ब्रह्मा
यदादिमध्यपर्यन्तं ग्रहणोपायमेव च
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः
श्रविष्ठादीनि चर्क्षाणि ऋतवः शिशिरादयः
भूमिरादिस्तु गन्धानां रसानामाप एव च
रूपाणामादिरग्निस्तु स्पर्शादिर्वायुरुच्यते
शब्दस्याऽऽदिस्तथाऽऽकाशमेष भूतगुणोत्तरः॥
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम्
आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते
सावित्री सर्वविद्यानां देवतानां प्रजापतिः
ओङ्कारः सर्ववेदानां वचसां प्राण उच्यते।
इत्यस्मिन्निधनं लोके सर्वं सावित्र्यनूच्यते
गायत्री च्छन्दसामादिः पशूनामज उच्यते
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः
श्येनश्च पक्षिणामादिर्यज्ञानां हुतमुत्तमम्
प्रसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः
कृतमादिर्युगानां च सर्वेषां नात्र संशयः
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः
स्थावराणां तु भूतानां सर्वेषामविशेषतः
ब्रह्मवृक्षस्सदा पुण्यः प्लक्षः प्रथमजः स्मृतः
अहं प्रजापतीनां च सर्वेषां नात्र संशयः
मम विष्णुरचिन्त्यात्मा स्वयम्भूरिति संस्मृतः
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः
दिशां चोपदिशां चोर्ध्वं दिग्जाता प्रथमा तथा
तथा गङ्गा नदीनां तु सर्वासामग्रजा स्मृता
सरसां सोदपानानां सर्वेषां सागरस्समृृृृतः
देवदानवभूतानां पिशाचोरगरक्षसाम्
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान्
भूतं परतरं तस्मात्त्रैलोक्ये नेह विद्यते
आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः
लोकानामादिरव्यक्तं सर्वस्यान्तस्तथैव च
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम्
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगाश्च विप्रयोगान्ता मरणान्तं च जीवितम्
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम्
अशाश्वतं हि लोकेऽस्मिन्सदा स्थावरजङ्गमम्
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः
निर्ममो निरहङ्कारो मुच्यते सर्वपाप्मभिः