वैशम्पायनः-
शकुनस्तनयो वीरो गान्धाराणां महारथः
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः
हस्त्यश्वरथपूर्णेन पताकाध्वजमालिना
अमृष्यमाणास्ते योधा नृपतेश्शकुनेर्वधम्
अभ्ययुस्सहिताः पार्थं प्रगृहीतशरासनाः
तानुवाच स धर्मात्मा बीभत्सुरपराजितः
युधिष्टिरस्य वचनं न च ते जगृहुस्तदा
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः
परिवार्य हयं जह्नुस् ततश्चुक्रोध पाण्डवः
ततश्शिरांसि दीप्ताग्रैस् तेषां चिच्छेद पाण्डवः
शरैर्गाण्डीवनिर्मुक्तैर् नातियत्नादिवार्जुनः
ते वध्यमानाः पार्थेन हयमुत्सृज्य सम्भ्रमात्
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम्
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डुवर्षभः
आदिश्यादिश्य तेजस्वी परानेव न्यपातयत्
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत्
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम्
पार्थोऽब्रवीन्न मे वध्या राजानो राजशासनात्
अलं युद्धेन ते वीर न तेऽद्यास्ति पराजयः
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः
स शक्रसमकर्माणं अवाकिरत सायकैः
तस्य पार्थश्शिरस्त्राणम् अर्धचन्द्रेण पत्रिणा
अपाहरदमेयात्मा जयद्रथशिरो यथा
तं दृष्ट्वा विस्मयं जग्मुर् गान्धारास्सर्व एव ते
इच्छता तेन न हतो राजेत्यपि च ते विदुः
गान्धारराजपुत्रस्तु पलायनकृतक्षणः
बभौ तैरेव सहितस् त्रस्तैः क्षुद्रमृगैरिव
तेषां तु तरसा पार्थस् तत्रैव परिधावताम्
विजहारोत्तमाङ्गानि भल्लैस्सन्नतपर्वभिः
उच्छ्रितांस्तु भुजान् केचिन्नाबुध्यन्त शरैर्हृतान्
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः
सम्भ्रान्तनरनागाश्वम् अथ तद्विद्रुतं बलम्
हतविध्वतभूयिष्ठम् अवर्तत मुहुर्मुहुः
न ह्यदृश्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः
रिपवः पात्यमाना वै ये सहेरन् महाशरान्
ततो गान्धारराजस्य मन्त्रिवृद्धपुरस्सरा
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम्
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम्
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम्
तां पूजयित्वा कौन्तेयः प्रसादमकरोत् तदा
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत्
अर्जुनः-
न मे प्रियं महाबाहो यत् ते बुद्धिरियं कृता
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव
मैवं भूश्शाम्यतां वैरं मा तेऽभूद् बुद्धिरीदृशी
आगन्तव्यं परां चैत्रीम् अश्वमेधे नृपस्य नः
वैशम्पायनः-
इत्युक्त्वाऽनुययौ पार्थो हयं तं कामचारिणम्
ते न्यवर्तन्त गान्धारा हतशिष्टास्स्वकं पुरम्