वैशम्पायनः-
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः
युधिष्ठिरश्शान्तनवं पुनरेवाभ्यभाषत
युधिष्ठिरः-
किमेकं दैवतं लोके किं वाऽप्येकं परायणम्
स्तुवन्तः कं कर्मर्चन्तः प्राप्नुयुर्मानवाश्शुभम्
को धर्मस्सर्वधर्माणां भवतः परमो मतः
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्
भीष्मः-
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्
स्तुवन्नामसहस्रेण पुरुषस्सततोत्थितः
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत्
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम्
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरस्सदा
परमं यो महत्तेजः परमं यो महत्तपः
परमं यो महद्ब्रह्म परमं यः परायणम्
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्
दैवतं देवतानां च भूतानां योऽव्ययः पिता
यतस्सर्वाणि भूतानि भवन्त्यादियुगागमे
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते
विष्णोर्नामसहस्रं मे शृणु पापभयापहम्
यानि नामानि गौणानि विख्यातानि महात्मनः
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः
छन्दोऽनुष्टुप्तथा देवो भगवान्देवकीसुतः
अमुतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः
त्रिसाम हृदयं तस्य शान्त्यर्थे विनियुज्यते
ओं विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः
पूतात्मा परमात्मा च मुक्तानां परमा गतिः
अव्ययः पुरुषस्साक्षी क्षेत्रज्ञोऽक्षर एव च
योगो योगविदान्नेता प्रधानपुरुषेश्वरः
नरसिंहवपुश्श्रीमान्केशवः पुरुषोत्तमः
सर्वश्शर्वश्शिवस्स्थाणुर्भूतादिर्निधिरव्ययः
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः
स्वयम्भूश्शम्भुरादित्यः पुष्कराक्षो महास्वनः
अनादिनिधनो धाता विधाता धातुरुत्तमः
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठस्स्थविरो ध्रुवः
अग्राह्यश्शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्
ईशानः प्राणदः प्राणो ज्येष्ठश्श्रेष्ठः प्रजापतिः
हिरण्यगर्भो भूगर्भो माघवो मधुसूदनः
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्
सुरेशश्शरणं शर्म विश्वरेताः प्रजाभवः
अहस्संवत्सरो व्यालः प्रत्ययस्सर्वदर्शनः
अजस्सर्वेश्वरस्सिद्धस्सिद्धिस्सर्वादिरच्युतः
वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः
वसुर्वसुमनास्सत्यस्समात्मा सम्मितस्समः
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिश्शुचिश्रवाः
अमृतश्शाश्वतस्स्थाणुर्वरारोहो महातपाः
सर्वगस्सर्वविद्भानुर्विष्वक्सेनो जनार्दनः
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः
लोकाध्यक्षस्सुराध्यक्षो धर्माध्यक्षः कृताकृतः
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः
अनघो विजयो जेता विश्वयोनिः पुनर्वसु
उपेन्द्रो वामनः प्रांशुरमोघश्शुचिरूर्जितः
अतीन्द्रस्सङ्ग्रहस्सर्गो धृतात्मा नियमो यमः
वेद्यो वैद्यस्सदायोगी वीरहा माधवो मधुः
अतीन्द्रियो महामायो महोत्साहो महाबलः
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः
अनिर्देश्यवपुश्श्रीमानमेयात्मा महाद्रिधृक्
महेष्वासो महीभर्ता श्रीनिवासस्सतां गतिः
अनिरुद्धस्सुरानन्दो गोविन्दो गोविदां पतिः
मरीचिर्दमनो हंसस्सुपर्णो भुजगोत्तमः
हिरण्यनाभस्सुतपाः पद्मनाभः प्रजापतिः
अमृत्युस्सर्वदृक्सिंहस्सन्धाता सन्धिमान्स्थिरः
अजो दुर्मर्षणश्शास्ता विश्रुतात्मा सुरारिहा
गुरुर्गरुतमो धाम सत्यः सत्यपराक्रमः
निमिषोऽनिमिषस्स्रग्वी वाचस्पतिरुदारधीः
अग्रणीर्ग्रामणीश्श्रीमान्न्यायो नेता समीरणः
सहस्रमूर्धा विश्वात्मा सहस्राक्षस्सहस्रपात्
आवर्तनो निवृत्तात्मा संवृतस्सम्प्रमर्दनः
अहस्संवर्तको वह्निरनिलो धरणीधरः
सुप्रसादः प्रसन्नात्मा विश्वदृग्विश्वभुग्विभुः
सत्कर्ता सत्कृतस्साधुर्जह्नुर्नारायणो नरः
असङ्ख्येयोप्रमेयात्मा विशिष्टश्शिष्टकृच्छुचिः
सिद्धार्थस्सिद्धसङ्कल्पस्सिद्धिदस्सिद्धिसाधनः
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः
वर्धनो वर्धमानश्च विविक्तश्श्रुतिसागरः
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः
नैकरूपो बृहद्रूपश्शिपिविष्टः प्रकाशनः
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः
ऋद्धस्स्पृष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः
अमृतांशूद्भवो भानुशश्शबिन्दुस्सुरेश्वरः
औषधं जगतस्सेतुस्सत्यधर्मपराक्रमः
भूतभव्यभवन्नाथः पवनः पावनोऽनलः
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः
युगादिकृद्युगावर्तो नैकमायो महाशनः
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित्
इष्टो विशिष्टश्शिष्टेष्टश्शिखण्डी नहुषो वृषः
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः
अपान्निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः
स्कन्दस्स्कन्दधरो धुर्यो वरदो वायुवाहनः
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः
अशोकस्तारणस्तारश्शूरश्शौरिर्जनेश्वरः
अनुकूलश्शतावर्तः पद्मी पद्मनिभेक्षणः
पद्मनाभोऽरविन्दाक्षः पद्मगर्भश्शरीरभृत्
महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वक्षः
अतुलश्शरभो भीमस्समयज्ञो हविर्हरिः
सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः
विक्षरो रोहितो मार्गो हेतुर्दामोदरस्सहः
महीधरो महाभागो वेगवानमिताशनः
उद्भवः क्षोभणो देवश्श्रीगर्भः परमेश्वरः
करणं कारणं कर्ता विकर्ता गहनो गुहः
व्यवसायो व्यवस्थानस्संस्थानस्स्थानदो ध्रुवः
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टश्शुभेक्षणः
रामो विरामो विरतो मार्गो नेयो नयोऽनयः
वीरश्शक्तिमतांश्रेष्ठो धर्मो धर्मविदुत्तमः
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः
हिरण्यगर्भश्शत्रुघ्नो व्याप्तो वायुरधोक्षजः
ऋतुस्सुदर्शनः कालः परमेष्ठी परिग्रहः
उग्रस्संवत्सरो दक्षो विश्रामो विश्वदक्षिणः
विस्तारस्स्थावरस्स्थाणुः प्रमाणं बीजमव्ययम्
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः
अनिर्विण्णस्स्थविष्ठो भूर्धर्मयूपो महामखः
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामस्समीहनः
यज्ञ इज्यो महेज्यश्च क्रतुस्सत्रं सतां गतिः
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम्
सुव्रतस्सुमुखस्सूक्ष्मस्सुघोषस्सुखदस्सुहृत्
मनोहरो जितक्रोधो वीरबाहुर्विदारणः
स्वापनस्स्ववशो व्यापी नैकात्मा नैककर्मकृत्
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः
गभस्तिनेमिस्सत्त्वस्थस्सिंहो भूतमहेश्वरः
आदिदेवो महादेवो देवेशो देवभृद्गुरुः
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः
सोमपोऽमृतपस्सोमः पुरुजित्पुरुसत्तमः
विनयो जयस्सत्यसन्धो दाशार्हस्सात्त्वतां पतिः
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः
अजो महार्हस्स्वाभाव्यो जितामित्रः प्रमोदनः
आनन्दो नन्दनो नन्दस्सत्यधर्मा त्रिविक्रमः
महर्षिः कपिलाचार्य कृतज्ञो मेदिनीपतिः
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत्
महावराहो गोविन्दस्सुषेणः कनकाङ्गदी
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः
वेधास्स्वाङ्गोऽजितः कृष्णो दृढस्सङ्कर्षणोच्युतः
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः
भगवान्भगहा नन्दी वनमाली हलायुधः
आदित्यो ज्योतिरादित्यस्सहिष्णुर्गतिसत्तमः
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः
दिवस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः
त्रिसामा सामगस्साम निर्वाणं भेषजं भिषक्
सन्न्यासकृच्छमश्शान्तो निष्ठा शान्तिः परायणम्
शुभाङ्गश्शान्तिदस्स्रष्टा कुमुदः कुवलेशयः
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः
अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः
श्रीवत्सवक्षाश्श्रीवासस्श्रीपतिश्श्रीमतांवरः
श्रीदश्श्रीशश्श्रीनिवासश्श्रीनिधिश्श्रीविभावनः
श्रीधरश्श्रीकरश्श्रेयश्श्रीमाँल्लोकत्रयाश्रयः
स्वक्षस्स्वङ्गश्शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः
उदीर्णस्सर्वतश्चक्षुरनीशश्शाश्वतस्स्थिरः
भूशयो भूषणो भूतिर्विशोकश्शोकनाशनः
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः
कालनेमिनिहा वीरश्शौरिश्शूरजनेश्वरः
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः
कामदेवः कामपालः कामी कान्तः कृतागमः
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः
महाक्रमो महाकर्मा महातेजा महोरगः
महाक्रतुर्महायज्वा महायज्ञो महाहविः
स्तव्यस्स्तवप्रियस्स्तोत्रं स्तुतिस्स्तोता रणप्रियः
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः
वसुप्रदो वासुदेवो वसुर्वसुमना हविः
सद्गतिस्सत्कृतिस्सत्ता सद्भूतिस्सत्परायणः
शूरसेनो यदुश्रेष्ठस्सन्निवासस्सुयामुनः
भूतावासो वासुदेवस्सर्वासुनिलयोऽनलः
दर्पहा दर्पहो दृप्तो दुर्धरोऽथापराजितः
विश्वमूर्तिर्महमूर्तिर्दीप्तमूर्तिरमूर्तिमान्
अनेकमूर्तिरव्यक्तश्शतमूर्तिश्शताननः
एको नैकस्सवः कः किं यत्तत्पदमनुत्तमम्
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी
वीरहा विषमश्शून्यो घृताशीरचलश्चलः
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृत्
सुमेधा मेधजो धन्यस्सत्यमेधा धराधरः
तेजो वृषो द्युतिधरस्सर्वशस्त्रभृतां वरः
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
चतुरात्मा चतुर्भावश्चतुर्वदविदेकपात्
समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा
शुभाङ्गो लोकसारङ्गस्सुतन्तुस्तन्तुवर्धनः
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः
उद्भवस्सुन्दरस्सुन्दो रत्ननाभस्सुलोचनः
अर्को वाजसनश्शृङ्गी जयन्तस्सर्वविज्जयी
सुवर्णबिन्दुरक्षोभ्यस्सर्ववागीश्वरेश्वरः
महाह्रदो महागर्तो महाभूतो महानिधिः
कुमुदः कुन्दरः कुन्दः पर्जन्यः पवनोऽनिलः
अमृतांशोऽमृतवपुस्सर्वज्ञस्सर्वतोमुखः
सुलभस्सुव्रतस्सिद्धश्शत्रुजिच्छत्रुतापनः
न्यग्रोधोदुम्बरोश्वत्थश्चाणूरान्ध्रनिषूदनः
सहस्रार्चिस्सप्तजिह्वस्सप्तैधास्सप्तवाहनः
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः
अणुर्बृहत्कृशस्स्थूलो गुणभृन्नर्गुणो महान्
अधृतस्स्वधृतस्स्वास्थ्यः प्राग्वंशो वंशवर्धनः
भारभृत्कथितो योगी योगीशस्सर्वकामदः
आश्रमश्श्रमणः क्षामस्सुपर्णो वायुवाहनः
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः
अपराजितस्सर्वसहो नियन्ता नियमो यमः
सत्त्ववान्सात्त्विकस्सत्यस्सत्यधर्मपरायणः
अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः
विहायसगतिर्ज्योतिस्सुरुचिर्हुतभुग्विभुः
रविर्विरोचनस्सूर्यस्सविता रविलोचनः
अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः
अनिर्विण्णस्सदामर्षी लोकाधिष्ठानमद्भुतम्
सनात्सनातनतमः कपिलः कपिरप्ययः
स्वस्तिदस्स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः
शब्दातिगश्शब्दसहश्शिशिरश्शर्वरीकरः
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः
उत्तारणो दुष्कृतिहा पुण्यो दुस्स्वप्ननाशनः
वीरहा रक्षणस्सन्तो जीवनं पर्यवस्थितः
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः
अनादिर्भूर्भुवो लक्ष्मीस्सुवीरो रुचिराङ्गदः
जननो जनजन्मादिर्भीमो भीमपराक्रमः
आधारनिलयो धाता पुष्पहासः प्रजागरः
ऊर्ध्वगस्सत्पथाचारः प्राणदः प्रणवः पणः
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः
भूर्भुवस्स्वस्तरुस्तारः सविता प्रपितामहः
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः
यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च
आत्मयोनिस्स्वयञ्जातो वैखानस्सामगायनः
देवकीनन्दनस्स्रष्टा क्षितीशः पापनाशनः
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः
रथाङ्गपाणिरक्षोभ्यस्सर्वप्रहरणायुधः
श्री सर्वप्रहारणायुध ओं नम इति
इतीदं कीर्तनीयस्यि केशवस्य महात्मनः
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम्
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः
वेदान्तगो ब्राह्मणस्स्यात्क्षत्रियो विजयी भवेत्
वैश्यो धनसमृद्धस्स्याच्छूद्रस्सुखमवाप्नुयात्
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम्
भक्तिमान्यस्सदोत्थाय शुचिस्तद्गतमानसः
सहस्रं वासुदेवस्य नाम्नातेमत्प्रकीर्तयेत्
यशः प्राप्नोति विपुलं याति प्राधान्यमेव च
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम्
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
भयान्मुच्येत भीतस्तु मुच्येदापन्न आपदः
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम्
न वासुदेवभक्तानामशुभं विद्यते क्वचित्
जन्ममृत्युजराव्याधिभयं वाऽप्युपजायते
इमं स्तवमधीयानश्श्रद्धाभक्तिसमन्वितः
युज्येतात्मा सुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे
द्यौस्सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः
वासुदेवस्य वीर्येण विधृतानि महात्मनः
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम्
इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृतिः
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च
सर्वागमानामाचारः प्रथमं परिकल्प्यते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः
ऋषयः पितरो देवा महाभूतानि धातवः
जङ्गमाजङ्गमं चेदं जगन्नारयणोद्भवम्
योगो ज्ञानं तथा साङ्ख्यं विद्याश्शिल्पादिकर्म च
वेदाश्शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात्
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्
पठेद्य इच्छेत्पुरुषश्श्रेयः प्राप्तुं सुखानि च
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम्
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम्
न ते यान्ति पराभवम् ओं नम इति