वैशम्पायनः-
श्रुत्वैवं सात्विकं दानं राजसं तामसं तथा
पृथक् पृथक् फलं चैव गतिं चापि पृथक् पृथक्
अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः
युधिष्ठिरो धर्मनित्यः केशवं पुनरब्रवीत्
युधिष्ठिरः-
बीजयोनिविशुद्धानां लक्षणानि वदस्व मे
बीजदोषेण लोके च जायन्ते च कथं नराः
आचारदोषान् देवेश वक्तुमर्हस्यशेषतः
ब्राह्मणानां विशेषं च गुणदोषौ च केशव
चातुर्वर्ण्यस्य कुत्स्नस्य वर्तमानाः प्रतिग्रहे
केन विप्रा विशेषेण तरन्ते तारयन्ति च
एतत् कथय देवेश त्वद्भक्तस्य नमोऽस्तु ते
श्रीभगवान्-
शृणु राजन् यथातत्त्वं बीजयोनिशुभाशुभम्
येन तिष्ठति लोकोऽयं विनश्यति च पाण्डव
अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि
स बीजी नाम विज्ञेयस् तस्य बीजं शुभं भवेत्
कन्या चाक्षतयोनिर्या कुलीना पितृमातृतः
ब्राह्मादिषु विवाहेषु परिणीता यथाविधि
सा प्रशस्ता वरारोहा शद्धयोनिः प्रशस्यते
मनसा कर्मणा वाचा या गच्छेत् परपूरुषम्
योनिस्तस्या नरश्रेष्ठ गर्भाधानं न चार्हति
स्वैरिण्या यस्तु पापात्मा सन्तानार्थमिहेच्छति
स कुलान् पातयत्याशु दश पूर्वान् दशापरान्
दुष्टयोनौ तु यो मोहाद् रेतस्सिञ्चति मूढधीः
तद्रेतसा समुत्पन्नष् षडङ्गविदपि द्विजः
साधुभिस्स बहिष्कार्यश् श्वापाक इव पार्थिव
कर्मणा मनसा वाचा या भवेत् स्वैरचारिणी
सा कुलघ्नीति विज्ञेया तस्यां जातश्श्वपाचकः
दैवे पित्र्ये तथा दाने भोजने सह भाषणे
शयने सह सम्बन्धे न योग्या दृष्टयोनिजाः
न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः
मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम्
कानीनश्च सहोढश्च तवुभौ कुण्डगोलकौ
आरूढपतिताज्जातः पतितस्यापि यस्सुतः
षडेते विप्रचण्डाला निषिद्धाश्श्वपचादपि
यो यत्र तत्र वा रेतस् सिक्त्वा शूद्रासु वा चरेत्
कामचारी स पापात्मा बीजं तस्याशुभं भवेत्
अशुद्धं तद्भवेद्बीजं शुद्धां योनिं न चार्हति
शुद्धां हविर्भुजो ज्वालां शुना लीढं हविर्यथा
शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः
कुर्यात् पुरीषगर्तेषु पतितोऽस्मीति दुःखितः
मामधः पातयत्येष पापात्मा काममोहितः
अधोगतिं व्रजेत् क्षिप्रम् इति शप्त्वा पतेत्तु तत्
आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत्
तस्मात् सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः
आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः
पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया
अविप्लुतब्रह्मचर्यैर् गृहस्थाश्रममाश्रितैः
पञ्चयज्ञपरैर्धर्मस् स्थाप्यते पृथिवीतले
सायं प्रातस्तु ये सन्ध्यां सम्यङ् नित्यमुपासते
नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च
यो जपेत् पावनीं देवीं गायत्रीं वेदमातरम्
न सीदेत् प्रतिगृह्णानः पृथिवीं च ससागराम्
ये च स्युदुस्स्थिताः केचिद् ग्रहास्सूर्यादयो दिवि
ते चास्य सौम्या जायन्ते शिवाश्शुभकरास्तथा
यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः
घोररूपा महाकाया धर्षयन्ति न तं द्विजम्
पुनन्तीह पृथिव्यां हि चीर्णवेदव्रता नराः
अचीर्णव्रतवेदा ये विकर्मपथमाश्रिताः
ब्राह्मणा नाममात्रेण तेऽपि पूज्या नराधिप
किं पुनर्यस्तु सन्ध्ये द्वे नित्यमेवोपतिष्ठते
शीलमध्ययनं दानं शौचं मार्दवमार्जवम्
तस्माद्वेदाद् विशिष्टान् वै मनुराह प्रजापतिः
भूर्भुवस्स्वरिति ब्रह्म यो वेदनिरतो द्विजः
स्वदारनिरतो दान्तस् स विद्वान् स च भूसुरः
सन्ध्यामुपासते विप्रा नियमेन द्विजोत्तमाः
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः
सावित्रीमात्रसारोऽपि वरो विप्रस्सुयन्त्रितः
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी
सावित्रीं चैव वेदांश्च तुलयाऽतोलयन् पुरा
देवा ऋषिगणाश्चैव सर्वे ब्रह्मपुरस्सराः
चतुर्णामपि वेदानां सा हि राजन् गरीयसी
यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः
समुत्सृज्य रसं सर्वं निरर्थकमसारवत्
एवं गृहीता सावित्री सर्ववेदे च पाण्डव
एवं हि सर्ववेदानां सावित्री प्राण उच्यते
निर्जीवा हीतरे वेदा विना सावित्रिया नृप
एवं हि यश्चतुर्वेदी शीलभ्रष्टस्स कुत्सितः
शीलवृत्तसमायुक्तस् सावित्रीपाठको वरः
सहस्रपरमां देवीं शतमध्यां दशावराम्
सावित्रीं जप कौन्तेय सर्वपापप्रणाशिनीम्
युधिष्ठिरः-
त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि
नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा
श्रीभगवान्-
यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत्
करोति चेन्नमस्कारम् उपहारं च कारयेत्
पूजयेत् स्तुतिभिर्मां च ऋग्यजुस्सामभिस्सदा
न तोषयति चेद्धिप्रान् नाहं तुष्यामि भारत
ब्राह्मणे पूजिते नित्यं पूजितोस्मि न संशयः
आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ
परा मयि गतिस्तेषां पूजयन्तीह मां हि ते
यदहं द्विजरूपेण वसामि वसुधातले
यस्तान् पूजयति प्राज्ञो मद्गतेनान्तरात्मना
तमहं स्वेन रूपेण पश्यामि नरपुङ्गव
काणाः कुब्जा वामनाश्च दरिद्रा व्याधितास्तथा
नावमान्या द्विजाः प्राज्ञैर् मम रूपा हि ते द्विजाः
ये केचित् सागरान्तायां पृथिव्यां द्विजसत्तमाः
मम रूपेषु तेष्वेवम् अर्चितेष्वर्चितोऽस्म्यहम्
बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः
यथा हि द्विजरूपेण वसामि वसुधातले
अवमन्यन्ति ये विप्रान् स्वधर्मात् पातयन्ति च
आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु
प्रेषयन्ते च सततं शुश्रूषां कारयन्ति च
तान् मृतान् यमलोकस्थान् निपात्य धरणीतले
मृतांस्तान् करपत्रेण यमदूता महाबलाः
निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः
आक्रम्योरसि पादेन क्रुद्धास्संरक्तलोचनः
अग्निवर्णैस्तु सन्दंशैर् यमो जिह्वां समुद्धरेत्
ये च विप्रान् निरीक्षन्ते पापाः पापेन चक्षुषा
अब्रह्मण्याश्श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः
तेषां घोरा महाकाया वक्रतुण्डा महाबलाः
उद्धरन्ति मुहूर्तेन खगाश्चक्षुर्यमाज्ञया
यः प्रहारं द्विजेन्द्राय दद्यात् कुर्याच्च शोणितम्
अस्थिभङ्गं च यः कुर्यात् प्राणैर्वा विप्रयोजयेत्
सोऽनुपूर्व्येण यातीमान् नरकानेकविंशतिम्
शूलमारोपितो गत्वा ज्वलनेनापि दह्यते
बहुवर्षसहस्राणि पच्यमानस्त्ववाक्छिराः
नावमुञ्चति दुर्मेधा न तस्य क्षीयते गतिः
ब्राह्मणायावगूर्यैव व्रजन्ति वधकाङ्क्षया
शतर्वषसहस्राणि तामिस्रे परिपच्यते
उत्पाद्य शोणितं गात्रात् संरम्भमतिपूर्वकम्
स पर्यायेण यातीमान् नरकानेकविंशतिम्
तस्मान्नाकुशलं ब्रूयान्न शुष्कां गिरमरियेत्
न ब्रूयात् परुषां वाणीं न चैवैनानतिक्रमेत्
ये विप्राञ्छ्रद्धया वाचा पूजयन्ति नरोत्तमाः
अर्चितश्च स्तुतश्चैव तैर्भवामि युधिष्ठिरः
तर्जयन्ति च ये विप्रान् क्रोशयन्ति च भारत
आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः
यश्चन्दनैश्चागरुधूपदीपैर् अभ्यर्चयेत् काष्ठमयीं ममार्चाम्
तेनार्चितो नैव भवामि सम्यग् विप्रार्चनादर्चितोऽहं भवामि
विप्रप्रसादाद्धरणीधरोऽहं विप्रप्रसादादसुराञ्जयामि
विप्रप्रसादाच्च सदक्षिणोऽहं विप्रप्रसादादजितोऽहमस्मि