ब्राह्मणः-
ततस्तस्योपसङ्गृह्य पादौ स द्विजसत्तमः
प्रश्नांश्चेतान् स धर्मान्स प्राह धर्मभृतां वरः
काश्यपः-
कथं शरीराच्च्यवते कथं चैवोपपद्यते
कथं कष्टाच्च संसारात् संसरी परिमुच्यते
आत्मानं वा कथं युक्तं तच्छरीरं विमुच्यते
शरीरे तच्च निर्मुक्तो कथमन्यत् प्रपद्यते
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति
ब्राह्मणः-
एवं सञ्चोदितस्सिद्धः प्रश्नांस्तान् प्रत्यभाषत
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचश्शृणुः
सिद्धः-
अस्मिन्नेवाशु फलदा आयुष्यास्तु क्रियास्स्मृताः
आयुःकीर्तिकराणीह यानि कर्माणि सेवते
शरीरग्रहणेऽन्यस्मिंस् तेषु क्षीणेषु सर्वशः
आयुःक्षयपरीतात्मा विपरीतानि सेवते
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते
सत्त्वं बलं च कालं चाविदित्वाऽऽत्मनस्तथा
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान्
यदाऽयमतिकष्टानि सर्वाण्युपनिषेवते
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदाचन
दुष्टान्नं विषमान्नं च सात्वतेन विरोधि च
गुरु वाऽपि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः
व्यायाममतिमात्रं च व्यवायं वोपसेवते
सततं कर्मलोभाद्वा प्राप्तवेगविधारणम्
रसानुयुक्तमन्नं वा दिवा स्वप्नं निषेवते
अपक्वान्नं गते काले स्वयं दोषान् प्रकोपयेत्
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम्
अथ चेद्बन्धनादीनि परीतानि व्यवस्यति
तस्य तैः कारणैर्जन्तोश् शरीराच्च्यवते यथा
जीवितं प्रोच्यमानं तद् यथावदुपधारय
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः
शरीरमनुपर्येत्य सर्वान् प्राणान् रुणद्धि च
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः
भिनत्ति जीवस्थानानि तानि मर्माणि विद्धि च
ततस्सवेदनस्सद्यो जीवः प्रच्यवते क्षरन्
शरीरं त्यजते जन्तुश् छिद्यमानेषु मर्मसु
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम
जनीमरणसंविग्नास् सततं सर्वजन्तवः
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ
गर्भसङ्क्रमणे चापि गर्भाणामपसर्पणे
तादृशीमेव लभते वेदनां मानवः पुनः
भिन्नसन्धिरथ क्लेदम् अद्भिस्स लभते नरः
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति
श्लेष्मा प्रकुपितः काये तीव्रवायुसमीरितः
यस्य पञ्चसु भूतेषु प्राणापानौ व्यवस्थितौ
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम्
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते
स निरूष्मा निरुच्छ्वासो निश्श्रीको गतचेतनः
कर्मणा सम्परित्यक्तो मृत इत्युच्यते नरः
स्रोतोभिर्यैर्विजानाति त्विन्द्रियार्थाञ् शरीरभृत्
तैरेव नाभिजानाति प्राणामाहारसम्भवम्
तत्रैव कुरुते काये यस्स जीवन् सनातनः
तेषां यद्यद्भवेन्मुक्तं सन्निपाते क्वचित् क्वचित्
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत् तथा
तेषु मर्मसु भिन्नेषु ततस्स समुदीरयन्
आविश्य हृदयं जन्तोस् सत्त्वं चाशु रुणद्धि वै
ततस्सचेतनो धातुर् नाभिजानाति किञ्चन
तमसा संवृतज्ञानस् संवृतेष्वथ मर्मसु
स जीवो निरधिष्ठानश् चाल्यते मातरिश्वना
ततस्स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम्
निष्क्रामन् कम्पयत्याशु तच्छरीरमचेतनम्
स जीवः प्रच्युतः कायात् कर्मभिस्स्वैस्समावृतः
अङ्कितस्स्वैश्शुभैः पुण्यैः पापैर्वाऽप्युपपद्यते
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुतनिश्चयाः
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः
यथाऽन्धकारे खद्योतं दीप्यमानं ततस्ततः
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः
पश्यन्त्येवंविधास्सिद्धा जीवं दिव्येन चक्षुषा
क्षरन्तं जायमानं च योनिं चानुप्रवेशितम्
तस्य स्थानानि दृष्टानि विविधानीह शास्त्रतः
इतश्शुभाशुभं कृत्वा लभन्ते कर्म देहिनः
कर्मभूमिरियं भूमिर् यत्र तिष्ठन्ति जन्तवः
इहैवोच्चावचान् भोगान् प्राप्नुवन्ति स्वकर्मभिः
इहैवाशुभकर्मा तु कर्मभिर्निरयं गताः
अवाक् स निरये पापो मानवः पाप्यते भृशम्
तस्मात् सुदुर्लभो मोक्षो आत्मा रक्ष्यो भृशं ततः
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः
कीर्त्यमानानि तानीह तत्त्वतस्सन्निबोध मे
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुद्ध्येथाः कर्मनिश्चयात्
यत्र विभ्राजते लोके स्वभासा सूर्यमण्डलम्
तारारूपाणि सर्वाणि यत्रैतच्चन्द्रमण्डलम्
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम्
कर्मक्षयाच्च तेभ्यो हि च्यवन्ते वै पुनः पुनः
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः
न च तत्राप्यस्थि सन्तोषो दृष्ट्वा दीप्तां परश्रियम्
इत्येता गतयस्सर्वा पृथक् ते समुदीरिताः
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम्
तथावत् तां निगदतश् शृणुष्वावहितो द्विज