इन्द्रः-
एवमेतद्ब्रह्मबलं गरीयो न ब्राह्मतः किञ्चिदन्यद्ररीयः
आविक्षितस्येह बलं न मृष्ये वज्रमस्मै प्रहरिष्यामि घोरम्
व्यासः-
धृतराष्ट्र गच्छ प्रहितो मरुत्तं संवर्तेन संहितं तं वदस्व
बृहस्पतिं त्वमुपशिक्षस्व राजन् वज्रं वा ते प्रहरिष्यामि घोरम्
ततो गत्वा धृतराष्ट्रो नरेन्द्रं प्रोवाचेदं वचनाद् वासवस्य
धृतराष्ट्रः-
गन्धर्वं मां धृतराष्ट्रं निबोध त्वामागतं वक्तुकामं नरेन्द्र
ऐन्द्रं वाक्यं शृणु मे राजसिंह यत् प्राह लोकाधिपतिर्महात्मा
बृहस्पतिं याजकं त्वं वृणीष्व वज्रं वा ते प्रहरिष्यामि घोरम्
वचश्चेदेतन्न करिष्यसे मे प्राहैतदेतावदचिन्त्यकर्मा
बृहस्पतिं याजयितुं न चच्छेद् वज्रं तस्मै प्रहरिष्यामि घोरम्
मरुत्तः-
त्वं चैव तद्वेत्थ पुरुहूतश्च साध्या विश्वे देवा वसवश्चाश्विनौ च
मित्रद्रोहे निष्कृतिर्वै नास्तीति लोकेषु सदैव वादः
बृहस्पतिर्याजयिता महेन्द्रं देवं श्रेष्ठं वज्रभृतां वरिष्ठम्
संवर्तो मां याजयित्वाऽद्य राजन् न ते वाक्यं तस्य वा रोचयामि
धृतराष्ट्रः-
घोरो नादश्श्रूयते वासवस्य नभस्तले गर्जतो राजसिंह
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः क्षेमं राजंश्चिन्त्यतामेष कालः
व्यासः-
इत्येवमुक्तो धृतराष्ट्रेण राजञ् श्रुत्वा नादं नदतो वासवस्य
तपोनित्यं ब्रह्मविदां वरिष्ठं संवर्तं तं ज्ञापयामास कार्यम्
मरुत्तः-
पश्यात्मानं प्लवमानं त्वमाराद् अदूरतो देवराजं त्वमद्य
प्रपद्येऽहं शर्म विप्रेन्द्र भूयः प्रयच्छ तस्मादभयं विप्रमुख्य
अयमायाति वै वज्री दिशो विद्योतयन् दश
अमानुषेण नादेन सदस्यान् भीषयन्निव
संवर्तः-
भयं शक्राद्व्येतु ते राजसिंह प्रणोत्स्येऽहं भयमेतत् सुघोरम्
संस्तम्भिन्या विद्यया वज्रमेव मा भैस्त्वमस्माद्भव चापि प्रतीतः
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप
सर्वेषामेव देवानां क्षयितान्यायुधानि मे
दिशो वज्रं व्रजताद् वायुरेतु वर्षं भूत्वा वर्षतात् काननेषु
आपः प्लवन्त्वन्तरिक्षद्दृढा च सौदामिनी विद्यते मा बिभैस्त्वम्
अधो वह्निस्त्रातु वा सर्वशस्ते कामाद्वर्षं वर्षतु कामतो वा
वज्रं तथा स्थापयिता च वायुः महाघोरं प्लवमानं जलौघैः
मरुत्तः
घोरश्शब्दश्श्रूयते वै महास्वनो वज्रस्यैष संहितो मारुतेन
आत्माऽपि मे प्रव्यथते मुहुर्मुहुर् न मे स्वास्थ्यं जायते ह्यद्य विप्र
संवर्तः-
वज्रादुग्राद्व्येतु भयं तवाद्य वातो भूत्वा हन्मि नरेन्द्र वज्रम्
भयं त्वक्त्वा वरमन्यं वृणीष्व कं ते कामं तपसा योजयामि
मरुत्तः-
इन्द्रस्साक्षात् सहसाऽभ्येतु विप्र हविर्विद्वन् प्रतिगृह्णातु चैव
स्वं स्वं हविश्चैव जुषन्तु देवास् हुतं सोमं प्रतिगृह्णन्तु चैव
संवर्तः-
अयमिन्द्रो हरिभिर्याति राजन् देवैस्सर्वैस्सहितैस्सोमपीथी
मन्त्राहूतो यज्ञमिमं मयाऽद्य पश्यस्वैनं मन्त्रवित्रस्तकायम्
व्यासः-
ततो देवैस्सहितो देवराजो रथे युक्त्वा तान् हरीन् वाजिमुख्यान्
आयाद्यज्ञमथ राज्ञः पिपासुर् आविक्षितस्याप्रमेयस्य सोमम्
तमायान्तं सहितं देवसङ्घैः प्रत्युद्ययौ सपुरोधा मरुत्तः
चक्रे पूजां देवराजाय चाग्र्यां यथाशास्त्रं विधिवत् प्रीयमाणः
संवर्तः-
सुस्वागतं ते पुरुहूतेह विद्वन् यज्ञोऽप्ययं सन्निहिते त्वयीन्द्र
शोशुभ्यते बलवृत्रघ्न भूयः पिबस्व सोमं सुखमुद्यतं मया
मरुत्तः-
शिवेन मां पश्य नमश्च तेऽस्तु प्राप्तो यज्ञस्सफलं जीवितं मे
अयं यज्ञं कुरुते मे सुरेन्द्र बृहस्पतेरवरो जन्मना च
इन्द्रः-
जानामि ते गुरुमेतं तपोधनं बृहस्पतेरनुजं तिग्मतेजसम्
यस्याह्वानादागतोऽहं नरेन्द्र प्रीतिर्मेऽद्य त्वयि मन्युः प्रणष्टः
संवर्तः-
व्यासः-
यदि प्रीतस्त्वमसि वै देवराज तस्मात् स्वयं शाधि यज्ञे विधानम्
स्वयं सर्वान् कुरु मार्गान् नरेन्द्र जानात्वयं सर्वलोकश्च देव
एवमुक्तस्त्वाङ्गिरसेन शक्रस् स व्यादिदेश स्वयमेव देवान्
इन्द्रः-
सभाः क्रियन्तामावसथाश्च मुख्यास् सहस्रशश्चित्रभौमास्समृद्धाः
क्लृप्तास्स्थूणाः कुरुतारोहणानि गन्धर्वाणामप्सरसां च शीघ्रम्
येषु नृत्यन्त्यप्सरसस्सहस्रशस् स्वर्गोद्देशः क्रियतां यज्ञवाटः
व्यासः-
इत्युक्तास्ते चक्रुराशु प्रतीता दिवौकसश्शक्रवाक्यान्नरेन्द्र
ततो वाक्यं प्राह राजानमिन्द्रः प्रीतो राजन् पूययानो मरुत्तम्
इन्द्रः-
एष त्वाऽहमिह राजन् समेत्य ये चाप्यन्ये तव पूर्वे नरेन्द्राः
सर्वाश्चान्या देवताः प्रीयमाणा हविस्तत्तः प्रतिगृह्णन्तु राजन्
आग्नेयं वै लोहितमालभन्तां वैश्वदेवं बहुरूपं च राजन्
निलं चोक्षाणं मेध्यमद्यालभन्तां विलोभ्य च्छित्वा मत्प्रतिष्टां द्विजेन्द्राः
व्यासः-
ततो यज्ञो ववृधे तस्य राज्ञो यत्र देवास्स्वयमन्नानि जह्रुः
यस्मिञ् शक्रो ब्राह्मणैः पूज्यमानस् सदस्योऽभूद्धरिवान् देवराजः
ततस्संवर्तश्चित्यगतो माहात्मा यथा वह्निः प्रज्वलितो द्वितीयः
हवींष्युच्चैराह्वयन् देवसङ्घाञ् जुहावाग्नौ मन्त्रवत् सुप्रणीते
ततः पीत्वा बलभित् सोममग्र्यं ये चाप्यन्ते सोमपा वै दिवौकसः
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन यथाजोषं तर्पिताः प्रीतिमाणाः
ततो राजा जातरूपस्य राशिं पदे पदे कारयामास हृष्टः
द्विजातिभ्यो विसृजन् भूरि वित्तं रराज वित्तेश इवारिहन्ता
ततो वित्तं विधिवत् सन्निधाय यथोत्साहं कारयित्वा च कोशम्
अनुज्ञातो गुरुणा सन्निवृत्त्य शशास गामखिलां सागरान्ताम्
एवङ्गुणस्सम्बभूवेह राजा यस्य क्रतौ तत् सुवर्णं प्रभूतम्
तत् त्वं समादाय नरेन्द्र वित्तं यजस्व देवांस्तपनीयैर्विधानैः
वैशम्पायनः-
ततो राजा पाण्डवो हृष्टरूपश् श्रुत्वा वाक्यं सत्यवत्यास्सुतस्य
मनश्चक्रे तेन वित्तेन यष्टुं ततोऽमात्यैर्मन्त्रयामास भूयः