वैशम्पायनः-
कथयन्नेव तु तदा वासुदेवः प्रतापवान्
महाभारतयुद्धं तत् कथान्ते पितुरग्रतः
अभिमन्योर्वधं वीरस् सोऽत्यक्रामत भारत
अप्रियं वसुदेवस्य मा भूदिति महामनाः
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम्
दुःखशोकाभिसन्तप्तो भवेदिति महाद्युतिः
सुभद्रा तु तमुत्क्रान्तम् आत्मजस्य वधं रणे
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा
तथैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः
ततस्स दौहित्रवधाद् दुःखशोकसमन्वितः
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत्
वसुदेवः-
ननु त्वं पुण्डरीकाक्ष सत्यवाग् भुवि विश्रुतः
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन्
त्वद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे
दुष्करं बत वार्ष्णेय कालेऽप्राप्ते नृभिस्सदा
यत्र मे हृदयं दुःखाच् छतधा न विदीर्यते
किमब्रवीत् त्वां सङ्ग्रामे सुभद्रां मातरं प्रति
मां चापि पुण्डरीकाक्ष चपलाक्षः प्रियो मम
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः
कच्चिद्दुःखेन गोविन्द तेनाजौ विमुखः कृतः
स हि कृष्ण महातेजाश् श्लाघमानो ममाग्रतः
बालभावेन विजयम् आत्मनोऽकथयत् प्रभुः
कच्चिन्न निकृतो बाणैर् द्रोणकर्णकृपादिभिः
धरण्यां निहतश्शेते तन्ममाचक्ष्व केशव
स हि भीष्मं तथा द्रोणं कर्णं च रथिनां वरम्
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम
एवंविधं बहु तदा विलपन्तं सुदुःखितम्
पितरं दुःखिततरो गोविन्दो वाक्यमब्रवीत्
श्रीभगवान्-
न तेन विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः
निहत्य पृथिवीपालाञ् शतशोऽथ सहस्रशः
वेदितो द्रोणकर्णाभ्यां दौश्शासनिवशं गतः
एको ह्येकेन सततं युध्यमानो यदि प्रभो
स हि शक्यो न सङ्ग्रामे निहन्तुमपि वज्रिणा
समाहूते तु सङ्ग्रामे पार्थे संशप्तकैस्तदा
परिवार्य तु सङ्क्रुद्धैस् स द्रोणादिभिराहवे
ततश्शत्रुक्षयं कृत्वा सुमहान्तं रणे पितः
दौहित्रस्तव वार्ष्णेय दौश्शासनिवशं गतः
व्यक्तं च स गतस्स्वर्गं जहि शोकं महामते
न हि व्यसनमासाद्य सीदेयुस्सुनराः क्वचित्
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः
रणे महेन्द्रप्रतिमस् स कथं नाप्नुयाद्दिवम्
स शोकं जहि जुर्धर्ष मा च मन्युवशं गमः
शस्त्रपूतां हि स गतिं गतः परमदुर्जयः
तस्मिंस्तु निहते पुत्रे सुभद्रेयं स्वसा मम
दुःखार्ता च पृथां प्राप्य कुररीव ननाद ह
सुभद्रा-
द्रौपदीं च समासाद्य पर्यपृच्छत् सुदुःखिता
आर्ये क्व दारकास्सर्वे द्रष्टुमिच्छामि तानहम्
श्रीभगवान्-
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत्
उत्तरां चाब्रवीद्भद्रां भद्रे भर्ता क्व ते गतः
क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह
ननु नामा स वैराटि श्रुत्वा वै मद्गिरंः पुरा
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः
अभिमन्यो कुशलिनो मातुलास्ते महारथाः
कुशलं चाब्रुवन् सर्वे त्वां युयुत्सुमुपागतम्
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम
कस्मादेवं विलपतीं नाद्ये वै प्रतिभाषसे
एवमादि तु वार्ष्णेय्यास् तदाऽस्याः परिदेवितम्
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत्
पृथा-
सुभद्रे वासुदेवेन तथा सात्यकिना रणे
पित्रा च पालितो बालस् स गतः कालधर्मणा
ईदृशो मर्त्यभावोऽयं मा शुचो यदुनन्दिनि
पुत्रो हि तव दुर्धर्षस् सम्प्राप्तः परमां गतिम्
कुले महति जाताऽसि क्षत्रियाणां महात्मनाम्
मा शुचश्चपलाक्षं त्वं पुण्डरीकनिभेक्षणम्
उत्तरां त्वमवेक्षस्व गुर्मिणीं मा शुचश्शुभे
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी
श्रीभगवान्-
एवं तु सान्त्वयित्वैनां कुन्ती यदुकुलोद्वहाम्
विहाय शोकं दुर्धर्षं श्राद्धमस्यप्ययकल्पयत्
समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च
यमौ यमोपमौ चैव ददौ दानान्यनेकशः
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह
समाहृष्य तु वार्ष्णेयी वैराटीं चाब्रवीदिदम्
कुन्ती-
वैराटि नेह सन्तापस् त्वया कार्यो यशस्विनी
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष मे शिशुम्
श्रीभगवान्-
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते
तामनुज्ञाप्य चेहेमां सुभद्रां पुनरानयम्
एवं स निधनं प्राप्तो दौहित्रस्तव मानद
सन्तापं त्यज दुर्धर्ष मा च शोके मनः कृथाः