वैशम्पायनः-
ब्रह्मास्त्रं तु यदा कृष्णेन प्रतिसंहृतम्
तदा तद्वेश्म ते पित्रा सर्वतोऽपि विदीपितम्
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत्
अन्तरिक्षे च वागासीत् साधु केशव साध्विति
तदस्त्रं ज्वलितं चापि पितामहमगात् तदा
ततः प्राणान् पुनर्लेभे पिता तव जनेश्वर
व्यचेष्टत च बालोऽसौ यथोक्तं शौरिणा तदा
बभूवुर्मुदिता राजंस् ततस्ता भरतस्त्रियः
ब्राह्मणा वाचयामासुर् गोविन्दस्य च शासनात्
ततस्ता मुदितास्सर्वाः प्रशशंसुर्जनार्दनम्
स्त्रियो भरतसिंहानां नावं दृष्ट्वेव पारगाः
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः
तत्र मल्ला नटा झल्ला रञ्जिकास्सौख्यशायिकाः
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम्
कुरुवंशस्तवार्थभिर् आशीर्भिर्भरतर्षभ
सभाजयत संहृष्टो महाराज महाजनः
उत्थाय तु यथाकालम् उत्तरा यदुनन्दनम्
अभ्यवादयत प्रीता सह पुत्रेण भारत
तस्यै कृष्णो ददौ प्रीतो बहुरत्नं विशेषवित्
तथैव वृष्णिशार्दूलो नाम चास्याकरोत् प्रभुः
पितुस्तव महाराज सत्यसन्धो जनार्दनः
परिक्षीणे कुले यस्माज् जातोऽयमभिमन्युजः
परिक्षिदिति नामास्य भवत्वित्यब्रवीत् तदा
सोऽवर्धत यथाकालं पिता तव नराधिप
मनःप्रह्लादनश्चासीत् सर्वलोकस्य भारत
मासं जातस्तु ते वीर पिता भवति भारत
अथाजग्मुस्सुबहुलं रत्नमादाय पाण्डवाः
मेरुकूटनिभान् भाण्डान् कलशान् भाजनानि च
कृताकृतं महद्भीमम् आदाय पुरुषोत्तमाः
भारतैर्वाहनैस्तत्र गोरुते गोरुते पथि
निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनम्
नासीत् तत्र नरः कश्चिद् अभारार्तो नृपं विना
भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः
तान् समीपगतान् दृष्ट्वा निर्ययुर्वृष्णिपुङ्गवाः
अलञ्चक्रुश्च माल्यौघैर् नगरं नागसाह्वयम्
पताकाभिर्विचित्राभिर् ध्वजैश्च विविधैरपि
वेश्मानि समलञ्चक्रुः पौराश्चापि नराधिप
देवतायतनानां च पूजाः बहुविधास्तथा
सन्दिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया
राजमार्गाश्च तत्रासन् सुमनोभिरलङ्कृताः
शुशुभे तत् पुरं चापि समुद्रौघनिभस्वनम्
नर्तकैश्चापि नृत्यद्भिर् गायकानां च निस्स्वनैः
आसीद्वैश्रवणस्येव निवासस्तत् पुरं तदा
बन्दिभिश्च नरै राजन् स्त्रीसहायैस्सहस्रशः
तत्र तत्र विविक्तेषु समन्तादुपशोभितम्
पताका धूयमानाश्च समन्तान्मातरिश्वना
अदर्शयन्निव तदा कुरून् वै दक्षिणोत्तरान्
अघोषयंस्तदा चापि पुरुषा राजमार्गतः
सर्वरात्रविहारोऽद्य रत्नाभरणलक्षणः