व्यासः-
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः
न हि कश्चित् स्वयं मर्त्यस् स्ववशः कुरुते क्रियाम्
ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः
करोत्यसुकरं कर्म तत्र का परिदेवना
आत्मानं मन्यसे पार्थ पापकर्माणमन्ततः
शृणु तत्र यथा पापम् अपकृष्येत भारत
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते
यज्ञेन तपसा चैव दानेन च नराधिप
पूयन्ते राजशार्दूल नरा दुष्कृतकारिणः
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम्
सहसैवानुवर्तन्ते तस्माद्यज्ञः परायणम्
यज्ञैरेव महात्मानो बभूवुरधिकास्सुराः
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्
राजसूयाश्वमेधौ च सर्वमेधं च भारत
नरमेधं च नृपते त्वमाहर युधिष्ठिर
यजस्व वाजिमेधेन विधिवद्दक्षिणावता
बहुकामान्नवित्तेन रामो दाशरथिर्यथा
यथा हि भरतो राजा दौष्यन्तिः पृथिवीपतिः
शाकुन्तलो महावीर्यस् तव पूर्वपितामहः
युधिष्ठिरः-
असंशयं वाजिमेधः पारयेत् पृथिवीमपि
अभिप्रायस्तु मे कश्चित् तं त्वं श्रोतुमिहार्हसि
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम
अहमाराधयिष्यामि कथं शोकपरायणः
दानमल्पं न शक्ष्यामि दातुं वित्तं च नास्ति मे
न तु चापलादिना दीनान् उत्सहे वसु याचितुम्
तथैवाद्रविणान् कृच्छ्रे वर्तमानान् नृपात्मजान्
स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम
करमाहारयिष्यामि कथं शोकपरायणान्
दुर्योधनापराधेन वसुधायां नराधिपाः
प्रनष्टा योजयित्वाऽस्मान् अकीर्त्या मुनिसत्तम
दुर्योधनेन पृथिवी क्षपिता वित्तकारणात्
कोशश्चापि विशीर्णोऽयं धार्तराष्ट्रस्य दुर्मतेः
पृथिवी दक्षिणा चात्र वाजिमेधे महाक्रतौ
विद्वद्भिः परिदृष्टोऽयं विशिष्टो विधिपर्ययः
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन
अत्र मे भगवन् सम्यक् साचिव्यं कर्तुमर्हसि
वैशम्पायनः-
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत्
व्यासः-
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम्
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपते
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति
युधिष्ठिरः-
कथं यज्ञे मरुत्तस्य द्रविणं तत् समाहितम्
कस्मिंश्च काले स नृपो बभूव ददतांवर
व्यासः-
यदि शुश्रूषसे पार्थ शृणु कारन्धमं नृपम्
यस्मिन् काले महावीर्यस् स राजाऽऽसीन्महाधनः