वैशम्पायनः-
वैशम्पायनः-
एवं त्रिरात्रमभवत् तद्युद्धं भरतर्षभ
क्रमेण स हयस्त्वेवं विचरन् भरतर्षभ
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः
मणलूरुपतेर्देशं उपायात् सहपाण्डवः
ततश्चतुर्थे दिवसे वज्रदत्तो महाबलः
श्रुत्वा तु नृपतिर्वीरं पितरं बभ्रुवाहनः
जहास सस्वनं हासं वाक्यं चेदमथाब्रवीत्
निर्ययौ विनयेनार्थो ब्राह्मणार्ध्यपुस्सरः
वज्रदत्तः-
अर्जुनार्जुन तिष्ठ त्वं न मे जीवन् विमोक्ष्यसे
मणलूरेश्वरं त्वेवम् उपयातं धनञ्जयः
उवाच चैनं धर्मात्मा समन्युः फल्गुनस्तथा
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि
नाभ्यनन्दत मेधावी क्षत्रधर्ममनुस्मरन्
अर्जुनः-
त्वया वृद्धो मम पिता भगदत्तः पितुस्सखा
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः
हतो वृद्धोऽपचायित्वा शिशुं मामद्य योधय
वैशम्पायनः-
इत्येवमुक्त्वा सङ्क्रुद्धो वज्रदत्तो नराधिपः
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम्
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति
यज्ञियं विषयं त्वं मां नायोत्सीः किं नु पुत्रक
स प्रेष्यमाणो नागेन्द्रो वज्रदत्तेन धीमता
धिक् धिक् त्वां तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम्
उत्पतिष्यन्निवाकाशे ह्यभिदुद्राव पाण्डवम्
यो मां युधि सुसम्प्राप्तं साम्नैवाथो त्वमग्रहीः
अग्रहस्तप्रयुक्तेन शीकरेण स फल्गुनम्
न त्वया पुरुषार्थश्च कश्चिदस्तीह जीवता
समुक्षत महाराज शैलं नील इवाम्बुदः
यस्त्वं स्त्रीवद्युधा प्राप्तं साम्ना मां प्रत्यगृह्णथाः
स तेन प्रेषितो राज्ञा मेघवद्विनदन् मुहुः
यद्यहं न्यस्तशस्त्रं त्वाम् आगच्छेयं सुदुर्मते
मुखाडम्बरघोषेण समाद्रवत फल्गुनम्
प्रक्रियेयं ततो युक्ता भवेत् तव नराधम
वैशम्पायनः
स नृत्यन्निव नागेन्द्रो वज्रदत्तप्रचोदितः
तमेवमुक्तं भर्त्रा च विदित्वा पन्नगात्मजा
आससाद द्रुतं राजन् कौरवाणां महारथम्
अमृष्यमाणा भित्त्वोर्वीम् उलूपी तमुपागमत्
तमापतन्तं सम्प्रेक्ष्य वज्रदत्तस्य वारणम्
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम्
गाण्डीवमाश्रित्य बली न ह्यकम्पत शत्रुहा
सन्तर्ज्यमानमसकृद् भर्त्रा युद्धार्थिना विभो
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः
ततस्सा चारुसर्वाङ्गी तमुपेत्योरगात्मजा
कार्यविघ्नमनुस्मृत्य पूर्ववैरं च भारत
उलूपी प्राह वचनं क्षत्रधर्मविशारदम्
उलूपी-
ततस्तु वारणं क्रुद्धश् शरजालेन पाण्डवः
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम्
निवारयामास तदा वेलेव मकरालयम्
कुरुष्व वचनं पुत्र धर्मस्ते भविता महान्
स नागप्रवरो वीर्याद् अर्जुनेन निवारितः
युध्यस्वैनं कुरुश्रेष्ठं धनञ्जयमरिन्दमम्
तस्थौ शरैर्विनुन्नाङ्गश् श्वाविच्छललितो यथा
एवमेष पिता प्रीतो भविष्यति न संशयः
वैशम्पायनः-
निवारितं गजं दृष्ट्वा भगदत्तात्मजो नृपः
एवमुद्धर्षितो मात्रा स राजा बभ्रुवाहनः
उत्ससर्ज शितान् बाणान् अर्जुने क्रोधमूर्छितः
मनश्चक्रे महातेजा युद्धाय भरतर्षभ
अर्जुनस्तु महाराजश् शरैश्शरविघातिभिः
सन्नह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत्
वारयामास तान् बाणांस् तदद्भुतमिवाभवत्
तूणीरशरसम्बाधम् आरुरोह महारथम्
ततः पुनरपि क्रुद्धो राजा प्राग्ज्योतिषाधिपः
सर्वोपकरणैर्युक्तं युक्तमश्वैर्मनोजवैः
प्रेषयामास नागेन्द्रं बलवत् पर्वतोपमम्
सचक्रोपस्करं धीमान् हेमभाण्डपरिष्कृतम्
तमापतन्तं सम्प्रेक्ष्य बलवान् पाकशासनिः
परमार्चितमुच्छ्रित्य ध्वजं हंसं हिरण्मयम्
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः
तेन तद्वारणो राजन् मर्मण्यभिहतो भृशम्
ततोऽभ्येत्य हयं वीरो यज्ञियं पार्थरक्षितम्
पपात भूमौ सहसा वज्राहत इवाचलः
ग्राहयामास पुरुषैर् हयशिक्षाविशारदैः
स पतञ्शुशुभे नागो धनञ्जयशराहतः
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनञ्जयः
विशन्निव महाशैलो महीं वज्रप्रपीडितः
पुत्रं रथस्थं भूमिष्ठस् सन्न्यवारयदाहवे
तस्मिन् निपतिते नागे वज्रदत्तस्य पाण्डवः
ततस्स राजा तं वीरश् शरव्रातैस्सहस्रशः
तं न भेतव्यमित्याह ततो भूमिगतं नृपम्
अर्दयामास निशितैर् आशीविषविषोपमैः
अर्जुनः-
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः
तयोस्समभवद्युद्धं पितुः पुत्रस्य चातुलम्
राजानस्ते न हन्तव्यास् तान् मोचय कथञ्चन
देवासुररणप्रख्यम् उभयोः प्रीयमाणयोः
सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम्
किरीटिनं तु विव्याध शरेणानतपर्वणा
योधाश्चापि न हन्तव्या कथञ्चन रणे त्वया
जत्रुदेशे नरव्याघ्रं प्रहसन् बभ्रुवाहनः
वक्तव्याश्चापि राजानस् सर्वैस्सह सुहृज्जनैः
सोऽत्यगात् सह पुङ्खेन वल्मीकमिव पन्नगः
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम्
विनिर्भद्य च कौन्तेयं महीतलमुपाविशत्
इति भ्रातृवचश्श्रुत्वा न हन्मि त्वां नराधिप
स गाढवेदनो धीमान् आलम्ब्य धनुरुत्तमम्
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान् भव पार्थिव
दिव्यं तेजस्समाविश्य नमीलित इवाबभौ
आगच्छेस्त्वं महाराज परां चैत्रीमुपस्थिताम्
स सञ्ज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः
तदाऽश्वमेधो भविता धर्मिराजस्य धीमतः
पुत्रं शक्रात्मजो वाक्यम् इदमाह महीपते
वैशम्पायनः-
अर्जुनः-
एवमुक्तस्स राजा तु भगदत्तात्मजस्तदा
साधु साधु महाबाहो वत्स चित्राङ्गदात्मज
तथेत्येवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक
विमुञ्चाम्यद्य बाणांश्च युद्धे धीरो भवाद्य वै
वैशम्पायनः-
इत्येवमुक्त्वा नाराचैर् अभ्यवर्षदमित्रहा
तांस्तान् गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान्
नाराचानच्छिनद्राजा सर्वानेव त्रिधा त्रिधा
तस्य पार्थश्शरैस्तीक्ष्णैर् ध्वजं हेमपरिष्कृतम्
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात्
हयांश्चास्य महाकायान् महावेगपराक्रमान्
चकार राजन् निर्जीवान् प्रहसन् पाण्डवर्षभः
स रथादवतीर्याशु राजा परमकोपनः
पदातिः पितरं कोपाद् योधयामास पाण्डवम्
सम्प्रीयमाणः पाण्डूनाम् ऋषभः पुत्रविक्रमात्
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः
स हन्यमानोऽभिमुखं पितरं बभ्रुवाहनः
शरैराशीविषाकारैः पुनरेवार्दयद्बली
ततस्स बाल्यात् पितरं विव्याध हृदि पत्रिणा
निशेतेन सुपुङ्खेन बलवद्बभ्रुवाहनः
स शरस्तेजसा दीप्तो ज्वलन्निव हुताशनः
विवेश पाण्डवं राजन् मर्म भित्त्वाऽतिदुःखकृत्
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः
महीं जगाम मोहार्तस् ततो राजन् धनञ्जयः
तस्मिन् निपतिते वीरे कौरवाणां धुरन्धरे
सोऽपि मोहं जगामाशु तत्र चित्राङ्गदात्मतः
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम्
पूर्वमेव स बाणौर्घर् गाढविद्धोऽर्जुनेन सः
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरम्
शोकसन्तप्तहृदया रुदती सा ततश्शुभा
मणलूरपतेर्माता ददर्श निहतं पतिम्