युधिष्ठिरः-
के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च
किमाचारः कीदृशेषु पितामह न रिष्यते
भीष्मः-
ब्राह्मणानां परिभवः सादयेदपि देवताः
ब्राह्मणेभ्यो नमस्कृत्य युधिष्ठिर न रिष्यते
सम्पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत्
ते हि सर्वानिमाँल्लोकान्धारयन्ति मनीषिणः
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः
धनत्यागाभिरामाश्च वाक्सङ्गमधुराश्च ये
रमणीयाश्च भूतानां नियमेन धृतव्रताः
प्रणेतारश्च कोशानां शास्त्राणां च यशस्विनः
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम्
प्रसवाश्चापि धर्माणां धर्मज्ञास्सूक्ष्मदर्शिनः
धर्मकामास्स्थिता धर्मे सुकृतैर्धर्मसेवतः
यान्समाश्रित्य तिष्ठन्ति प्रजास्सर्वाश्चतुर्विधाः
पन्थानस्सर्वनेतारो यज्ञवाहास्सनातनाः
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा
धुरि ये नावसीदन्ति विषमे सद्धयो यथा
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः
भोजनादेव यैर्लोकास्त्रींस्त्रायन्ते महतो भयात्
दीपस्सर्वस्य लोकस्य चक्षुश्चक्षुष्मतां तथा
सर्वशिल्पादिनिधयो निपुणास्सूक्ष्मदर्शिनः
गतिज्ञास्सर्वभूतानामध्यात्मगतयस्स्मृताः
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः
परावरविशेषज्ञा गन्तारः परमां गतिम्
विमुक्ता धूतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः
चन्दने मलपङ्के च भोजनेऽभोजने समाः
तुल्यं येषां दुकूलं च शाणक्षौमाजिनानि च
तिष्ठेयुश्चाप्यभुञ्जाना बहूनि दिवसान्यपि
शोषयेयुश्च गात्राणि स्वाध्यायैस्संयतेन्द्रियाः
अदैवं दैवतं कुर्युर्भस्म कुर्युश्च ते जगत्
लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः
अपेयस्सागरो येषामभिशापान्महात्मनाम्
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति
देवानामपि ये देवाः कारणं कारणस्य च
प्रमाणस्य प्रमाणं च तस्मान्नाभिभवेद्बुधः
तेषां वृद्धाश्च बालाश्च सर्वे सन्मार्गदर्शिनः
तपोविद्याविशेषात्तु मानयन्ति परस्परम्
अविद्वान्ब्राह्मणो देये पात्रमावपनं महत्
विद्वान्भूयस्तरो दये पूर्णसागरसन्निभः
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्
श्मशानेष्वापि तेजस्वी पावको नैव दुष्यते
हविर्यज्ञं च विवहन्भूय एवाभिशोभते
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम्