ब्रह्मोवाच
अहङ्कारात् प्रसूतानि महाभूतानि पञ्च वै
पृथिवी वायुराकाशम् आपो ज्योतिश्च पञ्चमम्
तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च
महाभूतविकारान्ते प्रलये प्रत्युपस्थिते
सर्वप्राणभूतां धीरा महदुत्पद्यते भयम्
यद् यस्माज्जायते भूतं तत्र तत् प्रविलीयते
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम्
ततः प्रलीने सर्वस्मिन् भूते स्थावरजङ्गमे
स्मृतिमन्तस्ततो धीरा न लीयन्ते कथञ्चन
शब्दस्स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः
क्रियाः करणयुक्तास्स्युर् अनित्या मोहसञ्ज्ञिताः
लोभप्रजनसंयुक्ता निर्विशेषा ह्यकिञ्चनाः
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः
बहिरात्मान इत्येते कूराः कृपणवृतत्तयः
प्राणापानावुदानश्च समानो व्यान एव च
अन्तरात्मनि चाप्येते नियताः पञ्च वायवः
वाङ्मनोबुद्धिरित्येभिस् सार्धमष्टात्मकं जगत्
त्वग्घ्राणश्रोत्रचक्षूंषि रसनं वाक् च संयताः
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी
अष्टौ यस्याग्नयो ह्येते दहन्त्येवं क्रियास्सदा
स तद्ब्रह्म शुभं याति तस्माद्भूयो न विद्यते
एकादश च यान्याहुर् इन्द्रियाणि विशेषतः
अहङ्कारात् प्रसूतानि तानि वक्ष्याम्यहं द्विजाः
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी
पादौ पायुरुपस्थं च हस्तौ वाग् दशमी भवेत्
इन्द्रियग्राम इत्येतन्मन मन एकादशं भवेत्
एतद्ग्रामं जयेत् पूर्वं ततो ब्रह्म प्रकाशते
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च
श्रोत्रादीनि तु पञ्चाहुर् बुद्धियुक्तानि तत्त्वतः
अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु
उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत्
इत्युक्तानीन्द्रियाण्येतान्येकादश तथा क्रमम्
मन्यन्ते कृतमित्येव विदित्यैतानि पण्डिताः
त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते
स्थलमापस्तथाऽऽकाशं जन्म चापि चतुर्विधम्
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च
चतुर्धा जन्म इत्येतद् भूतग्रामस्य वक्ष्यते
अपराण्यथ भूतानि खेचराणि तथैव च
अण्डजानि विजानीयात् सर्वांश्चैव सरीसृपान्
स्वेदजाः कृमयः प्रोक्ता जन्तवश्च तथाविधाः
जन्म द्वितीयमित्येतज् जघन्यतरमुच्यते
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात्
उद्भिज्जानीति तान्याहुर् भूतानि द्विजसत्तमाः
द्विपादबहुपादानि तिर्यग्गतिमतीनि च
जरायुजानि भूतानि विततान्यपि सत्तमाः
विविधानीह विज्ञेया ब्रह्म योनिस्सनातनम्
तपः कर्म च यत् पुण्यम् इत्येष विदुषां नयः
द्विविधं कर्म विज्ञेयम् इज्या दानं च तन्मखे
ज्ञानं स्वाध्यायजननम् इति वृद्धानुशासनम्
एतद्यो वेत्ति विधिवत् स मुक्तस्स्याद्द्विजर्षभाः
विमुक्तस्सर्वपापेभ्य इति चैव निबोधत
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते
अधिभूतं तथा शब्दो दिशश्चात्राधिदैवतम्
द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम्
स्प्रष्टव्यमधिभूतं तु विद्युत् तत्राधिदैवतम्
तृतीयं ज्योतिरित्याहुश् चक्षुरध्यात्ममिष्यते
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम्
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम्
पृथिवी पञ्चमं भूतं घ्राणमध्यात्ममिष्यते
अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम्
एषु पञ्चसु भूतेषु चतुष्टयविधिस्स्मृतः
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम्
पादावध्यात्ममित्याहुर् ब्राह्मणास्तत्त्वदर्शिनः
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम्
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम्
प्रजनस्सर्वभूतानाम् उपस्थोऽध्यात्ममिष्यते
अधिभूतं तथा शुक्लं दैवतं च प्रजापतिः
हस्तावध्यात्ममित्याहुर् अध्यात्मविदुषो जनाः
अधिभूतं तु कर्माणि शक्रस्तत्राधिदैवतम्
वैश्वदेवं मनः पूर्वं वागध्यात्ममिहोच्यते
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम्
अध्यात्मं मन इत्याहुः पञ्चभूतानुकारकम्
अधिभूतं च मन्तव्यं चन्द्रमाश्चाधिदैवतम्
अध्यात्मं बुद्धिरित्याहुष् षडिन्द्रियविचारिणी
अधिभूतं तु विज्ञेयं महत् तत्राधिदैवतम्
यथावदध्यात्मविधिर् एष वः कीर्तितो मया
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं बुद्धिमतामिह
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च
सर्वाण्येतानि सन्धाय मनसा सम्प्रधारयेत्
क्षीणे मनसि सर्वस्मिन् न जन्मसुखमिष्यते
ज्ञानसम्पन्नसत्त्वानां तत् सुखं विदुषां हितम्
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरं शिवम्
निवृत्तं सर्वभूतेषु मृदुना दारुणेन वा
गुणागुणमनासङ्गम् एकचर्यमनन्तरम्
एतद्ब्राह्मणजं वृत्तम् आहुरेकपदं सुखम्
विद्वान् कूर्म इवाङ्गानि कामान् संहृत्य सर्वशः
विरजास्सर्वतो मुक्तो यो नरस्स सुखी सदा
कामानात्मनि संयम्य क्षीणतृष्णस्समाहितः
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयाय कल्पते
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम्
मुनेर्जनपदत्यागाद् अध्यात्माग्निस्समिध्यते
यथाऽग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते
तथेन्द्रियनिरोधेन महानात्मा प्रकाशते
यदा पश्यति भूतानि प्रसन्नात्माऽत्मनो हृदि
स्वयञ्ज्योतिस्तदा सूक्ष्मात् सूक्ष्ममाप्राप्नोत्यनुत्तमम्
अग्नी रूपं रसं स्रोतो वायुस्स्पर्शनमेव च
मही गन्धधरा घ्राणम् आकाशश्श्रवणं तथा
दृश्यमादित्यमेवाहुर् अध्यात्मविदुषो जनाः
रोगशोकसमाविष्टं पञ्चस्रोतस्समावृतम्
पञ्चभूतसमायुक्तं नवद्वारं द्विजोत्तमाः
रजस्वलमथादृश्यं त्रिगुणं सप्तधातुकम्
संसर्गाभिरतं मूढं शरीरमिति धारणा
दुश्चरं जीवलोकेऽस्मिन् सत्वं प्रति समाश्रितम्
एतदेव हि लोकेऽस्मिन् कालचक्रं प्रवर्तते
एतन्महार्णवं घोरम् अगाधं मोहसञ्झितम्
विसृजन् सङ्क्षिपंश्चैव मोहयन् स्वापयञ्जगत्
कामक्रोधौ भयं मिहम् अभिद्रोहमथानृतम्
इन्द्रियाणां निरोधेन सदा त्यजति दुस्त्यजान्
यस्यैते निर्जिता लोके त्रिगुणाः पञ्च धातवः
व्योम्नि तस्य परं स्थानमा् अनन्तमुपलभ्यते
कालकूलामपारान्तां मनस्स्रोतोभयावहाम्
नदीं दुर्गह्रदां तीर्णः कामक्रोधावुभौ जयेत्
सर्वदोषनिर्मुक्तस् ततः पश्यति तत् परम्
मनो मनसि सन्धाय पश्यत्यात्मानमात्मनि
सर्ववित् सर्वभूतेषु द्रक्ष्यत्यात्मानमात्मनि
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा
स वै विष्णुश्च रुद्रश्च इन्द्राग्नी च प्रजापतिः
स हि धाता विधाता च स प्रभुस्सर्वतोमुखः
हृदयं सर्वभूतानां महानात्मा प्रकाशते
तं विप्रसङ्घाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति