वैशम्पायनः-
एवं श्रुत्वा वचस्तथ्यं धर्मपुत्रोऽच्युतस्य तु
पप्रच्छ पुनरप्यन्यान् धर्मान् धर्मात्मजो नृप
युधिष्ठिरः-
वृथा च कति जन्मानि वृथा दानानि वा कति
वृथा च जीवनं येषां नराणां पुरुषोत्तम
कीदृशासु ह्यवस्थासु दानं दत्तं जनार्दन
इह लोके च भजति पुरुषः पुरुषोत्तम
गर्भस्थे कर्म चायाति किं बाल्ये वाऽपि शैशव
यौवने चापि किं कृष्ण वृद्धत्वे वाऽपि किं भवेत्
सात्विकं कीदृशं दानं राजसं कीदृशं भवेत्
तामसं कीदृशं देव तर्पयिष्यति किं प्रभो
उत्तमं कीदृशं दानं मध्यमं कीदृशं भवेत्
अधमं कीदृशं दानं तेषां यादव किं फलम्
किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां नयेत्
गतिं जघन्यामथवा देवदेव ब्रवीहि मे
एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे
त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन
वैशम्पायनः-
एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै
उवाच वासुदेवोऽथ धर्मान् धर्मात्मजस्य सः
श्रीभगवान्-
शृणु राजन् यथान्यायं वचनं तथ्यमुत्तमम्
कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम्
वृथा च दश जन्मानि चत्वारि च नराधिप
वृथा दानानि पञ्चाशत् पञ्च चैव यथाक्रमम्
वृथा च जीवितं येषां ते च षट् परिकीर्तिताः
अनुक्रमेण सर्वाणि तानि वक्ष्यामि पाण्डव
धर्मघ्नानां तथा जन्म लुब्धानां पापिनां तथा
वृथा पाकं च येऽश्नन्ति परदाररताश्च ये
पाकभेदकरा ये च ये च स्युस्सत्यवर्जिताः
मृष्टमश्नाति यश्चैकः दृश्यमानस्तु बान्धवैः
पितरं मातरं चैव उपाध्यायं गुरुं तथा
मातुलं मातुलानीं च यो विहन्याच्छपेत वा
ब्राह्मणश्चैव ये भूतास् सन्ध्योपासनवर्जितः
निस्स्वाहा निस्स्वधश्चैव यश्च शूद्रान्नभुग् द्विजः
मम वा शङ्करस्यापि ब्रह्मणो वा युधिष्ठिर
अथवा ब्राह्मणानां तु ये न भक्ता नराधिप
वृथाजन्मान्यथैतेषां पापिनां विद्धि पाण्डव
अश्रद्धया च यद्दत्तम् अवमानेन वाऽपि यत्
डम्भार्थमपि यद्दत्तं यत् पाषण्डिहृतं नृप
शूद्राचाराय यद्दत्तं यद्दत्त्वा चानुकीर्तितम्
रोषयुक्तं तु यद्दत्तं यद्दत्तमनुशोचितम्
डम्भार्जितं च यद्दत्तं यच्च वाऽप्यनृतार्जितम्
ब्राह्मणस्वं च यद्दत्तं चौर्येणाप्यार्जितं च यत्
अभिशापहृतं यत्तु यद्दत्तं पतिते द्विजे
यद्दत्तं स्वैरिणीभतुर् बहुकार्यानुवर्तिने
निर्ब्रह्माभिहृतं यत्तु यद्दत्तं सर्वयाजके
व्रात्ये तु यत् कृतं दत्तं आरूढपतिते च यत्
यद्ग्रामयाजकहृतं यत् कृतघ्नहृतं तथा
उपपातकिने दत्तं वेदविक्रयिणे च यत्
स्त्रीजिताय च यद्दत्तं यद्दत्तं राजसेविने
गणकाय च यद्दत्तं यच्चाकारुणिकाय च
वृषलीपतये दत्तं यद्दत्तं शस्त्रजीविने
भृतकाय च यद्दत्तं यच्च देवलकाय च
देवद्रव्याशिने दत्तं यद्दत्तं चित्रकर्मिणे
रङ्गोपजीविने दत्तं यच्च मांसोपजीविने
सेवकाय च यद्दत्तं यद्दत्तं ब्राह्मणब्रुवे
अदेशिने च यद्दत्तं दत्तं वार्धुषिकाय यत्
यदनाचारिणे दत्तं यत्तु दत्तमनग्रये
असन्ध्योपासिने दत्तं यच्छूद्रग्रामवासिने
यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत्
नास्तिकाय च यद्दत्तं धर्मविक्रयिणे च यत्
चोरकाय च यद्दत्तं यद्दत्तं कूटसाक्षिणे
ग्रामकूटाय यद्दत्तं दानं पार्थिवपुङ्गव
वृथा भवति तत्स सर्वं नात्र कार्या विचारणा
विप्रानामधरा ह्येते लोलुपा ब्राह्मणाधमाः
नात्मानं तारयन्त्येते न दातारं युधिष्ठिर
एतेभ्यो दत्तमात्राणि दानानि सुबहून्यपि
वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा
एतेषु यत् फलं किञ्चिद् भविष्यति कथञ्चन
राक्षसाश्च पिशाचाश्च तद्विलुम्पन्ति हर्षिताः
वृथा ह्येतानि दनानि कथितानि समासतः
जीवितं च वृथा येषां तच्छृणुष्व युधिष्ठिर
ये च मां न प्रपद्यन्ते शङ्करं वा नराधमाः
ब्राह्मणान् वा महीदेवान् वृथा जीवन्ति ते नराः
ये च निदन्ति मां मूढाः शङ्करं वा नराधमाः
ब्राह्मणान् वा द्विजान् वेदान् वृथा जीवन्ति ते नराः
हेतुशास्त्रेषु ये हृष्टाः कुदृष्टिपथमाश्रिताः
देवान् निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः
कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः
विप्रान् निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः
ये च दुर्गां कुमारं वा वायुमग्निं जलं रविम्
पितरं मातरं चैव गुरुं नित्यं निशाकरम्
मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः
विद्यमाने धने यस्तु दानधर्मविवर्जितः
मृष्टमश्नाति यश्चैको वृथा जीवति सोऽप्युत
वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते
तमोनिविष्टचित्तेन दत्तं दानं तु यद्भवेत्
स तस्य फलमश्नाति नरो गर्भगतो नृप
ईर्ष्यामात्सर्यसंयुक्तो डम्भार्थं चार्थकारणात्
ददाति दानं यो मर्त्यो बालभावे तदश्नुते
भोक्तुं भोगमशक्तस्तु व्याधिभिः पीडितो भृशम्
ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते
श्रद्धायुक्तश्शुचिस्स्नातः प्रसन्नेन्द्रियमानसः
दानं ददाति यो मर्त्यो यौवने स तदश्नुते
स्वयं नीत्वा तु यद्दानं भक्त्या पात्रे प्रदीयते
तत् सार्वकालिकं विद्धि दानमामरणान्तिकम्
राजसं सात्विकं चापि तामसं च युधिष्ठिर
दानं दानफलं चैव गतिं च त्रिविधां शृणु
दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै
उपकारवियुक्ताय यद्दत्तं तद्धि सात्विकम्
श्रोत्रियाय दरिद्राय बहुपुत्राय पाण्डव
दीयते यत् प्रहृष्टेन तत् सात्विकमुदाहृतम्
वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे
समृद्धाय च यद्दत्तं तद्दानं राजसं स्मृतम्
सम्बन्धिने च यद्दत्तम् अव्रताय च पाण्डव
लोभादिभिरपात्राय तद्दानं राजसं स्मृतम्
वैश्वदेवविहीनाय दानमश्रोत्रियाय यत्
दीयते तस्करायापि तद्दानं तामसं स्मृतम्
सरोषमवधूतं च कोपयुक्तमवज्ञया
सेवकाय च यद्दतं तद्दानं तामसं स्मृतम्
देवाः पितृगणाश्चैव पितरश्चाग्नयस्तथा
सात्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर
दानवा दैत्यसङ्गाश्च ग्रहा यक्षाश्च राक्षसाः
राजसं दानमश्नन्ति वर्जितं पितृदैवतैः
पिशाचाः प्रेतसङ्घाश्च कश्मला ये मलीमसाः
तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु
सात्विकानां तु दानानाम् उत्तमं फलमिष्यते
मध्यमं राजसानां तु तामसानां तु पश्चिमम्
अभिगम्योपनीतानां दानानामुत्तमं फलम्
मध्यमं तु समानीय जघन्यं याचते फलम्
अयाचितप्रदाता वै स याति गतिमुत्तमाम्
समाहूय तु वै दद्यान्मध्यमां स गतिं व्रजेत्
याचितो यस्तु वै दद्याज् जघन्यां स गतिं व्रजेत्
उत्तमा दैविकी ज्ञेया मध्यमा मानुषी गतिः
जघन्या चैव तिर्यक्षु गतिरेषा त्रिधा मता
पात्रभूतेषु विप्रेषु संस्थितेष्वाहिताग्निषु
यत्तु प्रक्षिप्यते दानम् अक्षय्यं तत् प्रकीर्तितम्
श्रोत्रियाणां दरिद्राणां भरणं कुरु पाण्डव
समृद्धानां द्विजातीनां कार्यां ते परिरक्षणम्
दरिद्रान् वित्तहीनांश्च प्रदानैस्तु सुपूजयेत्
आतुरस्यौषधैः कार्यं नीरुजस्य किमौषधैः
पापं प्रतिग्रहीतारं प्रदातुरपगच्छति
प्रतिग्रहीतुर्यत् पुण्यं प्रदातारमुपैति तत्
तस्माद्दानं सदा कार्यं परत्र हितमिच्छता
वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु
प्रयत्नेन निधातव्यो महादानमयो निधिः
येषां दाता प्रतीक्षेत सहस्रस्येव लम्भनम्
भुक्तशेषस्य भक्तस्य तान् निमन्त्रय भारत
आमन्त्र्य तु निराशानि न कर्तव्यानि पाण्डव
कुलानि सुदरिद्राणि तेषामाशा हता भवेत्
मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः
मद्याजिनो मन्नियमास् तान् प्रयत्नेन पूजयेत्
तेषां तु पावनायाहं नित्यमेव युधिष्ठिर
उभे सन्ध्येऽपि तिष्ठामि ह्यस्कन्नं तद्व्रतं मम
तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः
सन्ध्याकालेषु जप्तव्यं सततं चात्मशुद्धये
अन्येषामपि विप्राणां किल्बिषं हि प्रणश्यति
उभे सन्ध्येऽप्युपासीत तस्माद्विप्रो विशुद्धये
दैवे श्राद्धे च विप्रस्स नियोक्तव्योऽजुगुप्सया
जुगुप्सितस्तु तच्छ्राद्धं दहत्यग्निरिवेन्धनम्
पुराणं मानवो धर्मो वेदास्साङ्गाश्चिकित्सितम्
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः
न ब्राह्मणान् परीक्षेत दैवे कर्मणि धर्मवित्
महान् भवेत् परीवादो ब्राह्मणानां परीक्षणे
ब्राह्मणानां परीवादं यः कुर्यात् स नराधमः
सहसैव शुनां योनिं स गच्छेद्ब्रह्मदूषकः
श्वत्वं प्राप्नोति निन्दित्वा परीवादात् खरो भवेत्
परिभूय कृमिर्भवति कीटो भवति मत्सरी
दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्
नावमन्येत मेधावी कृशानपि कदाचन
एतत् त्रयं हि पुरुषं निर्दहेदवमानितम्
तस्मादेतत् प्रयत्नेन नावमन्येत बुद्धिमान्
यथा सर्वास्ववस्थासु पावको दैवतं महत्
तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत्
व्यङ्गाः कुब्जाश्च काणाश्च वामनाङ्गास्तथैव च
सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः
मन्युं नोत्पादयेत् तेषां न चानिष्टं समाचरेत्
मन्युप्रहरणा विप्रा न विप्राश्शस्त्रपाणयः
मन्युना घ्नन्ति ते शत्रून् वज्रेणेन्द्र इवासुरान्
ब्राह्मणो हि महद्दैवं जातमात्रेण जायते
ईश्वरस्सर्वभूतानां धर्मकोशस्य गुप्तये
किं पुनर्ये च कौन्तेय सन्ध्ये नित्यमुपासते
यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः
कव्यानि चैव पितरः किं भूतमधिकं ततः
उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च
आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः
तस्मात् ते नावमन्तव्या मद्भक्ता हि द्विजास्सदा
आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः
निगूढं निष्कलावस्थं तान् प्रयत्नेन पूजयेत्
स्वगृहे वा प्रवासे वा दिवा रात्रौ तथैव च
श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव
नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः
नास्ति विप्रसमो बन्धुर् नास्ति विप्रसमो निधिः
नास्ति विप्रसमं तीर्थं न पुण्यं ब्राह्मणात् परम्
न पवित्रं परं विप्रान्न विप्रात् पावनं परम्
नास्ति विप्रात् परो धर्मो नास्ति विप्रात् परा गतिः
पापकर्मसमाक्षिप्तं पतन्तं नरके नरम्
त्रायते दानमप्येकं पात्रभूते द्विजे कृतम्
बालाहिताग्नयो ये च शान्ताश्शूद्रान्नवर्जिताः
मामर्चयन्ति मद्भक्तास् तेभ्यो दत्तं तदक्षयम्
प्रदानैः पूजितो विप्रो वन्दितो वाऽपि कृत्स्नशः
सम्भावितो वा विप्रो वै मद्भक्तो दिवमुन्नयेत्
ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तु माम्
तांश्च स्पृष्ट्वाऽथवा दृष्ट्वा नरः पापैः प्रमुच्यते
मद्भक्ता मद्गतप्राणा मद्गता मत्परायणाः
बीजयोनिविशुद्धा ये श्रोत्रियास्संयतेन्द्रियाः
शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात्
स्वयं नीत्वा विशेषेण दानं तेषां गृहेष्वथ
निधापयेत्तु यद्भक्त्या तद्दानं कोटिसम्मितम्
जाग्रतस्स्वपतो वाऽपि प्रवासे स्वगृहेऽथवा
हृदये न प्रणश्यामि यस्य विप्रस्य भारतः
स पूजितो वा दृष्टो वा स्पृष्टो वाऽपि द्विजोत्तमः
सम्भाषितो वा राजेन्द्र पुनातीह नरं सदा
एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव
मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै