वायुः-
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम्
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः
त्यक्त्वा महीत्वं भूमिस्तु श्रद्धया काश्यपस्य ह
नाशं जगाम तां विप्रो व्यस्तम्भयत कश्यपः
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा
अपिबत्तेजसा ह्यापस्स्वयमेवाङ्गिराः पुरा
स ताः पिबञ्शीरमिव नातृप्यत महातपाः
अपूरयन्महौघेन महीं सर्वां च पार्थिव
तस्मिन्नहं तु क्रुद्धे वै जगत्त्यक्त्वा ततो भयात्
व्यतिष्ठमग्निहोत्रं वै चिरमङ्गिरसो भयात्
तथा शप्तश्च भगवान्गौतमेन पुरन्दरः
अहल्यां कामयानो वै धर्मार्थं हिंसितस्तथा
तथा समुद्रो नृपते पूर्णो दृष्टश्च वारिणा
ब्राह्मणैरभिशप्तस्सन्लवणोदः कृतः पुरा
सुवर्णवर्णो निर्धूमस्सङ्गतोर्ध्वशिखः कविः
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः
महतश्चूर्णितान्पश्य यैर्हि चूर्णो महोदधिः
सुवर्णचारिणा नित्यमवशप्तो द्विजातिना
सम्मतत्वं द्विजातिभ्यश्श्रेष्ठं विद्धि नराधिप
गर्भस्थान्ब्राह्मणान्नित्यं नमस्यति किल प्रभुः
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम्
तालजङ्घं महाक्षत्रमौर्वेणैकेन नाशितम्
त्वया च विपुलं राज्यं बलं धर्मं श्रुतं तथा
दत्तात्रेयप्रसादेन प्रप्तं परमदुर्लभम्
अग्निस्त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणैः
स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम्
अथ वा ब्राह्मणश्रेष्ठमनुभूतानुपालकम्
कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे
तथा प्रजापतिर्ब्राह्मा अव्यक्तप्रभवोऽव्ययः
येनेदं विपुलं विश्वं जनितं स्थावरं चरम्
अण्डजातं तु ब्रह्माणं केचिदिच्छिन्त्यपण्डिताः
अण्डाद्भिन्ना बभुश्शैला दिशों द्यौः पृथिवी दिवम्
दृष्टवानेतदेवं हि कथं जायेदजो हि सः
स्थानमाकाशमण्डं तु यस्माज्जातः पितामहः
तिष्ठेत्कथमिति ब्रूयान्न किञ्चन तदा भवेत्
अहङ्कार इति प्रोक्तस्सर्वतेजोगतिः प्रभुः
नास्त्यन्तमस्ति तु ब्रह्मा स राजा लोकभावनः
भीष्मः-
इत्युक्तस्स तदा तूष्णीमभूद्वायुस्तमब्रवीत्