युधिष्ठिरः-
अन्नदानफलं श्रुत्वा प्रीतोऽस्मि मधुसूदन
भोजनस्य विधिं वक्तुं देवदेव त्वमर्हसि
श्रीभगवान्-
भोजनस्य द्विजातीनां विधानं शृणु पाण्डव
स्नातश्शुचिश्शुचौ देशे निर्जने हुतपावकः
मण्डलं कारयित्वा च चतुरश्रं द्विजोत्तमः
क्षत्रियश्चेत् ततो वृत्तं वैश्योऽर्धेन्दुसमाकृतिम्
आर्द्रपादस्तु भुञ्जीयात् प्राङ्मुखश्चासने शुचौ
पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः
नैकवासास्तु भुञ्जीयान्न चान्तर्धाय वा पुनः
न भिन्नभाण्डे भुञ्जीत पर्णपृष्ठे तथैव च
अन्नं पूर्वं नमस्कुर्यात् प्रहृष्टेनान्तरात्मना
नान्यदालोकयेदन्नान्न जुगुप्सेन तत्परः
जुगुप्सितं च यच्चान्नं राक्षसा एव भुञ्जते
पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम्
अपेयं तद्विजानीयात् पीत्वा चान्द्रायणं चरेत्
परिवेषजलादन्यत् पेयमेव तु मन्त्रवत्
पञ्च प्राणाहुतीः कुर्यात् समन्त्रं तु पृथक् पृथक्
यथा रसं न जानाति जिह्वा प्राणाहुतौ नृप
तथा समाहितः कुर्यात् प्राणाहुतिमतन्द्रितः
विदित्वाऽन्नमथान्नादं पञ्च प्राणांश्च पाण्डव
यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्च वायवः
अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः
तेनान्नेनासुरान् प्रेतान् राक्षसांस्तर्पयिष्यति
वक्त्रप्रमाणान् पिण्डांश्च ग्रसेदेकैकशः पुनः
वक्त्राधिकं तु यत् पिण्डम् आत्मोच्छिष्टं तदुच्यते
पिण्डावशिष्टमन्यच्च वक्त्रान्निस्सृतमेव च
अभोज्यं तद्विजानीयाद् भुक्त्वा चान्द्रायणं चरेत्
स्वमुच्छिष्टं तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभोजनम्
चान्द्रायणं चरेत् कृच्छ्रं प्राजापत्यमथापि वा
पिबतः पतिते तोये भोजने मुखनिस्सृते
अभोज्यं तद्विजानीयाद् भुक्त्वा चान्द्रायणं चरेत्
पीतशेषं तु तन्नाम न पेयं पाण्डुनन्दन
पिबेद्यदि हि तन्मोहाद् द्विजश्चान्द्रायणं चरेत्
पानीयानि पिबेद्यते तत् पात्रं द्विजसत्तमः
अनुच्छिष्टं भवेत् तावद् यावद्भूमौ न निक्षिपेत्
मौनी वाऽप्यथवा भूमौ पहृष्टस्संयतेन्द्रियः
भुञ्जीत विधिवद्विप्रो न चोच्छिष्टं प्रदापयेत्
सदा चात्यशनं नाद्यान्नातिहीनं च कर्हिचित्
यथाऽन्नेन व्यथा न स्यात् तथा भुञ्जीत नित्यशः
उदक्यामपि चण्डालं श्वानं वा शूद्रमेव वा
भुञ्जानो यदि वा पश्येत् तदन्नं तु परित्यजेत्
भुञ्जानो ह्यत्यजन् मोहाद् द्विजश्चान्द्रायणं चरेत्
केशकीटापपन्नं च मुखमारुतवीजितम्
अभोज्यं तद्विजानीयाद् भुक्त्वा चान्द्रायणं चरेत्
उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम्
अन्नं तद्राक्षसं विद्यात् तस्मात् तत् परिवर्जयेत्
राक्षसोच्छिष्टभुग्विप्रस् सप्त पूर्वान् परानपि
निरये रौरवे घोर स्वपितॄन् पातयिष्यति
तस्मिन्नाचमनं कुर्याद् यस्मिन् भाणडे स भुक्तवान्
यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात् ततः
स्नानं सद्यः प्रकुर्वीत सोऽन्यथाऽप्रयतो भवेत्
युधिष्ठिरः-
तृणमुष्टिविधानं च तिलमाहात्म्यमेव च
इक्षोस्सोमसमुद्भूतिं वक्तुमर्हसि मानद
श्रीभगवान्-
पितरो वृषभा ज्ञेयो गावो लोकस्य मातरः
तासां तु पूजया राजन् पूजिताः पितृमातरः
सभा प्रपा गृहं चापि देवतायतनानि च
शुद्ध्यन्ति शकृता यासां किं भूतमधिकं ततः
ग्रासमुष्टिं परगवे दद्यात् संवत्सरं तु यः
अकृत्वा स्वयमाहारं व्रतवत् सार्वकालिकम्
गावो मे मातरस्सर्वाः पितरश्चैव गोवृषाः
ग्रासमुष्टिं मया दत्तं प्रतिगृह्णीत मातरः
इत्युक्त्वाऽनेन मन्त्रेण सावित्र्या वा समाहितः
अभिमन्त्र्य ग्रासमुष्टिं दद्यात् तस्य फलं शृणु
यत् कृतं दुष्कृतं तेन ज्ञानतोऽज्ञानतोऽपि वा
तस्य नश्यति तत् सर्वं दुस्खप्नं च विनश्यति
तिलाः पिवित्राः पापघ्ना नारायणसमुद्भवाः
तिलाञ्श्राद्धे प्रशंसनति दानमेतदनुत्तमम्
तिलान् दद्यात् तिलान् भक्ष्यात् तिलान् प्रातरुपस्पृशेत्
तिलं तिलमिति ब्रूयात् तिलाः पापहरा हि ते
क्रीताः प्रतिगृहीत्वा वा न विक्रेया द्विजातिभिः
भोजनाभ्यञ्जनाद्दानाद् योऽन्यत्तु कुरुते तिलैः
कृमिर्भूत्वा श्वविष्ठायां पितृभिस्सह मज्जति
तिलान् न पीडयेद्विप्रो यन्त्रचक्रे स्वयं नृप
पीडयन् हि द्विजो मोहान्नरकं याति रौरवम्
इक्षुवंशोद्भवस्सोमस् सोमवंशोद्भवा द्विजः
इक्षून् न घातयेत् तस्माद् इक्षुघात्यात्मघातकः
इक्षुदण्डसहस्राणाम् एकैकेन युधिष्ठिर
ब्रह्महत्यामवाप्नोति ब्राह्मणो यन्त्रपीडकः
तस्मान्न पीडयेदिक्षून् यन्त्रचक्रे द्विजोत्तमः