वैशम्पायनः-
श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत्
यूधिष्ठिरः-
देवदेवेश दैत्यघ्न देवैरभिष्टुत
भगवन् भवकरश्श्रीमन् सहस्रादित्यसप्रभ
सर्वसम्भव धर्मज्ञ सर्वधर्मप्रवर्तक
सर्वदानफलं सौम्य कथयस्व ममाच्युत
दानं कृत्वा कथं कृष्ण कीदृशाय द्विजाय वै
कीदृशं वा तपः कृत्वा तत्फलं वाऽथ भुज्यते
वैशम्पायनः-
एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता
उवाच धर्मपुत्राय धर्मान् पुण्यान् महोदयान्
श्रीभगवान्-
शृणुष्वावहितो राजन् पूतं पापघ्नमुत्तमम्
सर्वदानफलं सौम्य न श्राव्यं पापकर्मणाम्
यच्छ्रुत्वा पुरुषस्स्त्री वा नष्टपापस्समाहितः
तत्क्षणात् पूततां यान्ति पापकर्मरता अपि
एकाहमपि कौन्तेय भूमावुत्पादितं जलम्
सप्त तारयते पूर्वान् वितृष्णा यत्र गौर्भवेत्
पानीयं परमं लोके जीवानां जीवनं स्मृतम्
पानीयस्य प्रदानेन तृप्तिर्भवति शाश्वती
पानीयस्य गुणा दिव्याः परलोके सुखावहाः
तत्र पुष्पोदकी नाम नदी परमपावनी
कामं ददाति राजेन्द्र तोयदानां यमालये
शीतलं सलिलं ह्यत्र अक्षय्यममृतोपमम्
क्षीरं तोयप्रदादॄणां भवेद्दिव्यं सुखावहम्
ये चाप्यतोयदातारः पूयं तेषां विधीयते
प्रशाम्यत्यम्बुपानेन बुभुक्षा च युधिष्ठिर
तृषितस्य न चान्नेन पिपासाऽपि प्रणश्यति
तस्मात् तोयं सदा देयं तृषितेभ्यो विजानता
अग्नेर्मूर्तिः क्षितेर्योनिर् अमृतस्य स सम्भवः
तत् तोयं सर्वभूतानां मूलमित्युच्यते बुधैः
अद्भिस्सर्वाणि भूतानि जीवन्ति प्रभवन्ति च
तस्मात् सर्वेषु दानेषु तोयदानं विशिष्यते
सर्वदानतपोयज्ञैर् यत् प्राप्यं फलमुत्तमम्
तत् सर्वं तोयदानेन प्राप्यते नात्र संशयः
ये प्रयच्छन्ति विप्रेभ्यस् त्वन्नदातं सुसंस्कृतम्
तैस्तु दत्तास्स्वयं प्राणा भवन्ति पुरुषर्षभ
अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः
इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः
अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव
तेजो बलं च रूपं च सत्वं वीर्यं धृतिर्द्युतिः
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम्
देवदानवतिर्यक्षु सर्वलोकेषु सर्वदा
सर्वकालं हि सर्वेषाम् अन्ने प्राणाः प्रतिष्ठिताः
अन्नं प्रजापते रूपम् अन्नं प्रजननं स्मृतम्
सर्वभूतमयं चान्नं जीवश्चान्नमयस्स्मृतः
अन्नेनाधिष्ठितः प्राण ह्यपानो व्यान एव च
उदानश्च समानश्च धारयन्ति शरीरिणम्
शयनोत्थानगमनग्रहणाकर्षणानि च
सर्वसत्वकृतं कर्म चान्नादेव प्रवर्तते
चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च
अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा सनातनी
विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः
अन्नाद्यस्मात् प्रवर्तन्ते तस्मादन्नं परं स्मृतम्
देवा रुद्रादयस्सर्वे पितरोऽप्यग्नयस्तथा
यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते
यस्मादन्नात् प्रजास्सर्वाः कल्पे कल्पेऽसृजत् प्रभुः
तस्मादन्नात् परं दानं न भूतं न भविष्यति
यस्मादन्नात् प्रवर्तन्ते धर्मार्थौ काम एव च
तस्मादन्नात् परं दानं नामुत्रेह च पाण्डव
यक्षरक्षोगणा नागा भूता दैत्याश्च दानवाः
तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत्
परान्नमुपभुञ्जनो यत् कर्म कुरुते शुभम्
तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत
अन्नदस्य त्रयो भागा भवन्ति पुरुषर्षभ
तस्यादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः
ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप
श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः
डम्भानृतविमुक्तस्तु परां भक्तिमुपागतः
स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु
शतवर्षसहस्राणि कामगः कामरूपधृत्
मोदतेऽमरलोकस्थः पूज्यमानस्सुरोत्तमैः
ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत्
अग्नभिक्षां च यो दद्याद् दरिद्राय द्विजातये
षण्मासाद्वार्षिकं श्राद्दं तस्य पुण्यफलं शृणु
गोसहस्रप्रदानेन यत् पुण्यं समुदाहृतम्
तत् पुण्यफलमाप्नोति नरो वै नात्र संशयः
अथ संवत्सरं दद्याद् अग्रभिक्षामयाचते
प्रच्छाद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु
कपिलानां सहस्रै तु दत्ते यत् पुण्यमुच्यते
तत् पुण्यमखिलं प्राप्य शक्रलोके महीयते
स शक्रभवने रम्ये र्वषकोटिशतं नृप
यथाकामं महातेजाः क्रीडत्यप्सरसां गणैः
अग्रान्नं यस्तु वै दद्याद् द्विजाय नियतव्रतः
दश वर्षामि राजेन्द्र तस्य पुण्यफलं शृणु
कपिलाशतसहस्रस्य विधिदत्तस्य यत् फलम्
तत् पुण्यफलमासाद्य पुरन्दरपुरं व्रजेत्
स शक्रभवने रम्ये कामरूपी यथासुखम्
दशकोटिसमा राजन् क्रीडते सुरपूजितः
शक्रलोकावतीर्णश्चेद् इह लोके महाद्युतिः
चतुर्वेदी द्विजश्श्रीमाञ् जायते राजपूजितः
अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे
देशकालाभियाताय दीयते पाण्डुनन्दन
याचतेऽन्नं न दद्याद्यो विद्यामाने धनागमे
स लुब्धो नरकं याति कृमीणां कालसूत्रकम्
स तत्र नरके घोरे लोभमोहविचेतनः
दशवर्षसहस्राणि क्लिश्यते वेदनार्दितः
तस्माच्च नरकान्मुक्तः कालेन महता हि सः
दरिद्रो मानुषे लोके चण्डालेष्वपि जायते
यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः
क्षुत्पिपासाश्रमश्रान्तश् श्रमखिन्नगतिर्द्विजः
पृच्छन् वै ह्यन्नदातारं गृहमभ्येत्य चाराया
तं पूजयेत यत्नेन सोऽतिथिस्स्वर्गसङ्क्रमः
तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टास्स्युस्सर्वदेवताः
न तथा हविषा होमैर् न पुष्पैर्नानुलेपनैः
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात्
कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे
न तत् फलमवाप्नोति यत् फलं विप्रभोजनात्
द्विजपादोदकक्लिन्ना यावत् तिष्ठति मेदिनी
तावत् पुष्करपर्णेन पिबन्ति पितरो जलम्
देवमाल्योपनयनं द्विजोच्छिष्टावमार्जनम्
श्रान्तसंवाहनं चैव तथा पादावसेचनम्
प्रतिश्रयप्रदानं च तथा शय्यासनस्य च
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते
पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम्
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम्
विप्रातिथ्ये कृते राजन् भक्त्या शुश्रूषितेऽपि च
देवाश्शुश्रूषितास्सर्वे त्रयस्त्रिंशद्भवन्त्युत
अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते
तयोः पूजां द्विजः कुर्याद् इति पौराणिकी श्रुतिः
पादाभ्यङ्गान्नपानैस्तु योऽतिर्थिं पूजयेन्नरः
पूजितस्तेन राजेन्द्र भवाम्येव न संशयः
शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः
विमानेनेन्दुकल्पेन मम लोकं स गच्छति
तस्मिन् द्विजे पूजिते पूजितास्स्युर् गते निराशाः पितरो व्रजन्ति
अतिर्थिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते
पितरस्तस्य नाश्नन्ति दश वर्षणि पञ्च च
वर्जितः पितृभिर्लुब्धस् स देवैरग्निभिस्सदा
निरयं रौरवं गत्वा दश वर्षाणि पच्यते
ततश्चापि च्युतः कालाद् इह चोच्छिष्टभुग् भवेत्
वैश्वदेवान्तिके प्राप्तम् अतिथिं यो न पूजयेत्
स चण्डालत्वमाप्नोति सद्य एव न संशयः
निर्वासयति यो विप्रं देशकालेऽतिथिं गृहात्
पतितस्तत्क्षणादेव जायते नात्र संशयः
नरके रौरवे घोरे वर्षकोटिं स पच्यते
ततश्चापि च्युतः कालाद् इह लोके नराधमः
श्वा वै द्वादश जन्मानि जायते क्षुत्पिपासितः
चण्डालोऽप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षयाः
अभ्युद्गम्यो गृहस्थेन पूजनीयश्च सर्वदा
अनर्चयित्वा योऽश्नाति लोभमोहितचेतनः
स चण्डालत्वमाप्नोति दश जन्मानि पाण्डव
निराशमतिथिं कृत्वा भुञ्जनो यः प्रहृष्टवान्
न जानात्यात्मनाऽऽत्मानं विष्ठकूपे निपातितम्
मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते
मोघमन्नं सदाऽश्नाति योऽतिथिं न च पूजयेत्
साङ्गोपाङ्गांस्तु यो वेदान् पठतीह दिने दिने
न चातिथिं पूजयति वृथा स पठति द्विजः
पाकयज्ञमहायज्ञैस् सोमसंस्थाभिरेव च
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम्
तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत्
वृथा भवति तत् सर्वम् आशया हि तया हतम्
देशं कालं च पात्रं च स्वशक्तिं च निरीक्ष्य च
अल्पं समं महद्वाऽपि कुर्यादातिथ्यमात्मवान्
सुमुखस्सुप्रसन्नात्मा धीमानतिथिमागतम्
स्वागतेनासनेनाद्भिर् अन्नाद्येन च पूजयेत्
प्रियो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा
प्राप्तो यो वैश्वदेवान्ते सोऽतिथिस्स्वर्गसङ्क्रमः
क्षुत्पिपासाश्रमार्ताय देशकालगताय च
सत्कृत्यान्नं प्रदातव्यं स्वर्गस्य फलमिच्छता
भोजयेदात्मनश्श्रेष्ठान् विधिवद्धव्यकव्ययोः
अन्नं प्राणो मनुष्यणाम् अन्नदः प्राणदो भवेत्
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता
अन्नदस्सर्वकामैस्तु सुतृप्तस्त्वभ्यलङ्कृतः
पूर्णचन्द्रप्रकाशेन विमानेन विराजते
सेव्यमानो वरस्त्रीभिर् देवलोकं स गच्छति
ततस्चापि च्युतः कालाद् इह लोके महायशाः
क्रीडित्वा तु ततस्तस्मिन् वर्षकोटिं यथाऽमरः
वेदशास्त्रार्थतत्त्वज्ञो भोगवान् ब्राह्मणो भवेत्
यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते
महाधनपतिश्श्रीमान् वेदवेदाङ्गपारगः
सर्वशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत्
सर्वातिथ्यं तु यः कुर्याद् वर्षमेकमकल्मषः
धर्मार्जितधनो भूत्वा पाकभेदविवर्जितः
देवानिव स्वयं प्रियान् अर्चयित्वा पितॄनपि
विप्रानग्राशनाशी यस् तस्य पुण्यफलं शृणु
वर्षेणैकेन यावन्ति पिण्डान्यश्नन्ति ये द्विजाः
तावद्वर्षाणि राजेन्द्र मम लोके महीयते
ततश्चापि च्युतः कालाद् इह लोके महायशाः
वेदसास्त्रार्थतत्वज्ञो भोगवान् ब्राह्मणो भवेत्
सर्वातिथ्यं तु यः कुर्याद् यथाश्रद्धं नरेश्वर
अकालनियमेनापि सत्यवादी जितेन्द्रियः
सत्यसन्धो जितक्रोधश् शाखाधर्मविवर्जितः
अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः
श्रद्दधानश्शुचिर्नित्यं पाकभेदविवर्जितः
स विमानेन दिव्येन दिव्यरूपी महायशाः
पुरन्दरपुरं याति गीयमानोऽप्सरोगणैः
मन्वन्तरं तु तत्रैकं क्रीडित्वा देवपूजितः
मानुष्यलोकमागम्य भोगवान् ब्राह्मणो भवेत्
दश जन्मानि विप्रत्वं प्राप्नुयाद्राजपूजितः
जातिस्मरश्च भवति यत्र यत्रैव जायते
अभ्यागतं श्रान्तमनुव्रजन्ति देवाश्च सर्वे पितरोऽग्नयश्च