वैशम्पायनः-
ततः कुन्तीसुतो राजा पौरजानपदाञ्जनान्
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति
सान्त्वयामास नारीश्च हतपुत्रा हतेश्वराः
विपुलैरर्थदानैश्च ततः पाण्डुसुतो नृपः
सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः
अवस्थाप्य नरश्रेष्ठस्सर्वाश्च प्रकृतीस्तथा
द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च नित्यशः
प्रतिगृह्याशिषो मुख्यास्ततो धर्मभृतां वरः
उषित्वा शर्वरीश्श्रीमान्पञ्चाशन्नगरोत्तमे
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः
स निर्ययौ गजपुराद्याजकैः परिवारितः
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम्
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः
चन्दनागरुमुख्यानि तथा कालगरूणि च
तथा प्रस्थाप्य कौन्तेयो भीष्मसंसाधनाय वै
माल्यानि च महार्हाणि रत्नानि विविधानि च
धृतराष्ट्रं पुरुस्कृत्य गान्धारीं च यशस्विनीम्
मातरं च पृथां धीमान्भ्रातॄंश्च भरतर्षभः
जनार्दनेनानुगतो विदुरेण च धीमता
युयुत्सुना च कौरव्यो युयुधानेन चाभि भो
महता राजभोगेन पारिबर्हेण संवृतः
स्तूयमानो महाराजो भीष्मस्यान्तिकमाव्रजत्
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा
आससाद कुरुक्षेत्रे ततश्शान्तनवं नृपः
उपास्यमानं व्यासेन पाराशर्येण धीमता
नारदेन च राजर्षे देवलेनासितेन च
हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः
शयानं वीरशयने ददर्श नृपतिस्ततः
ततो रथादवारोहद्भ्रातृभिस्सह धर्मराट्
अभिवाद्याथ कौन्तेयः पितामहमरिन्दमम्
द्वैपायनप्रभृतिभिर्मुनिभिः प्रतिनन्दितः
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः
आसाद्य शरतल्पस्थमृषिभिः परिवारितम्
अब्रवीद्भरतश्रेष्ठो धर्मराजो युधिष्ठिरः
भ्रातृभिस्सह कौरव्यं शयानं निम्नगासुतम्
युधिष्ठिरः-
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते
प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो
आचार्या ब्राह्मणाश्चेमे ऋत्विजो नागरा इमे
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः
उपस्थितस्सहामात्यो वासुदेवश्च वीर्यवान्
हतशिष्टाश्च राजानस्सर्वे च कुरुजाङ्गलाः
तान्पश्य नरशार्दूल समुन्मीलय लोचने
यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया
यथोक्तं भवता काले सर्वमेव च तत्कृतम्
वैशम्पायनः-
एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता
ददर्श भारतान्सर्वान्संस्थितान्परिवार्य तान्
भीष्मः-
ततश्च बलवद्भीमः प्रगृह्य विपुलं भुजम्
ओघमेघस्वरो वाग्मी काले वचनमब्रवीत्
दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर
परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः
अष्टपञ्चाशतं रात्र्यश्शयानस्याद्य मे गताः
शरेषु निशिताग्रेषु यथा वर्षशतं तथा
माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति
वैशम्पायनः-
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्
धृतराष्ट्रं तथाऽऽमन्त्र्य काले वचनमब्रवीत्
भीष्मः-
राजन्विदितधर्मोऽसि बिद्ध्या वीतार्थसंशयः
बहुश्रुतास्त्वया वृद्धा बहवः पर्युपासिताः
वेत्थ शास्त्राणि सूक्ष्माणि धर्मांश्च मनुजेश्वर
वेदांश्च चतुरस्सर्वान्षडङ्गैरुपबृंहितान्
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा
श्रुतं धर्मरहस्यं ते कृष्णद्वैपायनादपि
यथा तव सुता राजंस्तथैव तव पाण्डवाः
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान्
धर्मराजो हि राजेन्द्र स्थास्यते शासने तव
आनृशंस्यपरं ह्येनं जानामि तु युधिष्ठिरम्
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि
वैशम्पायनः-
एतावधुक्त्वा वचनं धृतराष्ट्रं मनीषिणः
वासुदेवं महाबाहुमभ्यभाषय कौरवः
भीष्मः-
भगवन्देवदेवेश सुरासुरनमस्कृत
त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर
वासुदेवो हिरण्यात्मा पुरुषस्सविता विराद्
जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः
त्वद्भक्तं त्वद्गतस्वान्तमदारमपरिग्रहम्
त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम
रक्ष्याश्च ते पाण्डवेया भवानेषां परायणम्
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः
सन्धानस्य परः कालस्तवेति च पुनः पुनः
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः
घातयित्वेह पृथिवीं ततस्स निधनं गतः
त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम्
नरेण सहितं देव बदर्यां सुचिरोषितम्
तथा मे नारदः प्राह व्यासश्च सुमहातपाः
नरनारायणावेतौ सम्भूतौ मनुजेष्विह
श्रीभगवान्-
अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव
न तेऽस्ति वृजिनं किञ्चिच्छुद्धात्मैश्वर्यसंयुतः
पितृभक्तोऽसि राजर्षेिर्मार्कण्डेय इवापरः
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः
वैशम्पायनः-
एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत्
धृतराष्ट्रमुखांश्चापि सर्वान्सुहृदस्तथा
भीष्मः-
प्राणानुत्स्रष्टुमिच्छामि तन्माऽनुज्ञातुमर्हथ
सत्ये प्रयतितव्यं च सत्यं हि परमं बलम्
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः
ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारत
वैशम्पायनः-
इत्युक्त्वा सुहृदस्सर्वांस्तथा सम्पूज्य चैव हि
धनं बहुविधं राजन्दत्त्वा नित्यं द्विजातिषु
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः
भीष्मः-
ब्राह्मणाश्चैव ते सर्वे वृद्धाश्चैव विशेषतः
आचार्या ऋत्विजश्चैव पूजनीया नराधिप