ददृशुस्तं नृपतयो यज्ञस्य विधिमुत्तमम्
देवेन्द्रस्येव विहितं भीमेन कुरुनन्दन
ददृशुस्तोरणान्यत्र शातकुम्भमयानि ते
शय्यासनवुहारांश्च सुबहून् रत्नभूषितान्
घटान् पात्रीः कटाहानि कलशान् वर्धमानकान्
न ते किञ्चिदस्सौवर्णम् अपश्यंस्तत्र पार्थिवा
यूपांश्च शास्त्रविहितांस् तारवान् हेमभूषितान्
उपकृत्पान् यथाकालं विधिवद्भूरिवर्चसः
स्तलजा जलजा ये च पशवो ये च सम्भृताः
सर्वानेव समानीतांस् तानपश्यन्त भूमिपाः
गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोऽपि च
औदकानि च सत्वानि श्वापदानि वयांसि च
जरायुजान्यण्डजानि स्वेदजान्युद्भिदानि च
पर्वतानूपवन्यानि भूतानि ददृशुश्च ते
एवं प्रमुदितं सर्वं पशुगोधनधान्यतः
यज्ञवाटं नृपा दृष्ट्वा परं विस्मयमागमन्
अनिशं दीयते च स्म तत्र भोज्यं पृथग्विधम्
ब्राह्मणानां चिशां चैव बहुमृष्टान्नमृद्धिमत्
पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम्
दुन्दुभिर्मेघनिर्घोषो मुहुर्मुहुरताड्यत
विननादासकृत् सोऽथ दिवसेे दिवसे तथा
एवं स ववृते यज्ञो धर्मराजस्य धिमतः
असन्न सुबहून् राजन्नुत्सर्गान् वर्वतोमान्
दधिकुल्याश्च ददृशुः सर्पिषां च महाह्रदान्
जम्बूद्वीपो हि सकलो नानाजानपदो जनः
राजन्नदृश्यतैकस्थो राज्ञस्तस्य महाक्रतौ
तत्र जातिसहस्राणि पुरुषाणां ततस्ततः
गृहीत्वा धनमाजग्मुर् बहूनि भरतर्षभ
राजानस्स्त्रग्विणश्चापि सुमुष्टमणिकुण्डलाः
पर्यवेषन् द्विजाग्र्यांस्ताञ् शतशोऽथ सहस्रशः
विविधान्यन्नपानानि पुरुषा येऽनुयायिनः
तेषां नृपोपभोग्यानि ब्ह्मणानां ददुस्स्म ह