ब्रह्मा-
मनुष्याणां तु राजन्यः क्षत्रियो मध्यमो गुणः
कुञ्जरो वाहनानां च सिंहश्चारण्यवासिनाम्
अविः पशूनां सर्वेषाम् इखुश्च बिलवासिनाम्
गवां गोवृषभश्चैव स्त्रीणां पुरुष एव च
न्यग्रोधो जम्बुवृक्षश्च पिप्पलश्शाल्मलिस्तथा
शिंशपा मेषशृङ्गश्च तथा कीचकवेणवः
एते द्रुमाणामधिका लोकेऽस्मिन् नात्र संशयः
हिमवान् पारियात्रश्च सह्यो विन्ध्यस्त्रिकूटवान्
श्वेतो नीलश्च भासश्च राष्ट्रवांश्चैव पर्वतः
शुभस्कन्धो महेन्द्रश्च माल्यवान् पर्वतस्तथा
एते पर्वतराजानो गणानां मरुतस्तथा
सूर्यो ग्रहाणामधिपो नक्षत्राणां च चन्द्रमाः
यमः पितॄणामधिपस् सरितामथ सागरः
अम्भसां वरुणो राजा सत्त्वानां मित्र उच्यते
अर्कोऽधिपतिरुष्णानां ज्योतिषामिन्दुरुच्यते
अग्निर्भूतपतिर्नित्यं ब्राह्मणानां बृहस्पतिः
ओषधीनां पतिः सोमो विष्णुर्बलवतां वरः
त्वष्टाऽधिराजो रूपाणां पशूनामीश्वरश्शिवः
दक्षिणानां तथा यज्ञो वेदानां साम एव च
दिशामुदीची विप्राणां सोमो राजा प्रतापवान्
कुबेरस्सर्वयक्षाणां देवतानां पुरन्दरः
एष भूताधिपस्सर्गः प्रजानां च प्रजापतिः
सर्वेषामेव भूतानाम् अहं ब्रह्ममयो महान्
भूतं परतरं मत्तो विष्णोर्वाऽपि न विद्यते
राजाधिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान्
ईश्वरं तं विजानीमस् स विभुस्स प्रजापतिः
नरकिन्नरयक्षाणां गन्धर्वोरगरक्षसाम्
देवदानवनागानां सर्वेषामीश्वरो हि सः
भद्रदेवानुयातानां सर्वासां वामलोचना
माहेश्वरी महादेवी प्रोच्यते पार्वती त्रिधा
उमां देवीं विजानीत नारीणामुत्तमां शुभाम्
रतीनां वसुमत्यस्तु स्त्रीणामप्सरसस्तथा
धर्मकामाश्च राजानो ब्राह्मणा धर्मलक्षणाः
तस्माद्राजा द्विजातीनां प्रयतेतेह रक्षणे
राज्ञां हि विषये येषाम् अवसीदन्ति साधवः
हीनास्ते स्वगुणैस्सर्वैः प्रेत्यावाङ्मार्गगामिनः
राज्ञां तु विषये येषां साधवः परिरक्षिताः
तेऽस्मिँल्लोके प्रमोदन्ते प्रेत्य चानन्त्यमेव च
प्राप्नुवन्ति महात्मान इति वित्त द्विजर्षभाः
अत ऊर्ध्वं प्रवक्ष्यामि नियतं धर्मलक्षणम्
अहिंसालक्षणो धर्मो हिंसा चाधर्मलक्षणा
प्रकाशलक्षणा देवा मनुष्याः कर्मलक्षणाः
शब्दलक्षणमाकाशं वायुस्तु स्पर्शलक्षणः
ज्योतिषां लक्षणं रूपम् आपश्च रसलक्षणाः
धारिणी सर्वभूतानां पृथिवी गन्धलक्षणा
स्वरव्यञ्जनसंस्कारा भारती सत्यलक्षणा
मनसो लक्षणं चिन्ता तथोक्ता बुद्धिरन्वयात्
मनसा चिन्तितानर्थान् बुद्ध्या चैव व्यवस्यति
बुद्धिर्हि व्यवसायेन लक्ष्यते नात्र संशयः
लक्षणं महतो ध्यानम् अव्यक्तं साम्यलक्षणम्
प्रवृत्तिलक्षणो योगो ज्ञानं सन्न्यासलक्षणम्
तस्माज्ज्ञानं पुरस्कृत्य सन्न्यसेदिह बुद्धिमान्
सन्न्यासी ज्ञानसंयुक्तः प्राप्नोति परमां गतिम्
अतीतद्वन्द्वमभ्येति तमोमृत्युजरातिगम्
धर्मलक्षणसंयुक्तम् उक्तं वो विधिवत् तथा
गुणानां ग्रहणं सम्यग् वक्ष्याम्यहमतः परम्
पार्थिवो यस्तु गन्धो वै घ्राणेनैव स गृह्यते
घ्राणस्थश्च तथा वायुर् गन्धज्ञाने विधीयते
अबाश्रयो रसो नित्यं जिह्वया स तु गृह्यते
जिह्वास्थश्च तथा सोमो रसज्ञाने विधीयते
ज्योतिषश्च गुणो रूपं चक्षुषा तच्च गृह्यते
चक्षुस्थश्च तथाऽऽदित्यो रूपज्ञाने विधीयते
वायव्यस्तु तथा स्पर्शस् त्वचा प्रज्ञायते च सः
त्वक्स्थश्चैव तथा वायुस् स्पर्षज्ञाने विधीयते
आकाशस्य गुणो घोषस् श्रोत्रेण स तु गृह्यते
श्रोत्रस्थाश्च दिशस्सर्वाश् शब्दज्ञाने प्रकीर्तिताः
मनसस्तु गुणश्चिन्ता प्रज्ञया सा तु गृह्यते
हृदिस्थश्चेतनाधातुर् मनोज्ञाने विधीयते
बुद्धिरध्यवसायेन ध्यानेन च महांस्तथा
निश्चित्य ग्रहणं नित्यम् अव्यक्तं नात्र संशयः
अलिङ्गग्रहणो नित्यः क्षेत्रज्ञो निर्गुणात्मकः
तस्मादलिङ्गः क्षेत्रज्ञः केवलं ज्ञानलक्षणः
अव्यक्तं क्षेत्रमुद्दिष्टं गुणानां प्रभवाप्ययः
सदा पश्याम्यहं लीनं सृज्यमानमचेतनम्
पुरुषस्तद्विजानीते तस्मात् क्षेत्रज्ञ उच्यते
गुणवृत्तं तथा कृत्स्नं क्षेत्रज्ञः परिपश्यति
आदिमध्यावसानं तं सृज्यमानमचेतनम्
न गुणा विदुरात्मानं सृज्यमानाः पुनःपुनः
न सत्यं वेद वै कश्चित् क्षेत्रज्ञस्त्वेव वेत्ति वै
गुणानां गुणभूतानां यत् परं परतो महत्
तस्माद्गुणांश्च तत्त्वं च परित्यज्येह तत्त्ववित्
क्षीणदोषो गुणान् हित्वा क्षेत्रज्ञं प्रविशत्यथ
निर्द्वन्द्वो निर्नमस्कारो निस्स्वधाकार एव च
अचलश्चानिकेतश्च क्षेत्रज्ञस्स परो भुवि