ऋषयः-
किं वा स्विदिह धर्माणाम् अनुष्ठेयतमं स्मृतम्
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम्
ऊर्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे
केचित् संशयितं सर्वं निस्संशयमथापरे
अनित्यं नित्यमित्येके नास्ति नास्तीति चापरे
द्विधेत्येके त्रिधेत्येके व्यामिश्रमिति चापरे
एकमेके पृथक् चान्ये बहुत्वमपि चापरे
मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः
अस्नानं केचिदिच्छन्ति स्नानमित्यपि चापरे
अशनं केचिदिच्छन्ति केचिच्चानशने रताः
कर्म केचित् प्रशंसन्ति प्रशान्तिम्मपि चापरे
देशकालावुभौ केचिन्नैतदस्तीति चापरे
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान् पृथग्विधान्
धनानि केचिदिच्छन्ति निर्धनत्वं तथाऽपरे
उपास्य साधनं त्वेके नैतदस्तीति चापरे
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः
पुण्येन यशसेत्येके नैतदस्तीति चापरे
सद्भावनिरताश्चान्ये केचित् संशयिते द्विजाः
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे स्थिताः
यज्ञ इत्यपरे धीरा दानमेवेति चापरे
सत्यमेके प्रशंसन्ति न सत्यमिति चापरे
ज्ञानं सन्न्यासमित्येके स्वभावं भूतचिन्तकाः
एवं ह्युत्थापिते धर्मे बहुधा वै प्रधावति
निश्चयं नाधिगच्छामश् श्रेयः किमिति सत्तम
इदं श्रेय इदं श्रेय इत्येवं प्रस्थिता जनाः
यो हि यस्मिन् रतो धर्मे स तं पूजयते सदा
तत्र नो विहिता प्रज्ञा मनश्च बहुलीकृतम्
एतदाख्यातमिच्छामश् श्रेयः किमिति सत्तम
अतः परं च यद्गुह्यं तद्भवान् वक्तुमर्हति
सत्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना
गुरुः-
एवमापृच्छतां तेषां भगवाँल्लोकभावनः
तेभ्यश्शशंस धर्मात्मा याथातथ्येन बुद्धिमान्