ब्राह्मणाः-
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः
कृत्वोपहारं नृपते ततस्स्वार्थं यतामहे
वैशम्पायनः-
तेषां तु वचनं श्रुत्वा ब्राह्मणानां युधिष्ठिरः
गिरीशस्य यथान्यायम् उपहारमुपाहरत्
आज्येन तर्पयित्वाऽग्निं विधिवत् संस्कृतेन ह
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः प्रययौ तदा
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिम्
सुमनोभिश्च चित्राभिर् लाजैरुच्चावचैरपि
सर्वं स्विष्टकृतं हुत्वा विधिवद्वेदपारगः
किङ्कराणां ततः पश्चाच् चकार बलिमुत्तमम्
यक्षेन्द्राय कुबेराय माणिभद्राय चैव ह
तथाऽन्येषां च यक्षेभ्यो भूताधिपतयश्च ये
कृसरेण समांसेन निवापैस्तिलसंयुतैः
पितॄणामञ्जलिं कृत्वा पुरोधास्समुपाहरत्
ब्राह्मणेभ्यस्सहस्राणि गवां दत्त्वा तु भूमिपः
नक्तञ्चरेभ्यो भूतेभ्यो व्यादिदेश बलिं तदा
धूपगन्धनिरुद्धं तत् सुमनोभिश्च संवृतम्
शुशुभे स्थानमत्यन्तं देवदेवस्य पार्थिवः
कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः
ययौ व्यासं पुरस्कृत्य तत्र रत्ननिधिं प्रति
पूजयित्वा धनाध्यक्षं रुद्रं प्रत्याभिवाद्य च
सुमनोभिर्विचित्राभिर् आपूपैः कृसरेण च
शङ्खादींश्च निधीन् सर्वान् निधिपालांश्च सर्वशः
अर्चयित्वा द्विजाग्र्यान् स स्वस्ति संवाच्य वीर्यवान्
तेषां पुण्याहघोषेण तेजसा समवस्थितः
प्रीतिमान् स कुरुश्रेष्ठः खानयामास तं निधिम्
ततः पात्र्यस्सकरका बहुरूपा मनोरमाः
शुभ्राणि च शरावाणि कलशा वर्धमानकाः
बहूनि च विचित्राणि भाजनानि सहस्रशः
उद्धारयामास तदा धर्मपुत्रो युधिष्ठिरः
तेषां लक्षणमप्यासीन्महान् करपुटस्तथा
त्रिलक्षं भाजनं राजंस् त्रितुलार्हं भवन्नृप
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशाम्पते
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः
वारणाश्च महाराज सहस्रशतसम्मिताः
शकटानि रथाश्चैव तावदेव यथा गजाः
खराणां पुरुषाणां च परिसङ्ख्या न विद्यते
एतवद्वित्तमभवद् यदुद्दध्रे युधिष्ठिरः
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम्
एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः
महादेवं महाराज प्रत्यगच्छद्युधिष्ठिरः
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम्
गोरुते गोरुते चैव न्यवसत् पुरुषर्षभः
सा पुराभिमुखी राजञ् जगाम महती चमूः
कृच्छ्राद्द्रविणभारार्ता वाहयन्ती कुरूत्तमान्