वैशम्पायनः-
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत्
सुभद्रा-
पुण्डरीकाक्ष पश्य त्वं पौत्रं पार्थस्य धीमतः
परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम्
इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता
सोत्तरायां निपतिता विजये मयि चैव ह
सेयं ज्वलन्ती हृदये मम तिष्ठति केशव
यन्न पश्यामि दुर्धर्षम् अहं पुत्रसुतुं विभो
किं नु वक्ष्यति धर्मात्मा धर्मपुत्रो युधिष्ठिरः
भीमसेनार्जुनौ चोभौ माद्रवत्यास्सुतौ च तौ
श्रुत्वाऽभिमन्योस्तनयं जातं च मृतमेव च
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः
अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः
ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः
भविता नः परं दुःखं किं नु मन्ये जनार्दन
अभिमन्योस्सुनात् कृष्ण मृतज्जातदरिन्दम
साऽहं प्रसादये कृष्ण त्वामद्य शिरसा नता
पृथां च द्रौपदीं चैव मां पश्य पुरुषोत्तम
यदा द्रोणसुतो गर्भान् पाण्डूनां हन्ति माधव
त्वया किल पुरा द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन
श्रीभगवान्-
अकामं त्वां करिष्यामि ब्रह्मबन्धो नराधम
अहं सञ्जीवयिष्यामि किरीटितनयात्मजम्
सुभद्रा-
इत्येतद्वचनं श्रुत्वा जानानाऽहं बलं तव
प्रसादये त्वां दुर्धर्ष जीवतामभिमन्युजः
यद्येतत् त्वं प्रतिश्रुत्य न करोषि वचश्शुभम्
सफलं वृष्णिशार्दूल मृतां मामवधारय
अभिमन्योस्सुतो वीर न सञ्जीवति यद्ययम्
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया
सञ्जीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम्
सदृशाक्षसुतं वीर सस्यं वर्षस्विवाम्बुदः
त्वं हि केशव धर्मात्मा सत्यवाक् सत्यविक्रमः
स तां वाचमृतां कर्तुम् अर्हसि त्वमरिन्दम
इच्छन्नपि हि लोकांस्त्रीञ् जीवयेथा मृतानापि
किं पुनर्दयितं जातं स्वस्त्रीयस्यात्मजं मृतम्
प्रभावज्ञाऽस्मि ते कृष्ण तस्मादेतद् ब्रवीमि ते
कुरुष्व पाण्डुपुत्राणाम् इमं परमनुग्रहम्
स्वसेति वा महाबाहो हतपुत्रेति वा पुनः
प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि