वैशम्पायनः-
स समाश्वास्य पितरं प्रज्ञाचक्षुषमीश्वरम्
अन्वशासत धर्मात्मा पृथिवीं भ्रातृभिस्सह
यथा मनुर्महाराजो रामो दाशरथिर्यथा
तथा भरतसिंहोऽपि पालयामास मेदिनीम्
नाधर्म्यमभवत् तत्र सर्वो धर्मरुचिर्जनः
बभूव नरशार्दूल यथा कृतयुगे तथा
कलिमासन्नमाविष्टं निवास्य नृपनन्दनः
भ्रातृभिस्सहितो धीमान् बभौ धर्मबलोद्धतः
ववर्ष भगवान् देवः काले देशे यथेप्सितम्
निरामयं जगदभूत् क्षुत्पिपासे न किञ्चन
आधिर्नास्ति मनुष्याणां व्यसने नाभवन्मतिः
ब्राह्मणप्रमुखा वर्णास् ते स्वधर्मोत्तराश्शिवाः
धर्मसत्यप्रधानाश्च सत्यं सद्विषयान्वितम्
धर्मासनस्थस्सद्भिस्स स्त्रीबालातुरवृद्धकान्
वर्णाश्रमान् पूर्वकृतान् साकलान् रक्षणोद्यतः
अवृत्तिवृत्तिदानाद्यैर् यज्ञार्थैर्दापितैरपि
आमुष्मिकं भयं नास्ति ऐहिकं कृतमेव तु
स्वर्गलोकोपमो लोकस् तदा तस्मिन् प्रशासति
बभूव सुखमेकाग्रं तद्विशिष्टतरं परम्
नार्यः पतिव्रतास्सर्वा रूपवत्यस्स्वलङ्कृताः
यथोक्तवृत्तास्स्वगुणैर् बभूवुः प्रीतिहेतवः
पुमांसः पुण्यशीलाढ्यास् स्वं स्वं धर्ममनुव्रताः
सुखिनस्सूक्ष्ममप्येनो न कुर्वन्ति कदाचन
सर्वे नराश्च नार्यश्च सततं प्रियवादिनः
अजिह्ममनसश्शुक्ला बभूवुश्श्रमवर्जिताः
भूषिताः कुण्डलैर्हारैः कटकैः कटिसूत्रकैः
सुवाससस्सुगन्धाढ्याः प्रायशः पृथिवीतले
सर्वे ब्रह्मविदो विप्रास् सर्वत्र परिनिष्ठिताः
वलीपलितहीनास्तु सुखिनो दीर्घजीविनः
इच्छा न जायतेऽन्यत्र वर्णेषु न च सङ्करः
मनुष्याणां महाराज मर्यादासु व्यवस्थिताः
तस्मिञ् शासति राजेन्द्रे मृगव्यालसरीसृपाः
अन्योन्यमपि चान्येषु न बाधन्ते कदाचन
गावस्सुक्षीरभूयिष्ठास् सुवालघिमुखोदराः
अपीडिताः कर्षकाद्यैर् हृतव्याधितवत्सकाः
अवन्ध्यकाला मनुजाः पुरुषार्थेषु च क्रमात्
विषयेष्वनिषिद्धेषु वेदशास्त्रेषु चोद्यताः
सुवृत्ता वृषभाः पुष्टास् सुखभावास्सुखोदयाः
अतीव मधुरश्शब्दस् स्पर्शश्चातिसुखं रसम्
रूपं दृष्टिक्षमं रम्यं मनोज्ञं गन्धवद्बभौ
धर्मार्थकामसंयुक्तं मोक्षाभ्युदयसाधनम्
प्रह्लादजननं पुण्यं सम्बभूवाथ मानसम्
स्थावरा बहुपुष्पाढ्याः फलच्छायावहास्तथा
सुस्पर्शा विषहीनाश्च सुपत्रत्वक्प्ररोहिणः
मनोनुकूलास्सर्वेषां चेष्टा भूतापवर्जिताः
तथा बभूव राजर्षिस् तद्वृत्तमभवद्भुवि
सर्वलक्षणसम्पन्नाः पाण्डवा धर्मचारिणः
ज्येष्ठानुवर्तिनस्सर्वे बभूवुः प्रियदर्शनाः
सिंहोरस्का जितक्रोधास् तेजोबलसमन्विताः
आजानुबाहवस्सर्वे दानशीला जितेन्द्रियाः
तेषु शासत्सु धरणीम् ऋतवस्स्वगुणैर्बभुः
सुखोदयाय वर्तन्ते ग्रहास्तारागणैस्सह
महीं सस्यप्रबहुला सर्वरत्नगुणोदया
कामधुग्धेनुवद्भोगान् फलति स्म सहस्रधा
मन्वादिभिः कृताः पूर्वं मर्यादा मानवेषु याः
अनतिक्रम्य तास्सर्वाः कुलेषु समयानि च
अन्वशासन्त राजानो धर्मपुत्रप्रियङ्कराः
महाकुलानि धर्मिष्ठा वर्धयन्तो विशेषतः
मनुप्रणीतया वृत्त्या तेऽन्वशासन् वसुन्धराम्
राजवृत्तिर्हि सा शश्वद् धर्मिष्ठाऽभून्महीतले
प्रायो लोकमतिस्तात राजवृत्तानुगामिनी
एवं भारतवर्षं स्वं राजा स्वर्गं सुरेन्द्रवत्
शशास विष्णुना सार्धं गुप्तो गाण्डीवधन्वना