जनमेजयः-
सभायां वसतोस्तस्यां निहत्यारीन् महात्मनोः
केशवार्जुनयोः का नु कथा समभवद् द्विज
वैशम्पायनः-
कृष्णेन सहितः पार्थस् स्वराज्यं प्राप्य केवलम्
तस्यां सभायां रम्यायां विजहार मुदा युतः
ततः कञ्चित् सभोद्देशं स्वर्गोद्देशोपमं नृप
यदृच्छया तौ मुदितौ जग्मतुस्स्वजनावृतौ
तत्र प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः
निरीक्ष्य तां सभां रम्याम् इदं वचनमब्रवीत्
अर्जुनः-
विदितं मे महाबाहो सङ्ग्रामे समुपस्थिते
माहात्म्यं देवकीपुत्र तच्च ते रूपमैश्वरम्
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात्
तत् सर्वं पुरुषव्याघ्र नष्टं मे व्यग्रचेतसः
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो
भवांस्तु द्वारकां गन्ता न चिरादिव केशव
वैशम्पायनः-
एवमुक्तस्ततः कृष्णः फाल्गुनं प्रत्यभाषत
परिष्वज्य महातेजा वचनं वदतां वरः
श्रीभगवान्-
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्
धर्मस्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान्
अबुद्ध्या यन्न गृह्णीथास् तन्मे सुमहदप्रियम्
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव
स हि धर्मस्सुपर्याप्तो ब्रह्मणः पदवेदने
न शक्यं तन्मया भूयस् तथा वक्तुमशेषतः
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम्
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि
शृणु धर्मभृतां श्रेष्ठ गदतस्सर्वमेव मे
आगच्छद्ब्राह्मणः कश्चित् स्वर्गलोकादरिन्दम
ब्रह्मलोकाच्च दुर्धर्षस् सोऽस्माभिः पूजितोऽवसत्
परिपृष्टश्च स तदा यदाह द्विजसत्तमः
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन्
ब्राह्मणः-
मोक्षधर्मं समाश्रित्य कृष्ण यन्माऽनुपृच्छसि
भूतानामनुकम्पार्थं मन्मोहच्छेदनं प्रभो
तत् तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन
शृणुष्वावहितो भूत्वा गदतो मम माधव
कश्चिद्विप्रस्तपोयुक्तः काश्यपो नाम धर्मवित्
आससाद द्विजं कञ्चिद् धर्माणामागमागमम्
गतागमं सुबहुशो ज्ञानविज्ञानपारगम्
लोकतत्त्वार्थकुशलं ज्ञातारं सुखदुःखयोः
जातिस्मरणतत्त्वज्ञं कोविदं पापपुण्ययोः
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम्
चरन्तं मुक्तवत् सिद्धं प्रशान्तं संयतेन्द्रियम्
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः
तथैवान्तर्हितैस्सिद्धैर् यान्तं चानुचरैस्सह
सम्भाषमाणमेकान्ते समासीनं च तैस्सह
यदृच्छया च गच्छन्तम् असक्तं पवनं यथा
तं समासाद्य मेधावी स तदा द्विजसत्तमः
चरणौ धर्मकामो वै स तस्य सुसमाहितः
प्रतिपेदे यथान्यायं भक्त्या परमया युतः
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम्
परिचारेण महता गुरुं वै पर्यतोषयत्
उपसन्नश्च धर्मात्मा श्रुतचारित्रसंयुतः
भावेनातोषयत् तं वै गुरुवृत्तिं समाश्रितः
तस्मै तुष्टस्स शिष्याय यत् प्रसन्नोऽब्रवीद्गुरुः
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन
सिद्धः-
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः
गच्छन्तीह गतिं मर्त्या देवलोके च वा स्थितिम्
न क्वचित् सुखमत्यन्तं न क्वचिच्छाश्वती स्थितिः
स्थानाच्च महतो भ्रंशो दुःखलब्धात् पुनः पुनः
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात्
काममन्युपरीतेन तृष्णया मोहितेन च
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः
आहारा विविधा भुक्ताः पीता नानाविधास्स्तनाः
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः
सुखानि च विचित्राणि दुःखानि च मयाऽनघ
प्रियैर्विवासो बहुशस् संवासश्चाप्रियैस्सह
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम्
अवमानास्सुकष्टाश्च परतस्स्वजनात् तथा
शारीरा मानसाश्चापि वेदना भृशदारुणाः
प्राप्ता विमाननाश्चोग्रा वधं बन्धाश्च दारुणाः
पतनं निरये चैव यातनाश्च यमक्षये
जरा रोगाश्च सततं व्यसनानि च भूरिशः
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया
ततः कदाचिन्निर्वेदान्निकारान्निकृतेन च
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया
ततस्सिद्धिरियं प्राप्ता प्रसादादात्मनो मया
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम्
आसिद्धेराप्रजासर्गाद् आत्मनोऽपि गतीश्शुभाः
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा
इतः परं गमिष्यामि ततः परतरं महत्
ब्रह्मणः पदमव्यक्तं मा तेऽभूदत्र संशयः
नाहं पुनरिहागन्ता मर्त्यलोकं द्विजोत्तम
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते
यदीप्सुरुपसम्पन्नं तस्य कालोऽयमागतः
अभिजाने च तदहं यदर्थं मां त्वमागतः
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम्
भृशं प्रीतोऽस्मि भवतश् चारित्रेऽथ विचक्षण
परिपृच्छ यावद्भवतो भाषे यद्यत् तवेप्सितम्
बहु मन्ये च बुद्धिं ते भृशं सम्पूजयामि च
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप