा देवानां तिष्ठन्त्याबूतसम्प्लवम्
वृथाऽग्निना च ये केचिद् दह्यन्ते ह्यग्निहोत्रिणः
न तेऽग्निहोत्रिणां लोकं मानसाऽपि व्रजन्ति वै
वीरघ्रास्ते दुराचारा दरिद्रास्तु नराधमाः
विकला व्याधिताश्चापि जायन्ते शूद्रयोनिषु
तस्मादप्रोषितैर्नित्यम् अग्निहोत्रं द्विजातिभिः
होतव्यं विधिवद्राजन्नूर्ध्वामिच्छन्ति ये गतिम्
आत्मवत् तत्र मन्तव्यम् अग्निहोत्रं युधिष्टिर
न त्याज्यं क्षणिमप्येतद् ग्हतीव्यं द्विजातिभिः
वृद्धत्वेऽप्यग्निहोत्रं ये गृह्णन्ति विधिवद्द्विजाः
शूद्रान्नाद्विरता दान्तास् संयतेन्द्रियबुद्धयः
पञ्चयज्ञपरा नित्यं क्रोधलोभविवर्जिताः
द्विकालमतिथींश्चैव पूजयन्ति च भक्तितः
तेऽपि सूर्योदयप्रख्यैर् विमानैर्वायुवेगिभिः
मम लोके प्रमोदन्ते दृष्ट्वा मां च युधिष्ठिर
मन्वन्तरं च तत्रैकं मोदिता द्विजसत्तमाः
इह मानुष्यके लोके भवन्ति द्विजसत्तमाः
बालाहिताग्रयो ये च शूद्रान्नाद्विरता्ससदा
क्रोधलोभविनिर्मुक्ताः प्रातस्स्नानपरायणाः
यथोक्तमग्निहोत्रं वै जुह्वते विजितेन्द्रियाः
आतिथेयास्सदा सौम्या द्विकालं मत्परायणाः
ते यान्त्यपुनरावृत्तिं भित्त्वा चादित्यमण्डलम्
मम लोकं सपत्नीका यानैस्सूर्योदयप्रभैः
तत्र बालार्कसङ्काशाः कामगाः कामरूपिणः
ऐश्वर्यगुणसम्पन्नाः क्रीडन्ति च यथासुखम्
इत्येषा ह्यहिताग्नीनां विभूतिः पाण्डुनन्दन
ये च वेदश्रुतिं केचिन्निन्दमाना ह्यबुद्धयः
प्रमाणं न च कुर्वन्ति ये यान्ति ह्यक्षयं तमः
प्रमाणमितिहासं च वेदान् कुर्वन्ति ये द्विजाः
ते यान्त्यमरसायुज्यं नित्यमास्तिक्यबुद्धयः