युधिष्ठिरः-
युधिष्ठिरः-
कृपया परया प्रोक्तडससर्वेषां पापकर्मणाम्
सर्वशान्तिकरं पुण्यं दारिद्र्यातुरदुःखिनाम्
ज्ञानस्य च परस्येह तन्मे ब्रूहि पितामह
तुष्टिपुष्टिप्रदं नित्यं पितामह वदस्व मे
भीष्मः-
भीष्मः-
उपायोऽयं परप्राप्तौ परमः परिकीर्तितः
अयं शस्तो महाजप्यो देवराजर्षिसंयुतः
नारायणस्यानुध्यानमर्चनं यजनं स्तुतिः
सेवन्नरो न दुःखेन भयेय न विमुह्यति
श्रवणं तत्कथानां च विद्वत्संरक्षणं तथा
देवासुरगुरुर्देवस्सर्वदेवनमस्कृतः
विद्वच्छुश्रूषणप्रीतिरुपदेशानुपालनम्
अचिन्त्योऽथाप्यिनर्देयस्सर्वप्राणो ह्ययोनिजः
स ध्यानेन जपेनाशु मुच्यते प्राकृतोऽपि वा
जपश्चतुर्विधः प्रोक्तो वैदिकस्तान्त्रिकोऽपि च
पितामहो जगन्नाथस्सावित्री ब्रह्मणा स्मृता
पौराणिकोथ विद्वद्भिः कथितं स्मार्त एव च
देवभूरथ कर्ता च विष्णुर्नारायणः प्रभुः
विद्वच्छुश्रूषया ज्ञानं विद्वत्संरक्षणेन च
विष्णुनाभिसरोजातो ब्रह्मा भुवनपावनः
नासाध्यं ज्ञानिनां किञ्चित्तस्माद्रक्ष्यास्त्वया द्विजाः
उमापपतिर्विरूपाक्षस्स्कन्दस्सेनापतिस्तथा
सुव्रता बन्धुहीनैका वने पूर्वं यमेन तु
विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ
आसीदाश्वासिता विद्वत्संरक्षणफलात्किल
शक्रस्सुपतिर्देवो यमो धूर्मोर्णया सह
विप्रस्य मरणे हेतुस्तत्पत्नी पितृशोकदा
वरुणस्सह गौर्या च सहर्ध्या वै धनेश्वरः
वैश्या त्वमतिलाभोऽयं विप्रकन्येति साम्प्रतम्
सौम्या गौस्सुरभिर्देवी विश्रवाश्च महानृषिः
इत्युक्ताऽऽश्वासिताऽपृच्छत्केनैवं पापसंयुता
षट्कालास्सागरा गङ्गा स्रवन्त्यौऽथ मरुद्गणाः
जाता विप्रकुले सम्यक्श्रेयश्चापि ब्रवीहि मे
वालिखिल्यास्तथा सिद्धाः कृष्णद्वैपायनस्तथा
यमः-
अन्यजन्मनि विद्वांसं प्रहारैरभिपीडितम्
नारदः पर्वतश्चैव विश्वावसुहहाहुहूः
चोरशङ्काविमोक्षेण मोक्षयित्वा सुजन्मिका
तुम्बुरुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः
भीष्मः-
इत्युक्ताऽष्टाक्षरध्यानजपादिश्रेयसंयुता
देवकन्या महाभाघा दिव्याश्चाप्सरसां गणाः
यमेनानुगृहीताऽभूत्पुण्यलोकनिवासिनी
ऊर्वशी मेनका रम्भा मिश्रकेशी ह्यलम्बुसा
तन्नित्यं विदुषां रक्षातत्परोऽभूर्महीपते
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा
तेषां संरक्षणात्सद्यस्सर्वपापैः प्रमुच्यसेस
आदित्या वसवो रुद्रा अश्विनौ पितरोऽपि च
धर्प्तस्सत्यं तपो दीक्षा व्यवसायः पितामहः
शर्वरी दिवसश्चैव मरीचः काश्यपस्तथा
शुक्रो बृहस्पतिस्सौम्यो बुधो राहुश्शनैश्चरः
नक्षराणि तपश्चैव मासास्सन्ध्यास्सवत्सराः
वैनतेयस्सपुत्रश्च कुद्रजाः पन्नगास्तथा
शतदुश्च विपाशा च चन्द्रभागा सरस्वती
सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च
गङ्गा महानदी चैव कालिन्दी नर्मदा तथा
कम्पना च विशल्या च पुण्यतोयाश्शुभावहाः
सरयूर्गण्डकी चैव लोहिन्यश्च महानदाः
तथाऽरुणा वेत्रवती पुण्ययोदा गोमती तदा
गोदावरी च पर्णा च कृष्णवेणी तथैव च
वृषद्वती सा कावेरी चक्षुर्मन्दाकिनी तथा
प्रयागश्च प्रभासश्च पुण्यं नैमिशमेव च
यत्र विश्वेश्वरस्स्थाणुर्यत्र तद्विपुलं सरः
पुण्यतीर्थाश्च कपिलं कुरुक्षेत्रं प्रकीर्तितम्
सिन्धूत्तमा तपोदानजम्बुमार्गवहाऽपि च
हैरण्वती वितस्त्या च तथा क्षेमवती नदी
वेदश्रुतिर्वेदधनी नलहारा च नद्यपि
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च
ऋषिकुल्या त्रियामास्था नदी चित्रवहा तथा
कौशिकी यमुना सीता तथा चर्मण्वती नदी
महेन्द्रवाणिनी दिव्या नीविता च तथैव च
नन्दा द परनन्दा च तदा तीर्थमुदाहृतम्
गयेषु फल्गुनीतीर्थे धर्मारण्यं सुरैर्वृतम्
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम्
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शुभम्
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः
मरुर्महतन्द्रो मलयश्श्वेतश्च रजतान्वितः
श्रृङ्गवान्मन्दरो नीलो निषधो निर्दरस्तथा
चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः
पुण्यस्सोमगिरिश्चैव ये चान्ये च महीधराः
दिशश्च विदिशश्चैव क्षतस्सर्वमहीरुहाः
विश्वे देवा नभश्चैव नक्षत्राणि ग्रहास्तथा
कीर्तयाना नरा ह्येतान्मुच्यन्ते सर्वकिल्बिषैः
स्तुवन्तः प्रीतिमन्तश्च मुच्यन्ते महतो भयात्
सर्वसङ्करपापेभ्यो देवतास्तवनन्दकाः
देवतानन्दकान्विप्रांस्सतपस्सिद्धांस्तपोधनान्
कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान्
यवक्रीतोऽथ रैभ्यश्च कक्षीवानशिजस्तथा
भृगुराङ्गीरसः कण्वो मेधातिथिरथ प्रभो
बर्हिश्च गुणसम्पन्नाः प्राचीं दिशमुपाश्रिताः
भद्राश्चैव महाभाग मम्लुचाः प्रम्लुचास्तथा
मम्लचुश्च महाभागास्स्वस्त्यात्रेयश्च वीर्यवान्
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्
दृढच्युतश्चेध्मवाहि विश्रुतावृषिसत्तमौ
पश्चिमां दिशमाश्रित्य य एवं ते निबोध तान्
त्रिशङ्कुस्सह सोदर्यैः परिव्याधश्च वीर्यवान्
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
अग्नेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः
उत्तरां दिशमाश्रित्य य एवं ते निबोध तान्
अत्रिश्शक्तिर्वासिष्ठश्च पाराशर्यश्च वीर्यवान्
ऋषिर्दीर्घतमश्चैव गौतमः काश्यपस्तथा
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च
ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा
श्वेतकेतुः कहोलश्च विपुलो देवलस्तथा
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च
रोमश्च नाचिकेतश्च रोमहर्षण एव च
ऋषिरुग्रतपाश्चैव भार्गवश्च्यवनस्तथा
दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः
यवनो जनकश्चैव तथा दृढरथो नृप
तपरस्तपकश्चैव तथा दशरथो नृपः
राजा रथन्तरश्चैव भार्गवश्च्यवनस्तथा
रामो राक्षसहा वीरश्शशबिन्दुस्तथैव च
हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेवितः
महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः
शिबिरौशीनरश्चैव गवयश्च नराधिपः
वृषोऽम्बरीषः कमठो रैवतश्च महाबलः
मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियङ्करः
त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः
महाभिषक्च विख्यातो नृगो राजा तथाऽष्टकः
आयुः क्षेपुश्च राजर्षिः कक्षेपुश्च नराधिपः
प्रतर्दनो दिवोदासस्सौदासः कोसलेश्वरः
वीरो नलश्च राजर्षिर्बौमश्चैव नराधिपः
गवीधुश्च वृषध्वश्च प्रतीतश्शन्तनुस्तथा
करन्धमो नरश्रेष्ठो गान्धारश्च नराधिपः
क्षेत्राणि नद्यो राजानो ये चान्ये नानुकीर्तिताः
नमस्तेभ्यो नमस्तेभ्यो मा च मे परिपन्थिनः
परात्परतराच्चैव गतिस्स्यादिति तत्पठेत्
ओन्नमो भगवते वासुदेवाय ओन्नमो भगवते पुषोत्तमाय
ओन्नमो नारायणाय ओं नमस्सर्लोकगुरवे
ओं नमस्सरवलोकपित्रे ओं नमस्सर्वलोकपितामहाय
ओं सर्वलोकप्रपितामहाय नमः ओं नमस्सर्वलोकप्रधानाय
ओं नमस्सर्वलोकेश्वराय ओं नमस्सर्वलोकविशिष्टाय
ओं नमस्सर्वलोकसुखप्रदाय ओं नमस्सर्वलोककर्त्रे
ओं नमस्सर्वलोकभर्त्रे ओं नमस्सर्वलोकहर्त्रे
ओं नमस्सर्वलोकहितकराय ओं सर्वलोकनिधये नमः
ओं नमस्सर्वलोकोद्भवकराय ओं नमो विष्णवे प्रभविष्णवे