जनमेजयः-
अश्वमेधे पुरा वृत्ते केशवं केशिसूदनम्
धर्मसंशयमुद्दिश्य किमपृच्छत् पितामहः
वैशम्पायनः-
पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः
तदा राजन् नमस्कृत्य केशवं वाक्यमब्रवीत्
युधिष्टिरः-
भगवन् वैष्णवा धर्माः किम्फलाः किम्परायणाः
किं धर्ममधिकृत्याथ भवतोत्पादिताः पुरा
यदि तेऽहमनुग्राह्यः प्रियो वा मधुसूदन
श्रोतव्या यदि वा कृष्ण तान् मे कथय सुव्रत
पवित्राः किल ते धर्मास् सर्वे पापप्रणाशनाः
सर्वधर्मोत्तमाः पुण्या भगवंस्त्वन्मुखोद्गताः
याच्छ्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः
पाकभेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी
मित्रविश्वासघाती च भ्रूणहा वीरहा तथा
तपोविक्रयिणश्चैव दानविक्रयिणस्तथा
आत्मविक्रयिणो मूढा जीवेद्यश्च विकर्मभिः
पापाचारा नैकृतिका डाम्भिका दूषकास्तथा
रसभेदकरा ये च ये च स्युर्ब्रह्मदूषकाः
शूद्रप्रेष्यकराश्चोरा विप्रा ये च पुरोहिताः
निक्षेपहारिणस्स्त्रीघ्नास् तथा ये पारदारिकाः
एते चान्ये च बहवो मुच्यन्ते तेऽपि किल्बिषात्
तानाचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत
वैशम्पायनः-
इत्येवं कथिते देवे धर्मपुत्रेण संसदि
वसिष्ठाद्यास्तपोयुक्ता मुनयस्तत्वदर्शिनः
श्रोतुकामाः परं गुह्यं भक्तिमन्तो निरत्ययाः
तथा भागवताश्चैव ततस्तं पर्यवारयन्
युधिष्ठिरः-
तत्वतस्तव भावेन पादमूलमुपागतम्
यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल
धर्मगुह्यानि सर्वाणि वेत्तुमिच्छामि तत्वतः
धर्मान् कथय मे देवेश यद्यनुग्रहभागहम्
श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास्तथा
गार्गीया गौतमीयाश्च तथा गोपालकस्य च
पराशरकृताः पूर्वा आत्रेयस्य च धीमतः
औमा माहेश्वराश्चैव नन्दिधर्माश्च पावनाः
ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया
धूमायनकृता धर्माः काण्डवैश्वानरा अपि
भार्गवा याज्ञवल्क्याश्च मार्कण्डेयकृता अपि
भारद्वाजकृता ये च बृहस्पतिकृताश्च ये
कुणेश्च कुणिबाहोश्च विश्वामित्रकृताश्च ये
सुमन्तुजैमिनिकृताश् शाकुनेयास्तथैव च
पुलस्त्यपुलहोद्गीताः पावकीयास्तथैव च
अगस्त्यगीता मौद्गल्याश् शाण्डिल्याश्शलभायनाः
वालखिल्यकृता ये च ये च सप्तर्षिभिः कृताः
आपस्तम्बकृता धर्माश् शङ्खस्य लिखितस्य च
प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया
वैयाघ्रव्यासगीताश्च विभण्डककृताश्च ये
नारदीयाश्श्रुता धर्माः कापोताश्च श्रुता मया
तथा विदुरवाक्यानि भृगोरङ्गिरसस्तथा
क्रौञ्चा मृदङ्गगीताश्च सौर्या हारीतकाश्च ये
पिङ्गवर्मकृताश्चापि कौन्तपाः पांसुबालिकाः
उद्दालककृता धर्मा औशनस्यास्तथैव च
वैशम्पायनगीताश्च ये चान्येऽप्येवमादितः
एतेभ्यस्सर्वधर्मेभ्यो देव त्वन्मुखनिस्सृताः
पावनात्वात् पवित्रत्वाद् विशिष्टा इति मे मतिः
तस्माद्धि त्वां प्रपन्नस्य त्वद्भक्तस्य च भावतः
युष्मदीयान् वरान् धर्मान् पुण्यान् कथय मेऽच्युत
वैशम्पायनः-
एवमुक्तस्तु धर्मज्ञो धर्मपुत्रेण माधवः
उवाच धर्मान् सूक्ष्मार्थान् धर्मपुत्रस्य धीमतः
श्रीभगवान्-
एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत
त्वत्समो दुर्लभो लोके न कश्चिदिह विद्यते
धर्मश्श्रुतो वा दृष्टो वा कथितो वा कृतोऽपि वा
अनुमोदितो वा राजेन्द्र पुनातीह सदा नरम्
धर्मः पिता च माता च धर्मोऽथ सुहृदस्तथा
धर्मो भ्राता सखा चैव धर्मस्स्वामी परन्तप
धर्मादर्थश्च कामश्च धर्माद्भोगास् सुखानि च
धर्मादैश्वर्यमेवाग्र्यं धर्मात् स्वर्गगतिः परा
धर्मोऽयं सेवितश्शुद्धस् त्रायते महतो भयात्
द्विजत्वं देवतात्वं च धर्मः पावयते नरम्
यदा च क्षीयते पापं कालेन पुरुषस्य तु
तदा सञ्जायते बुद्धिर् धर्मं कर्तुं युधिष्ठिर
जन्मान्तरसहस्रैस्तु मनुष्यत्वं हि दुर्लभम्
तल्लब्ध्वाऽपीह यो धर्मं न करोति स वञ्चितः
कुत्सिताश्व दरिद्राश्च विरूपा व्याधितास्तथा
परद्वेष्याश्च मूर्खाश्च न तैर्धर्मः कृतः पुरा
ये तु दीर्घायुषश्शूराः पण्डिता भोगिनस्तथा
नीरोगा रूपसम्पन्नास् तैर्धर्मस्सुकृताः पुरा
एवं धर्मः कृतस्सद्यो नयते गतिमुत्तमाम्
अधर्मस्सेव्यमानस्तु तिर्यग्योनिं नयत्यमुम्
इदं रहस्यं कौन्तेय श्रूयतामिदमुत्तमम्
कथयिष्ये परं गुह्यं मम भक्तस्य पाण्डव
इष्टस्त्वमसि मेऽत्यर्थं प्रपन्नश्चासि मां सदा
परमार्थमपि ब्रूयां किं पुनर्धर्मसंहिताम्
इदं मे मानुषं जन्म कृतमात्मनि मायया
धर्मसंस्थापनायैव दुष्टानां शासनाय च
मानुष्यं भावमापन्नं ये मां गृह्णन्त्यवज्ञया
संसारान्तीह ते मूढास् तिर्यग्योनिष्वनेकशः
ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषः
मद्भक्तांस्तान् सदा युक्तान् मत्समीपं नयाम्यहम्
मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः
मद्भक्तानां तु मानुष्ये सफलं जन्म पाण्डव
अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन
मुच्यन्ते पातकैस्सर्वैः पद्मपत्रमिवाम्भसा
जन्मान्तरसहस्रेषु तपसा भावितात्मनाम्
मद्भक्तिर्विद्यते तात मनुष्याणां न संशयः
यच्च रूपं परं गुह्यं कूटस्थमचलं ध्रुवम्
न दृश्यते तथा देवैर् मद्भक्तैर्दृश्यते यथा
अपरं यच्च मे रूपं प्रादुर्भावेषु दृश्यते
तदर्चयन्ति सर्वार्थैस् सर्वभूतानि पाण्डव
कल्पकोटिसहस्रेषु व्यतीतेष्वागतेषु च
दर्शयामि तु यद्रूपं तत् प्रपश्यन्ति मे सुराः
स्थित्युत्पत्तिप्लवकरं यो मां ज्ञात्वा प्रपद्यते
अनुगृह्णाम्यहं तं वै संसारान्मोचयामि च
अहमादिर्हि देवानां सृष्टा ब्रह्मादयो मया
प्रकृतिं स्वामवष्टभ्य जगत् सर्वं सृजाम्यहम्
तमोमूलोऽहमव्यक्तो रजोमध्यः प्रतिष्ठितः
ऊर्ध्वं सत्त्वविशालोऽहं ब्रह्मादिस्तम्बसञ्ज्ञितः
मूर्धानं मे दिव विद्धि चन्द्रादित्यौ च लोचने
गावोऽग्निर्बाह्मणो वक्त्रं मारुतश्श्वसनं च मे
दिशो मे बाहवश्चाष्टौ नक्षत्राणि विभूषणम्
अन्तरिक्षमुरो विद्धि सर्वभूतप्रकाशकम्
मार्गो मेघानिलाभ्यां तु यन्ममोदरमव्ययम्
पृथिवीमण्डलं यद्वै द्वीपार्णवनगैर्युतम्
सर्वसन्धारणोपेतं पादौ मम युधिष्ठिर
स्थितो ह्येकगुणः खेऽहं द्विगुणश्चास्मि मारुते
त्रिगुणोऽग्नौ स्थितोऽहं वै सलिले च चतुर्गुणः
शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु
तन्मात्रासंस्थितस्सोऽहं पृथिव्यां पञ्चधा स्थितः
अहं सहस्रशीर्षस्तु सहस्रवदनेक्षणः
सहस्रबाहूदरभृत् सहस्राक्षस्सहस्रपात्
धृत्वोर्वीं सर्वतस्सम्यग् अत्यतिष्ठं दशाङ्गुलम्
सर्वभूतात्मभूतस्थस् सर्वव्यापी नरो ह्यहम्
अचिन्त्योऽहमनन्तोऽहम् अजरोऽहमजो ह्यहम्
अनाद्योऽहमवध्योऽहम् अप्रमेयोऽहमव्ययः
निर्गुणोऽहं निगूढात्मा नित्योऽहं निर्ममोऽपि च
निर्द्वन्द्वो निर्विकारोऽहं निदानं चामृतस्य ह
सुधा चाहं स्वधा चाहं स्वाहाकारो नराधिप
तेजसा तपसा चाहं भूतग्रामं चतुर्विधम्
स्नेहपाशगुणैर्बद्ध्वा धारयाम्यात्ममायया
चातुराश्रमधर्मोऽहं चातुर्होत्रफलाशनः
चतुर्मूर्तिश्चतुर्व्यूहश् चतुराश्रमभाजनम्
संहृत्याहं जगत् सर्वं कृत्वा वै गर्भमात्मनः
शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर
सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे
स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च
कल्पे कल्पे च भूतानि संहरामि सृजामि च
न च मां तानि जानन्ति मायया मोहितानि ह
मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः
प्रशान्तस्येव दीपस्य गतिर्नैवोपलभ्यते
न तदस्ति क्वचिद्राजन् यत्राहं न प्रतिष्ठितः
न च तद्विद्यते भूतं मयि यन्न प्रतिष्ठितम्
यावन्मित्रं भवेद्भूतं स्थूलसूक्ष्ममिदं जगत्
दीवभूतो ह्यहं तस्मिंस् तावन्मात्रप्रतिष्ठितः
किञ्चात्र बहुनोक्तेन सत्यमेतद्ब्रवीमि ते
यद्भूतं यद्भविष्यद्वा तत् सर्वमहमेव तु
मया सृष्टानि भूतानि मन्मयानि च पाण्डव
मामेव न विजानन्ति मायया मोहितानि मे
एवं सर्वं जगदिदं सदेवासुरमानुषम्
मत्तः प्रभवते राजन् मय्येव प्रविलीयते