ब्रह्मा-
अव्यक्तात् पूर्वमुत्पन्नो महानात्मा महामतिः
आदिर्गुणानां सर्वेषां प्रथमस्सर्ग उच्यते
महानात्मा मतिर्विष्णुर् वुभयश्शम्भुश्च वीर्यवान्
बुद्धिः प्रज्ञोपलब्धिश्च संवित् ख्यातिर्धृतिस्स्मृतिः
पर्यायवाचकैश्शब्दैर् महानात्मा विभाव्यते
तज्ज्ञानाद् ब्राह्मणो विद्वान् प्रमोहं नैव गच्छति
सर्वतः पाणिपादं च सर्वतोक्षिशिरोमुखम्
सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति
महान् प्रभामि पुरुषस् सर्वस्य हृदि संश्रितः
अणिमा लघिमा प्राप्तिर् ईशानो ज्योतिरव्ययः
ये तु बुद्धिमतां लोके सन्यासनिरताश्च ये
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः
ज्ञानवन्तश्च ये केचिद् अलुब्धा जितमन्यवः
प्रसन्नमनसो धीरा निर्ममा निरहङ्कृताः
विमुक्तास्सर्व एवैते महत्त्वमुपयान्ति वै
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम्
स धीरस्सर्वलोकेषु न मोहमधिगच्छति
विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः
एवं हि यो वेद गुहाशयं प्रभुं नवं पुराणं पुरुषं विश्वरूपम्
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति