श्रीभगवान्-
अत्राप्युदाहरन्तीमम् इतिहासं पुरातनम्
दम्पत्योः पार्थ संवादम् अभयं नाम नामतः
ब्राह्मणी ब्राह्मणं कञ्चिज् ज्ञानविज्ञानपारगम्
दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत्
ब्राह्मणी-
कं नु लोकं गमिष्यामि त्वामहं पतिमाश्रिता
न्यस्तकर्माणमासीनं कीनाशमविचक्षणम्
श्रीभगवान्-
भार्याः पतिकृताँल्लोकान् आप्नुवन्तीह नश्श्रुतम्
त्वामहं पतिमासाद्य कां गमिष्यामि वै गतिम्
एवमुक्तस्स शान्तात्मा तामुवाच हसन्निव
ब्राह्मणः-
सुभगे नाभ्यसूयामि वाक्यस्यास्य तवानघे
ग्राह्यं दृश्यं तथा श्राव्यं यदिदं कर्म विद्यते
एतदेव व्यवस्यन्ति कर्म कर्मेति कर्मिणः
मोहमेव निगच्छन्ति कर्मिणो ज्ञानवर्जिताः
नैष्कर्म्यं न च लोकेऽस्मिन् मौर्ख्यमित्युपलभ्यते
कर्मणा मनसा वाचा शुभं वा यदि वाऽशुभम्
जन्मादि मूर्तिभेदानां कर्म भूतेषु वर्तते
रक्षोभिर्वध्यमानेषु दृश्यद्रव्येषु कर्मसु
आत्मस्थमात्मना तेन दृष्टमायतनं मया
यत्र तद्ब्रह्म निर्द्वन्द्वं यत्र सोमस्सहाग्निना
व्यवायं कुरुते नित्यं धीरो भूतानि धारयन्
यत्र ब्रह्मादयो युक्तास् तदक्षरमुपासते
विद्वांसस्सुव्रता यत्र शान्तात्मानो जितेन्द्रियाः
घ्राणेन न तदाघ्रेयं ना चास्वाद्यं च जिह्वया
स्पर्शेन च तदस्पृश्यं मनसा त्ववगम्यते
चक्षुषा न विषह्यं च यत् किञ्चिच्छ्रवणात् परम्
अगन्धरसमस्पर्शम् अरूपं शब्दवर्जितम्
यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठिति
प्राणोऽपानस्समानश्च व्यानश्चोदान एव च
तत एव प्रवर्तन्ते तमेव प्रविशन्ति च
समानव्यानयोर्मध्ये प्राणापानौ विचेरतुः
तस्मिन् सुप्ते प्रलीयेन्ते समानो व्यान एव च
अपानप्राणयोर्मध्ये उदानो व्याप्य तिष्ठति
तस्माच्छयानं पुरुषं प्राणापानौ न मुञ्चतः
प्राणो नोपहते यत्तु तमुदानं प्रचक्षते
तस्मात् तपो व्यवस्यन्ति तद्बृहद् ब्रह्मवादिनः
तेषामन्योन्यसक्तानां सर्वेषां देहचारिणाम्
अग्निर्वैश्वानरो मध्ये सप्तधा विहितोऽन्तरा
घ्राणं जिह्वा च चक्षुश्च त्वक् च श्रोत्रं च पञ्चमम्
मनो बुद्धिश्च सप्तैता जिह्वा वैश्वानरार्चिषः
घ्रेयं पेयं च दृश्यं च स्पृश्यं श्राव्यं तथैव च
मन्तव्यमवबोद्धव्यं तास्सप्त समिधो मताः
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः
मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः
घ्रेये पेये च दृश्ये च स्पृश्ये श्राव्ये तथैव च
मन्तव्येऽप्यवबोद्धव्ये सुभगे पश्य सर्वदा
हवींष्यग्निषु होतारस् सप्तधा सप्त सप्तसु
सम्यक् प्रक्षिप्य विद्वांसो जनयन्ति स्वयोनिषु
पृथिवी वायुराकाशम् आपो ज्योतिश्च पञ्चमम्
मनो बुद्धिश्च सप्तैता योनिरित्येव शब्दिताः
हविर्गता गुणास्सर्वे प्रविशन्त्यग्निमुन्मुखम्
अन्तर्वासमुषित्वा च जायन्ते स्वासु योनिषु
तत्रैव च निरुध्यन्ते प्रलये भूतभावने
ततस्सञ्जायते गन्धस् ततस्सञ्जायते रसः
ततस्सञ्जायते रूपं ततस्स्पर्शोऽभिजायते
ततस्सञ्जायते शब्दस् संशयस्तत्र जायते
अनेनैव प्रकारेण प्रगृहीताः पुरातनैः
ततस्सञ्जायते निष्ठा जन्मैतत् सप्तधा विदुः
पूर्णाहुतिभिरापूर्णास् तेऽभिपूर्यन्ति तेजसा