भीष्मः-
वायुः-
तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीद्वचः
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः
तदैव च्यवनेन द्यौर्हृता तेषां वसुन्धरा
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिता भवन्
शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः
देवाः-
मदास्यास्यविषक्तानामस्माकं लोकपूजित
च्यवनेन हृता भूमिः कपैश्चैव दिवं प्रभो
ब्रह्मा-
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथापुरम्
वायुः-
ते ययुश्शरणं विप्रास्त ऊचुः काञ्जयामहे
इत्युक्तास्ते द्विजान्प्रोचुर्मदकृत्याकुलीकृताः
भूलोकस्य विजेतरो वयमित्यब्रुवन्द्विजाः
देवाः-
सर्वे वेदविदः प्रोक्तास्सर्वे च क्रतुयाजिनः
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते
वृथा दारान्न गच्छन्ति वृथा मांसं न भुञ्जते
दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः
सर्वे सुनियतात्मानो बालानां संविभागिनः
उपेत्य शनकैर्दारान्सेवन्ति न रजस्वलाम्
सुगतिं चैव गच्छन्ति तथैव शुभकर्मिणः
अभुक्तवत्सु नाश्नन्ति गर्भिणीवत्सकादिषु
पूर्वाह्णेषु न दीव्यन्ति दिवा चैव न शेरते
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान्
विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः
ब्राह्मणाः-
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः
तस्माद्वध्याः कपाऽस्माकं प्रयोयामास्तु यास्यथ
तेऽथ गत्वा कपान्प्राहुर्न वो विप्राः प्रियङ्कराः
महोदग्राः कपा वेगाद्विप्रान्सर्वे समाद्रवन्
समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः
व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान्
ब्रह्मसृष्टा हव्यभुजः कपान्हत्वा समाद्रवन्
नभसीव यथाऽभ्राणि व्यराजन्त नराधिप
प्रशशंसुर्द्विजान्देवा ब्राह्मणं च यशस्विनम्
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम्
इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत
प्रतिपूज्य महाभागो यत्तच्छृणु नराधिप
अर्जुनः-
जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो
ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम्
लोके च परमा कीर्तिर्धर्मश्चाचरितो महान्
अहो ब्राह्मणकर्माणि मयि मारुत तत्त्वतः
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन च
वायुः-
ब्राह्मणान्क्षात्राधर्मेण पालयस्वेन्द्रियाणि च
विप्रेभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति