ब्राह्मणः-
त्रयो वै रिपवो लोके नव चैव गुणा मताः
हर्षस्स्तम्भोऽतिमानश्च त्रयस्ते सात्विका गुणाः
शोकः क्रोधाभिसंरम्भो राजसास्ते गुणास्स्मृताः
स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः
एतान् निकृत्य धृतिमान् बाणसङ्घैरतन्द्रितः
जित्वा परानुत्सहते प्रशान्तस्स्याज्जितेन्द्रियः
अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता
समुदीर्णेषु दोषेषु बाध्यमानेषु सर्वशः
जग्राह तरसा राज्यम् अम्बरीष इति श्रुतिः
सन्निगृह्या महादोषान् साधून् समभिपूज्य च
जगाम महतीं सिद्धिं गाथाश्चेमा जगाद ह
अम्बरीषः-
भूयिष्ठं मे जिता दोषा निहतास्सर्वशत्रवः
एको दोषोऽवरिष्ठस्तु वध्येष्वनिहतो मया
येन युक्तो जन्तुरयं तृष्णामेवाधिगच्छति
तृषार्त इव निम्नानि परिधावति नित्यदा
अकार्यमपि येनेह प्रयुक्तस्सेवते नरः
तं लोभमसिभिस्तीक्ष्णैर् निकृत्य सुखमेधते
लोभाद्धि जायते तृष्णा ततश्चित्तं प्रसज्यते
स लिप्समानो लभते भूयिष्ठं राजसान् गुणान्
तदवाप्तौ तु लभते भूयिष्ठं तामसान् गुणान्
स तैर्गुणैस्संहतदेहबन्धनः पुनः पुनर्जायति कर्म चेहते
जन्मक्षये भिन्नविकीर्णदेहो पुनर्मृत्युं गच्छति जन्मनि स्वे
तस्मादेनं सम्यगवेक्ष्य मोहं निगृह्य धृत्याऽऽत्मनि राज्यमिच्छेत्
एतद्राज्यं नान्यदस्तीति विद्याद् यस्त्वेकराजा विदितो मयैकः
ब्राह्मणः-
इति राज्ञाऽम्बरीषेण गाथा गीता यशस्विना
आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता