युधिष्ठिरः-
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम्
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ
व्यासः
आसीत् कृतयुगे पूर्वं मनुर्दण्डिधरः प्रभुः
तस्य पुत्रो महोष्वासः प्रजातिरभवन्नृपः
प्रजातेरभवत् पुत्रः क्षुत इत्यभिविश्रुतः
क्षुतस्य पुत्र इक्ष्वाकुर् महीपालोऽभवत् प्रभुः
तस्य पुत्रशतं राजन्नासीत् परमधार्मिकम्
तांस्तु सर्वान् महीपालान् इक्ष्वाकुरकरोत् प्रभुः
तेषां ज्येष्ठस्तु विंशोऽभूत् प्रतिमानं धनुष्मताम्
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत
विविंशस्य सुता राजन् बभूवुर्दश पञ्च च
सर्वे धनुषि विक्रान्ता ब्रह्मण्यास्सत्यवादिनः
दानधर्मरतास्सान्ताः प्रजाहितचिकीर्षवः
तेषां ज्येष्ठः खनीनेत्रस् स तान् सर्वानपीडयत्
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम्
नाशकद् रक्षितुं राज्यं नान्वरञ्जन्ति तं प्रजाः
तमपाहाय तद्राज्ये तस्य पुत्रं सुवर्चसम्
अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं तथा
नियतो वर्तयामास प्रजाहितचिकीर्षया
ब्रह्मण्यस्सत्यवादी च शुचिश्शमदमान्वितः
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम्
तस्यापि धर्मवृत्तस्य व्यशीर्यत् कोशवाहनम्
तं क्षीणकोशं सामन्तास् समन्तात् पर्यपीडयन्
स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः
आर्तिमार्च्छत् परां राजा सह भृत्यैः पुरेण च
न चैनं परिहर्तुं ते शक्नुवन् परिसङ्क्षये
सम्यग्वृत्तो हि राजाऽसौ धर्मनित्यो युधिष्ठिर
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः
ततः प्रदध्मौ स करं प्रादुरासीत् ततो बलम्
ततस्तानजयत् सर्वान् प्रातिसीमान् नराधिपान्
एतस्मात् कारणाद्राजन् विश्रुतस्स करन्धमः
पुत्रस्त्रेतायुगमुखेऽभवदावीक्षिसञ्ज्ञकः
इन्द्रादनवरश्श्रीमान् देवैरपि सुदुर्जयः
कारन्धम इति ख्यातो बभूव जगतीपतिः
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा
स हि सम्राडभूत् तेषां वृत्तेन च बलेन च
अविक्षिदेव धर्मात्मा शौर्येणेन्द्रसमोऽभवत्
यज्ञशीलो कर्मरतो धृतिमान् संयतेन्द्रियः
तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः
कर्मणा मनसा वाचा दमेन प्रशमेन च
मनांस्याराधयामास प्रजानां स महीपतिः
य ईजे हयमेधानां शतेन विधिवत् प्रभुः
याजयामास यं विद्वान् स्वयमेवाङ्गिराः प्रभुः
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया
मरुत्तो नाम धर्मज्ञश् चक्रवर्ती महायशाः
नागायुतसमप्राणस् साक्षाद्विष्णुरिवापरः
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत
कारयामास शुभ्राणि भाजनानि सहस्रशः
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे
काञ्चनस्सुमहान् पादस् तत्र कर्म चकार सः
ततः कुण्डानि पात्र्यश्च पिठराण्यासनानि च
चक्रुस्सुवर्णकर्तारस् तेषां सङ्ख्या न विद्यते
तस्यैव च समीपे तु यज्ञवाटो बभूव ह
ईजे तत्र स धर्मात्मा विधिवत् पृथिवीपतिः
मरुत्तस्सहितैस्सर्वैः प्रजापालैर्नराधिपः