युधिष्ठिरः-
कां त्वं ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप
कं वा धर्मोदयं मत्वा तानर्चसि महामते
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पवनस्य च संवादमर्जुनस्य च भारत
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः
स च रत्नाकरवतीं सप्तद्वीपां ससागराम्
शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कर्मणे
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च
आराधयामास च तं कृतवीर्यात्मजो मुनिम्
न्यमन्त्रयत सन्तुष्टस्सद्विजश्च वरैस्त्रिभिः
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्
अर्जुनः-
सहस्रबाहुता मेऽस्तु यूपमध्ये ग्रहो यथा
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे
विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत
तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित
अनुशाशन्तु मां सन्तो मिथ्यावृत्तादपाश्रयम्
भीष्मः-
इत्युक्तस्स द्विजः प्राह तथाऽस्त्विति नराधिपम्
एवं भगवतस्तस्य वराद्दीपिततेजसः
गतस्स्वरथमास्थाय ज्वलनार्कसमप्रभम्
अब्रवीद्वीर्यसम्मोहात्को न्वास्ति सदृशो मया
धैर्यैर्वीर्यैर्यशश्शौर्यौर्विक्रमेणौजसाऽपि वा
तद्वाक्यान्तेऽन्तरिक्षे तं वागुवाचाशरीरिणी
अशरीरिणी वाक्-
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम्
सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः
अर्जुनः-
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये
कर्मणा मनसा वाचा न मत्तोस्ति वरो द्विजः
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः
मयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते
ब्राह्मणास्संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम्
तान्ब्रह्मणाः कथं विप्राः खादन्ति क्षत्रियान्भुवि
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम्
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः
सर्वतस्त्वप्रधानांस्तान्भैक्षवृत्तीनहं सदा
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे
कथं यान्ति न चासत्यं गायन्त्या कन्यया दिवि
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन
देवो वा मानुषो वाऽपि तस्माज्ज्येष्ये द्विजानहम्
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम्
नहि मे संयुगे कश्चित्सोढुमुत्सहते बलम्
भीष्मः-
अर्जुनस्य वचश्श्रुत्वा सन्त्रस्ताऽभून्निशाचरी
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत
वायुः-
त्यजेमं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु
एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत्
भीष्मः-
अथ च त्वां महीपाल शमयिष्यन्ति वै द्विजाः
निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः
वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम्
अर्जुनः-
अहो त्वयाऽयं विप्रेषु भक्तिरागः प्रदर्शितः
यादृशं पृथिवीभूतं तादृशं बृन्दवाद्द्विजाः
वायो र्हि सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम्
अपां वा सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा