ब्राह्मणः-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
येन सागरपर्यन्ता धनुषा निर्जिता मही
स कदाचित् समुद्रान्ते विचरन् बलदर्पितः
अवाकिरच्छरशतैस् समुद्रमिति नश्श्रुतम्
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह
समुद्रः-
मा मुञ्च वीर नाराचान् ब्रूहि किं करवाणि ते
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः
वध्यन्ते राजशार्दूल एभ्यो देह्यभयं विभो
अर्जुनः-
मत्समो यदि सङ्ग्रामे शरासनधरः क्वचित्
विद्यते तं समाचक्ष्व यस्समो हि महामृधे
समुद्रः-
महर्षिर्जमदग्निस्ते यदि राजन् परिश्रुतः
तस्य पुत्रस्तवातिथ्यं यथावत् कर्तुमर्हति
ब्राह्मणः-
ततस्स राजा प्रययौ क्रोधेन महताऽन्वितः
स तमाश्रममागम्य राममेवान्वपद्यत
स रामप्रतिकूलानि चकार सह बन्धुभिः
आयासं जनयामास रामस्य च महात्मनः
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः
प्रदहन् रिपुसैन्यानि तदा कमललोचने
ततः परशुमादाय स तं बाहुसहस्रिणम्
चिच्छेद सहसा रामो बहुशाखमिव द्रुमम्
तं हतं पतितं दृष्ट्वा समेतास्सर्वबान्धवाः
असीनादाय शक्तीश्च भार्गवं पर्यवारयन्
स रामो रथमारुह्य धनुरादाय सत्वरः
विसृजञ् शरवर्षाणि व्यधमत् पार्थिवं बलम्
ततस्तु क्षत्रियाः केचिज् जमदग्निं निहत्य च
विविशुर्गिरिदुर्गाणि मृगास्सिंहार्दिता इव
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम्
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात्
त एते द्रमिळाः काचाः पुण्ड्राश्च शबरैस्सह
वृषलत्वं परिगता व्युत्थानात् क्षत्रधर्मतः
ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः
द्विजैरुत्पादितं क्षत्रं न्यकृन्तज्जमदग्निजः
एकविंशतिके याते रामं वागशरीरिणी
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता
राम राम निवर्तस्व कं गुणं त्वत्र पश्यसि
क्षत्रबन्धूनिमान् प्राणैर् वियोज्य च पुनः पुनः
तथैव तं महात्मानम् ऋचीकप्रमुखास्तथा
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन्
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन्
नार्हन्तीह भवन्तो मां निवारयितुमित्युत
पितरः-
नार्हसि क्षत्रबन्धूंस्त्वं निहन्तुं जयकाङ्क्षया
न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान्