श्रीभगवान्-
अतः परं प्रवक्ष्यामि भूमिदानमनुत्तमम्
यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम्
श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव
स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः
सर्वपापविनिर्मुक्तो दीप्यमानोऽर्कवत् सदा
बालसूर्यप्रकाशेन विचित्रध्वजशोभिना
याति यानेन दिव्येन मम लोकं महायशाः
तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम्
कामगः कामरूपी च क्रीडत्यप्सरसां गणैः
यावद्बिभर्ति लोकान् वै भूमिः कुरुकुलोद्वह
तावद्भूमिप्रदः कामं मम लोके महीयते
न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते
न चापि भूमिहरणात् पापमन्यद्विशिष्यते
दानान्यन्यानि हीयन्ते कालेन कुरुपुङ्गव
भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते
ब्राह्मणाय दरिद्राय भूमिं दत्त्वा तु यो नरः
न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु
सप्तद्वीपसमुद्रान्ता रत्नधान्यसमाकुला
सशैलवनदुर्गाढ्या तेन दत्ता मही भवेत्
भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाहिताग्नये
सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत्
सुवर्णमणिरत्नानि धनधान्यवसूनि च
सर्वदानानि वै राजन् ददाति वसुधां ददत्
सागरान् सरितश्शैलान् समानि विषमाणि च
सर्वगन्धान् रसान् स्नेहान् ददाति वसुधां ददत्
ओषधीः फलसम्पन्ना नानापुष्पफलोदकाः।
कमलोत्पलषण्डांश्च ददाति वसुधां ददत्
धर्मं कामं तथा चार्थं वेदान् यज्ञांस्तथैव च
स्वर्गमोक्षगतीश्चैव ददाति वसुधां ददत्
अग्निष्टोमादिभिर्यज्ञैर् ये यजन्ति सदक्षिणैः
न तत् फलं भवेत् तेषां भूमिदानस्य यत् फलम्
श्रोत्रियाय महीं दत्त्वा यो न हिंसति पाण्डव
तं जनाः कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः
तावत् स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन
सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति
पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लुवम्
मम रुद्रस्य सवितुस् त्रिदशानां तथैव च
प्रीतये विद्धि राजेन्द्र भूमिर्दत्ता द्विजाय वै
तेन पुण्येन पूतात्मा दाता भूमेर्युधिष्ठिर
मम सालोक्यमाप्नोति नात्र कार्या विचाराणा
यत् किञ्चित् कुरुते पापं पुरुषो वृत्तिकर्शितः
स च गोकर्णमात्रेण भूमिदानेन शुध्यति
मासोपवासे यत् पुण्यं कृच्छ्रे चान्द्रायणेऽपि च
भूमिगोकर्णमात्रेण तत् पुण्यं तु विधीयते
वेदानां पारणे यत्तुं परं पुण्यमुदाहृतम्
भूमिगोकर्णमात्रेण तत् पुण्यं तु विधीयते
सर्वतीर्थाभिषेके च यत् पुण्यं समुदाहृतम्
भूमिगोकर्णमात्रेण तत् पुण्यं तु विधीयते
युधिष्ठिरः-
श्रीभगवान्-
देवदेव नमस्तेऽस्तु वासुदेव सुरेश्वर
गोकर्णस्य प्रमाणं वै वक्तुमर्हसि तत्त्वतः
शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन
त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतोदिशम्
प्रत्यक् प्रागपि राजेन्द्र तत् तथा दक्षिणोत्तरम्
गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप
सवृषं गोशतं यत्र सुखं तिष्ठत्ययन्त्रितम्
सवत्सं कुरुशार्दूल तच्च गोकर्णमुच्यते
किङ्करा मृत्युदण्डाश्च कुम्भीपाकाश्च दारुणाः
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम्
निरया रौरवाद्याश्च तथा वैतरणी नदी
तीव्राश्च यातनाः कृष्टा नोपसर्पन्ति भूमिदम्
चित्रगुप्ताः कलिः कालः कृतान्तो मृत्युरेव च
यमश्च भगवान् साक्षात् पूजयन्ति महीप्रदम्
रुद्रः प्रजापतिश्शक्रस् सुरा ऋषिगणास्तथा
अहं च प्रीतिमान् राजन् पूजयामि महीप्रदम्
कृशवृत्तस्य कृशगोः कृशाश्वस्य कृतातिथेः
भूमिर्देया नरश्रेष्ठ स निधिः पारलौकिकः
सीदमानकुटुम्बाय श्रोत्रियायाग्निहिताग्नये
व्रतस्थाय दरिद्राय भूमिर्देया नराधिप
यथा जनित्री क्षीरेण पुत्रं वर्धयति ध्रुवम्
दातारमनुगृह्णाति दत्ता ह्येवं वसुन्धरा
यथा बिभर्ति गौर्वत्सं सृजन्ती क्षीरमात्मनः
तथा सर्वगुणोपेता भूमिर्वहति भूमिदम्
यथा बीजनि रोहन्ति जलसिक्तानि भूतले
तथा कामाः प्ररोहन्ति भूमिदस्य दिने दिने
यथोदयस्तु सूर्यस्य तमस्सर्वं व्यपोहति
तथा पापं नरस्येह भूमिदानं व्यपोहति
दाता दशानुगृह्णाति यो हरेद्दश हन्ति च
अतीतान्यागतानीह कुलानि कुरुपुङ्गव
आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेत् पुनः
स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते
स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम्
न तस्य नरकाद्धोराद् विद्यते निष्कृतिः क्वचित्
ब्राह्मणस्य हृते क्षेत्रे हन्याद्द्वादश पूर्वजान्
स गच्छेत् कृमियोनिं च न च मुच्येत जातु सः
दत्त्वा भूमिं द्विजेन्द्राणां यस्तामेवोपजीवति
गवां शतसहस्रस्य हन्तुस्स लभते फलम्
सोधश्शिरास्तु पापात्मा कुम्भीपाकेषु पच्यते
दिव्यैर्वर्षसहस्रैस्तु कुम्भीपाकाद्विनिस्सृतः
इह लोके भवेत् स श्वा रातजन्मनि पाण्डव
दत्त्वा भूमिं द्विजेन्द्राणां यस्तामेवोपजीवति
स मूढो याति दुष्टात्मा नरकानेकविंशतिम्
नरकेभ्यो विनिर्मुक्तश् शुनां योनिं स गच्छति
हलकृष्टा मही देया सबीजा सस्यमालिनी
अथवा सोदका देया दरिद्राय द्विजातये
एवं दत्ता मही राजन् प्रहृष्टेनान्तरात्मना
सर्वान् कामानवाप्नोति मनसा चिन्तितान्यपि
बहुभिर्वसुधा दत्ता दीयते च नराधिपैः
यस्य यस्य यदा भूमिस् तस्य तस्य तदा फलम्
यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै
स ब्रह्मदेवो राजेन्द्र तस्य पुण्यफलं शृणु
बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम्
यत् फलं लभते राजन् कन्यादानेन तत् फलम्
गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम्
तत् फलं समवाप्नोतिः यः प्रयच्छति कन्यकाम्
यावन्ति चैव रोमाणि कन्यायाः कुरुपुङ्गव
तावद्वर्षसहस्राणि मम लोके महीयते
ततश्चापि च्युतः कालाद् इह लोके स जायते
षडङ्गविच्चतुर्वेदी सर्वदेवार्चितो द्विजः
यस्सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति
श्रोत्रियाय सुवृत्ताय बहुपुत्राय पाण्डव
स मुक्तस्सर्वपापेभ्यो बालसूर्यसमप्रभः
विमानं दिव्यामारूढः कामगः कामभोगवान्
वर्षकोटिं महातेजा मम लोके प्रमोदते
ततः कालावतीर्णश्च सोऽस्मिँल्लोकेऽभिजायते
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्महान्
यश्च रूप्यं प्रयच्छेद्वै दरिद्राय द्विजातये
कृशवृत्तये कृशगवे स मुक्तस्सर्वकिल्बिषैः
पूर्णचन्द्रप्रकाशेन विमानेन विराजता
कामरूपि यथाकामं स्वर्गलोके महीयते
ततोऽवतीर्णः कालेन लोके चास्मिन् महायशाः
सर्वलोकार्चितश्श्रीमान् राजा भवति वीर्यवान्
तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति
विशेषेण दरिद्राय तस्यापि शृणु यत् फलम्
पुण्यं वृषायुतोत्सर्गे यत् प्रोक्तं पाण्डुनन्दन
तत् पुण्यं समनुप्राप्तस् तत्क्षणाद्विरजा भवेत्
यथा त्वचं भुजङ्गो वै त्यक्त्वा दिव्यतनुर्भवेत्
तथा तिलप्रदानाद्वै पापं त्यक्त्वा विशुद्ध्यति
तिलषण्डप्रयुक्तं च जाम्बूनदविभूषितम्
विमानं दिव्यमारूढः पितृलोके महीयते
षष्टिं वर्षसहस्राणि कामरूपी महायशाः
तिलप्रदाता रमते पितृलोके यथासुखम्
यः प्रयच्छति विप्राय तिलधेनुं नराधिप
श्रोत्रियाय दरिद्राय शृणु तस्यापि यत् फलम्
गोसहस्रप्रदानेन यत् पुण्यं समुदाहृतम्
तत्पुण्यफलमाप्नोति तिलधेनुप्रदानतः
तिलानां कुडवैर्यस्तु तिलधेनुं प्रयच्छति
तावत् कोटिसमा राजन् स्वर्गलोके महीयते
अष्टाढकतिलैः कृत्वा तिलधेनुं नराधिप
द्वात्रिंशन्निष्कसंयुक्तं विषुवे यः प्रयच्छति
मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु
कन्यादानसहस्रस्य विधिदत्तस्य यत् फलम्
तत् पुण्यं समनुप्राप्तो मम लोके महीयते
मम लोकावतीर्णश्च सोऽस्मिँल्लोकेऽभिजायते
ऋग्यजुस्सामवेदानां पारगो ब्राह्मणर्षभः
गां तु यस्तु दरिद्राय ब्राह्मणाय प्रयच्छति
प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहनीम्
यत् किञ्चिद्दुष्कृतं कर्म तस्य पूर्वकृतं नृपः
तत् सर्वं तत्क्षणादेव विनश्यति न संशयः
यानं च वृषसंयुक्तं दीप्यमानमलङ्कृतम्
आरूढः कामगं दिव्यं गोलोकमधिगच्छति
यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप
तावद्वर्षसहस्राणि गवां लोके महीयते
गोलोकादवतीर्णस्तु लोकेऽस्मिन् ब्राह्मणो भवेत्
सत्रयाजी शतायुश्च सर्वराजभिरर्चितः
तिलं गावस्सुवर्णं चाप्यन्नं कन्या वसुन्धरा
तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज
ब्राह्मणं वृत्तसम्पन्नम् आहिताग्निमलोलुपम्
तर्पयेद्विधिवद्राजन् स निधिः पारलौकिकः
आहिताग्निं दरिद्रं च श्रोत्रियं च जितेन्द्रियम्
शूद्रान्नवरितं चैव द्विजं यत्नेन पूजयेत्
आहिताग्निस्सदा पात्रं साग्निहोत्रश्च वेदवित्
पात्राणामपि तत् पात्रं शूद्रान्नं यस्य नोदरे
यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम्
असङ्कीर्णं च यत् पात्रं तत् पात्रं तारयिष्यति
नित्यस्वाध्यायनिरतास् त्वसङ्कीर्णेन्द्रियाश्च ये
पञ्चयज्ञपरा नित्यं पूजितास्तारयन्ति ते
ये क्षान्तिदान्ताश्श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः
प्रतिग्रहे सङ्कुचिता गृहस्थास् ते ब्राह्मणास्तारयितुं समर्थाः
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलान्नवर्जी
ऋतौ गच्छन् विधिवच्चापि जुह्वत् स ब्राह्मणस्तारयितुं समर्थः
ब्राह्मणो यस्तु मद्भक्तो मद्याजी मत्परायणः
मयि सन्न्यस्तकर्मा च स विप्रस्तारयिष्यति
द्वादशाक्षरतत्त्वज्ञश् चतुर्व्यूहविभागवित्
अच्छिद्रपञ्चकालज्ञस् स विप्रस्तारयिष्यति