उदङ्कः-
ब्रूहि केशव तत्त्वेन त्वं मेऽध्यात्ममनिन्दितम्
श्रुत्वा श्रेयो विधास्यामि न शापं ते जनार्दन
श्रीभगवान्-
तमो रजश्च सत्वं च विद्धि भावान् मदाश्रयान्
स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसञ्ज्ञितः
कदाचित् तमसा रुद्रो विष्णुस्सत्त्वगुणे स्थितः
रजस्यपि तथा ब्रह्मा स्वगुणान्यगुणावुभौ
प्रणवात्मा च शब्दादि त्रिगुणात्मा चराचरम्
तथा रुद्रान् वसून् वाऽपि विद्धि मत्प्रभवान् द्विज
मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम्
स्थित इत्यभिजानीहि मा ते भूदत्र संशयः
तथा दैत्यगणान् सर्वान् यक्षगन्धर्वराक्षसान्
विबुधाप्सरसश्चैव विद्धि मत्प्रभवान् द्विज
सदसच्चैव यत् प्राहुर् अव्यक्तं व्यक्तमेव च
अक्षरं च क्षरं चैव सर्वमेतन्मदाश्रयम्
ये चाश्रमेषु वै धर्माश् चतुर्षु विहिता मुने
दैवतानि च कर्माणि विद्धि सर्वान् गुणात्मकम्
असच्च सच्चैव च यद् विश्वं सदसतः परम्
ततः परतरं नास्ति देवदेवात् सनातनात्
ओङ्कारप्रभवान् वेदान् विद्धि मां त्वं भृगूद्वह
तथैव यूपं सोमं च त्रिदशाप्यायनं मखे
होतारमपि हव्यं च विद्धि मां भृगुनन्दन
अध्वर्युः कल्पकृच्चापि हविः परमसंस्कृतम्
उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे
प्रायश्चित्तेषु मां ब्रह्मञ् शान्तिमङ्गलवाचकाः
स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तमाः
विद्धि मेऽद्य सुतं धर्मम् अग्रजं द्विजसत्तम
मानसं दयितं विप्र सर्वभूतदयात्मकम्
अत्राहं वर्तमानैश्च निवृत्तैश्चापि मानवैः
बहुधा जायमानो वै वर्तेय द्विजसत्तम
लोकसरङ्क्षणार्थाय धर्मसंस्थापनाय च
तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव
अहं विष्णुरहं ब्रह्मा शक्रोऽहं प्रभवाप्ययः
भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च
अधर्मे वर्तमानानां सर्वेषामहमच्युतः
धर्मस्य सेतुं बध्नामि चलिते चलिते युगे
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया
यदा त्वहं देवयोनौ वर्ते भृगुकुलोद्वह
तदाऽहं देववत् सर्वम् आचरामि न संशयः
यदा गन्धर्वयोनौ तु वर्तेऽहं भृगुनन्दन
तदा गन्धर्ववच्चेष्टास् सर्वाश्चेष्टामि भार्गव
नागयोनौ यदा वर्ते तदा चेष्टा तु नागवत्
यक्षराक्षसयोनौ तु यथावृत्तिश्चराम्यहम्
मानुष्ये वर्तमाने तु कृपणं याचिता मया
न च ते जातसम्मोहा वचो गृह्णन्त मे हितम्
भयं च महदुद्दिश्य त्रासिताः कुरवो मया
क्रुद्धेन भूत्वा तु पुनर् यथावदभिगर्हिताः
तेऽधर्मेणेह संयुक्ताः परीताः कालधर्मणा
धर्मेण निहता युद्धे गतास्स्वर्गं न संशयः
लोकेषु पाण्डवाः ख्यातिं गमिष्यन्ति द्विजोत्तम
एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि