वैशम्पायनः-
एवं विलप्य करुणं सोन्मादेव तपस्विनी
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगर्द्धिनी
तां तु दृष्ट्वा निपतितां हतबन्धुपरिच्छदाम्
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतस्त्रियः
मुहूर्तमिव तद्राजन् पाण्डवानां निवेशनम्
अप्रेक्षणीयमभवद् आर्तस्वरविनादितम्
सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता
कश्मलाभिहता वीर वैराटी त्वभवत् तदा
प्रतिलभ्य तु सा सञ्ज्ञाम् उत्तरा भरतर्षभ
अङ्कमारोप्य तं पुत्रम् इदं वचनमब्रवीत्
उत्तरा-
धर्मज्ञस्य सुतस्संस्त्वं न धर्ममवबुध्यसे
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम्
पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं तव
दुर्मरं प्राणिनां वीर कालेऽप्राप्ते कथञ्चन
याऽहं त्वया विहीनाऽद्य हीना पुत्रेण चैव ह
मरणं नाधिगच्छामि तव स्वस्ति न किञ्चना
अथवा धर्मराज्ञाऽहम् अनुज्ञाता महाभुज
स्वादयिष्ये विषं तीक्ष्णं प्रवेक्ष्याम्यथवाऽनलम्
अथवा दुर्भरं तात यदिदं मे सहस्रधा
पतिपुत्रविहीनाया हृदयं नावदीर्यते
उत्तिष्ठ पुत्र पश्येमां दुःखितां प्रपितामहीम्
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे
आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम्
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव
उत्तिष्ठ पश्य वदनं लोकनाथस्य पश्यतः
पुण्डरीकविशालाक्षं पुरेव चपलेक्षणम्
वैशम्पायनः-
एवं विलपतीं तां तु दृष्ट्वा निपतितां पुनः
उत्तरां तां स्त्रियस्सर्वाः पुनरुत्थापयन्त्युत
उत्थाय च पुनर्धैर्यात् तदा मत्स्यपतेस्सुता
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवन्दत
श्रुत्वा तस्यापि विपुलं विलापं पुरुषर्षभः
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं सञ्जहार तत्
प्रतिजज्ञे स दाशार्हस् तस्य जीवितमच्युतः
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयज्जगत्
श्रीभगवान्-
न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति
एष सञ्जीवयाम्येनं पश्यतां सर्वदेहिनाम्
नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन
न च युद्धात् परावृत्तस् तथा सञ्जीवयाम्यहम्
यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः
अभिमन्योस्सुतो जातो मृतो जीवत्वयं तथा
यथाऽहं नाभिजानामि विजये न कदाचन
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः
यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ
तथा मृतश्शिशुरयं जीवत्वद्यभिमन्युजः
यथा कंसश्च केशी च धर्मेण निहतौ मया
तेन सत्येन बालोऽयं पुनरुज्जीवयामि ह
वैशम्पायनः-
इत्युक्त्वा वासुदेवोऽथ तं बालं भरतर्षभ
पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च
पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम्
स्पृष्टमात्रस्तु कृष्णेन स बाल अभिमन्युजः
शनैश्शनैर्महाराज प्रापद्यत स चेतनाम्
शनैश्शनैर्महाराज प्रास्पन्दत सचेतनः