उमा-
देवदेव नमस्तेऽस्तु कालसूदन शङ्कर
लोकेषु विविधा धर्मास्त्वत्प्रसादान्मया श्रुताः
विशिष्टं सर्वधर्मेभ्यश्शाश्वतं ध्रुवमव्ययम्
श्रुतुमिच्छाम्यहं सर्वमत्र मुह्यति मे मनः
केचिन्मोक्षं प्रशंसन्ति केचिद्यज्ञफलं द्विजाः
वानप्रस्थं पुनः केचिद्गार्हस्थ्यं केचिदाश्रमम्
राजधर्माश्रयं केचित्केचित्स्वाध्यायमेव च
ब्रह्मचर्याश्रमं केचित्केचिद्वाक्संयमाश्रयम्
मातरं पितरं केचित्सेवमाना दिवं गताः
अहिंसया परस्स्वर्गे सत्येन च महीयते
आहवेऽभिमुखाः केचिन्निहतास्त्रिदिवं गताः
केचिदुञ्छवृत्तैस्सिद्धास्स्वर्गमार्गं समाश्रिताः
आर्जवेनापरे युक्ता महतां पूजते रताः
ऋजवो नाकपृष्ठे तु शुद्धात्मानः प्रतिष्ठिताः
ममापि मतिराविद्धा मेघलेखेव वायुना
एवं बहुविधैर्लोके धर्मद्वारैस्सुसंवृतैः
एतस्मिन्संशयस्थाने संशयच्छेदकारि यत्
वचनं ब्रूहि देवेश निश्चयज्ञानसञ्ज्ञितम्
नारदः-
एवं पृष्टस्स्वया देव्या महादेवः पिनाकधृक्
प्रोवाच मधुरं वाक्यं सूक्ष्ममध्यात्मसंश्रितम्
श्रीमहेश्वरः-
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि निश्चयम्
एतदेव विशिष्टं ते यत्त्वं पृच्छसि मां प्रिये
सर्वत्र विहितो धर्मस्स्वर्गलोकफलाश्रितः
बहुद्वारस्य धर्मस्य नेहास्ति विफलाः क्रियाः
यस्मिन्यस्मिंश्च विषये यो यो याति विनिश्चयम्
तं तमेवाभिजानाति नान्यं धर्मं शुचिस्मिते
शृणु देवि समासेन मोक्षद्वारमनुत्तमम्
एतद्धि सर्वधर्माणां विशिष्टं शुभमव्ययम्
नास्ति मोक्षात्परं देवि नास्ति मोक्षात्परा गतिः
सुखमात्यन्तिकं श्रेष्ठमनिवृत्तं च तद्विदुः
नात्र देवि जरा मृत्युः शोको वा दुःखमेव वा
अनुत्तममचिन्त्यं च तद्देवि परमं सुखम्
ज्ञानानामुत्तमं ज्ञानं मोक्षज्ञानं विदुर्बुधाः
ऋषिभिर्देवसङ्घैश्च प्रोच्यते परमं पदम्
नित्यमक्षरमक्षोभ्यमजेयं शाश्वतं शिवम्
विशन्ति तत्पदं प्राज्ञास्स्पृहणीयं सुरासुरैः
दुःखादिश्च दुरन्तश्च संसारोऽयं प्रकीर्तितः
शोकव्याधिजरादोषैर्मरणेन च संयुतः
यथा ज्योतिर्गणा व्योम्नि विवर्तन्ते पुनः पुनः
एवं जीवा अमी लोके निवर्तन्ते पुनः पुनः
तस्य मोक्षस्य मार्गोऽयं श्रुयतां शुभलक्षणे
ब्रह्मादिस्थावरान्तश्च संसारो यः प्रकीर्तितः
संसारे प्राणिनस्सर्वे निवर्तन्ते यथा पुनः
तत्र संसारचक्रस्य मोक्षो ज्ञानेन दृश्यते
अध्यात्मतत्वविज्ञानं ज्ञानमित्यभिधीयते
ज्ञानस्य ग्रहणोपायमाचारं ज्ञानिनस्तथा
यथावत्सम्प्रवक्ष्यामि तत्त्वमेकमनाश्शृणु
ब्राह्मणः क्षत्रियो वाऽपि भूत्वा पूर्वं गृहे स्थितः
आनृण्यं सर्वतः प्राप्य ततस्तान्सन्त्यजेद्गृहान्
ततस्सन्त्यज्य गार्हस्थ्यं निश्चितो वनमाश्रयेत्
वने गुरुं समाज्ञाय दीक्षितो विधिपूर्वकम्
दीक्षां प्राप्य यथान्यायं स्ववृत्तं परिपालयेत्
गृह्णीयादप्युपाध्यायान्मोक्षज्ञानमनिन्दितः
द्विविधं च पुनर्मोक्षं साङ्ख्यं योगमिति स्मृतिः
पञ्चविंशतिविज्ञानं साङ्ख्यमित्यभिधीयते
ऐश्वर्यं देवसारूप्यं योगशास्त्रस्य निर्णयः
तयोरन्यतरं ज्ञानं शृणुयाच्छिष्यतां गतः
नाकालो नाप्यकाषायी नाप्यसंवत्सरोषितः
नासाङ्ख्ययोगो नाश्राद्धं गुरुणा स्नेहपूर्वकम्
समश्शीतोष्णहर्षादीन्विषहेत स वै मुनिः
अमृष्यः क्षुत्पिपासाभ्यामुचितेभ्यो निवर्तयेत्
त्यजेत्सङ्कल्पजान्ग्रन्थीन्सदा ध्यानपरो भवेत्
कुण्डिका चमसं शिक्यं छत्रं यष्टिमुपानहौ
चेलमित्येव नैतेषु स्थापयेत्साम्यमात्मनः
गुरोः पूर्वं समुत्तिष्ठेज्जघन्यं तस्य संविशेत्
नैवाविज्ञाप्य भर्तारमावश्यकमपि व्रजेत्
द्विरह्नि स्नानशाटेन सन्ध्ययोरभिषेचनम्
एककालाशनं चास्य विहितं यतिभिः पुरा
भैक्षं सर्वत्र गृह्णीयाच्चिन्तयेत्सततं निशि
कारणे चापि सम्प्राप्ते न ज्ञाप्येत कदाचन
ब्रह्मिचर्यं वने वासश्शौचमिन्द्रियसंयमः
दया च सर्वभूतेषु तस्य धर्मस्सनातनः
विमुक्तस्सर्वपापेभ्यो लघ्वाहारो जितेन्द्रियः
आत्मयुक्तः परां बुद्धिं लभते पापनाशिनीम्
यदा भावं न कुरुते सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा
अनिष्ठुरोऽनहङ्कारो निर्द्वन्द्वो वीतमत्सरः
वीतशोकभयाबाधं पदं प्राप्नोत्यनुत्तमम्
तुल्यनिन्दास्तुतिर्मौनी समलोष्टाश्मकाञ्चनः
समश्शत्रौ च मित्रे च निर्वाणमधिगच्छति
एवंयुक्तसमाचारस्तत्परोऽध्यात्मचिन्तकः
ज्ञानाभ्यासेन तेनैव प्राप्नोति परमां गतिम्
अनुद्विग्नमतेर्जन्तोरस्मिन्संसारमण्डले
शोकव्याधिजरादुःखैर्निर्वाणं नोपपद्यते
तस्मादुद्वेगजननं मनोऽवस्थानपं तथा
ज्ञानं ते सम्प्रवक्ष्यामि तन्मूलममृतं हि वै
शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते
अहो दुःखमिति ध्यायञ्शोकस्य पदमाव्रजेत्
द्रव्येषु समतीतेषु ये शुभास्तान्न चिन्तयेत्
ताननाद्रियमाणस्य शोकबन्धः प्रणश्यति
सम्प्रयोगादनिष्टस्य विप्रयोगात्प्रियस्य च
मानुषा मानसैर्दुःखैस्संयुज्यन्तेऽल्पबुद्धयः
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति
सन्तापेन च युज्येत तच्चास्य न निवर्तते
उत्पन्नमिह मानुष्ये गर्भप्रभृति मानवम्
विविधान्युपवर्तन्ते दुःखानि च सुखानि च
तयोरेकतरो मार्गो यद्येनमभिसन्नमेत्
सुखं प्राप्य न संहृष्येन्न दुःखं प्राप्य सञ्ज्वरेत्
दोषदर्शी भवेत्तत्र यत्र स्नेहः प्रवर्तते
अनिष्टेनान्वितं पश्येद्यथा क्षिप्रं विरज्यते
यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यपेयातां तद्वज्ज्ञातिसमागमः
अदर्शनादापतिताः पुनश्चादर्शनं गताः
स्नेहस्तत्र न कर्तव्यो विप्रयोगो हि तैर्ध्रुवः
कुटुम्बपुत्रदारांश्च शरीरं धनसञ्चयः
ऐश्वर्यं स्वस्थता चेति न मुह्येत्तत्र पण्डितः
सुखमेकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे
तत्रापि सुमहद्दुःखं सुखमल्पतरं भवेत्
न नित्यं लभते दुःखं सुखमल्पतरं सुखम्
सुखस्यान्तरं दुःखं दुःखस्यानन्तरं सुखम्
क्षयान्ता निचयास्सर्वे पतनान्तास्समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
उच्छ्रयान्विनिपातांश्च दृष्ट्या प्रत्यक्षतस्स्वयम्
अनित्यमसुखं चेति व्यवस्येत्सर्वमेव च
अर्थानामार्जने दुःखमार्जितानां तु रक्षणे
नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम्
अर्थवन्तं नरं नित्यं पञ्चाभिघ्नन्ति शत्रवः
राजा चोरश्च दायादा भूतानि क्षय एव च
अर्थमेवह्यनर्थस्य मूलमित्यवधारय
न ह्यनर्थाः प्रबाधन्ते नरमर्थविवर्जितम्
अर्थप्राप्तिर्महद्दुःखमाकिञ्चिन्यं परं सुखम्
उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत्
धनलोभेन तृष्णाया न तृप्तिरुपलभ्यते
लब्धाश्रयो विवर्धेत समिद्ध इव पावकः
जित्वाऽपि पृथिवीं कृत्स्नां चतुस्सागरमेखलाम्
सागराणां पुनः पारं जेतुमिच्छत्यसंशयम्
अलं परिग्रहेणेह दोषवान्हि परिग्रहः
कोशकारः क्रिमिर्देवि बध्यते हि परिग्रहात्
एकोऽपि पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति च
एकस्मिन्नेव राष्ट्रे तु स चापि निवसेन्नृपः
तस्मिन्राष्ट्रेऽपि नगरमेकमेवाधितिष्ठति
नगरेऽपि गृहं चैकं भवेत्तस्य निवेशनम्
एक एव प्रतिष्ठस्स्यादावासस्तद्गृहेऽपि च
आवासे शयनं चैकं निशि यत्र प्रलीयते
शयनस्यार्धमेवास्य स्त्रियाश्चार्धं विधीयते
तदनेन प्रसङ्गेन स्वल्पेनैवेह युज्यते
सर्वं ममेति सम्मूढो बलं पश्यति बालिशः
एवं सर्वोपयोगेषु स्वल्पमस्य प्रयोजनम्
तण्डुलप्रस्थमात्रेण यात्रा स्यात्सर्वदेहिनाम्
ततोभूयस्तरो भोगो दुःखाय तपनाय च
नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम्
सर्वान्कामान्परित्यज्य ब्रह्मभूयाय कल्पते
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतस्सुखम्
न जातुकामः कामानामुपभोगेन शाम्यति
हविषा कुष्णवर्त्मेव भूय एवाभिवर्धते
अलाभेनैव कामानां शोकं त्यजति पण्डितः
आयासविटपस्तीव्रः कामाग्निः कर्षणारणिः
इन्द्रियार्थेन सम्मोह्य दहत्यकुशलं जनम्
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवस्स्त्रियः
नालमेकस्य पर्याप्तमिति पश्यन्न मुह्यति
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
तृष्णाक्षयसुखस्यैते नार्हतष्षोडशीं कलाम्
इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत्
मनष्षष्ठानि संयम्य नित्यमात्मनि योजयेत्
इन्द्रियाणां विसर्गेण दोषमृच्छत्यसंशयम्
सन्नियम्य नु तान्येव ततस्सिद्धिमवाप्नुयात्
षण्णामात्मनि युक्तानामैश्वर्यं योऽधिगच्छति
न च पापैर्न चानर्थैस्संयुज्येत विचक्षणः
अप्रमत्तः सदा रक्षेदिन्द्रियाणि विचक्षणः
अरक्षितेषु तेष्वाशु नरो नरकमेति हि
हृदि काममयश्चित्रो मोहसञ्चयसम्भवः
अज्ञानरूढमूलस्तु विवित्सापरिषेचनः
रोषलोभमहास्कन्धः पुरा दुष्कृतसारवान्
आयासविटपस्तीव्रशोकपुष्पो भयाङ्कुरः
नानासङ्कल्पपत्राढ्यः प्रमादात्परिवर्धितः
महतीभिः पिपासाभिस्समन्तात्परिवेष्टितः
संरोहत्यकृतप्रज्ञे पादपः कामसम्भवः
नैव रोहति तत्त्वज्ञे रूढो वा छिद्यते पुनः
कृच्छ्रोपायेष्वनित्येषु निस्सारेषु फलेषु च
दुःखादिषु दुरन्तेषु कामयोगेषु का रतिः
इन्द्रियेषु च जीर्यत्सु च्छिद्यमाने तताऽऽयुषि
पुरस्ताच्च स्थिते मृत्यौ किं सुखं पश्यतश्शुभे
व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः
नरस्याकृतकृत्यस्य किं सुखं मरणे सति
सञ्चिन्तयानमेवार्थं कामानामवितृप्तकम्
व्याघ्रः पशुमिवारण्ये मृत्युरादाय गच्छति
जन्ममृत्युजरादुःखैस्सततं समभिद्रुतः
संसारे पच्यमानस्तु पापान्नोद्विजते जनः
उमा-
केनोपायेन मर्त्यानां निवर्त्येते जरान्तकौ
यद्यस्ति भगवन्मह्यमेतदाचक्ष्व मा चिरम्
तपसा वा सुमहता कर्मणा वा श्रुतेन वा
रसायनप्रयोगैर्वा केनात्येति जरान्तकौ
श्रीमहेश्वरः-
नैतदस्ति महाभागे जरामृत्युनिवर्तनम्
सर्वलोकेषु जानीहि मोक्षादन्यत्र भामिनि
न धनेन न राज्येन नोग्रेण तपसाऽपि वा
मरणं नातितरते विना मुक्त्या शरीरिणः
अश्वमेधसहस्राणि वाजपेयशतानि च
न तरन्ति जरामृत्यू निर्वाणाधिगमाद्विना
ऐश्वर्यं धनधान्यं च विद्यालाभस्तपस्तथा
रसायनप्रयोगो वा न तरन्ति जरान्तकौ
दानयज्ञतपश्शीला रसायनविदोऽपि वा
स्वाध्यायनिरता वाऽपि न तरन्ति जरान्तकौ
देवदानवगन्धर्वकिन्नरोरगराक्षसान्
स्ववशे कुरुते कालो न कालस्यास्त्यगोचरः
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः
सोऽयं प्रपद्यतेऽध्वानमजस्रं ध्रुवमव्ययम्
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव
आयुरादाय मर्त्यानामहोरात्रेषु सन्ततम्
जीवितं सर्वभूतानामक्षयः क्षपयन्नसौ
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च
यस्यां रात्र्यां व्यतीतायामायुरल्पतरं भवेत्
गाधोदके मत्स्य इव किन्नु तस्य कुमारता
मरणं हि शरीरस्य नियतं ध्रुवमेव च
तिष्ठन्नपि क्षणं सर्वः कालस्यैति वशं पुनः
न म्रियेरन्न जीर्येरन्यदि स्युस्सर्वदेहिनः
न चानिष्टं प्रवर्तेत शोको वा प्राणिनं क्वचित्
अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति
अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम्
कोऽपि तद्वेद यत्रासौ मृत्युना नाभिवीक्षितः
वर्षास्विदं करिष्यामि इदं ग्रीष्मवसन्तयोः
इति बालश्चिन्तयति अन्तरायं न बुध्यति
इदं मे स्यादिदं मे स्यादित्येवं मनसा नराः
अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति
कालपाशेन बद्धानामहन्यहनि जीर्यताम्
का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा
युवैव धर्मशीलस्स्यादनिमित्तं हि जीवितम्
फलानामिव पक्वानां सदा हि पतनाद्भयम्
मर्त्यस्य किं धनैर्दारैः पुत्रैर्भोगैः प्रियैरपि
एकाह्ना सर्वमुत्सृज्य मृत्योस्तु वशमन्वियात्
जायमानांश्च सम्प्रेक्ष्य म्रियमाणांस्तथैव च
न संवेगोऽस्ति चेत्पुंसः काष्ठलोष्ठसमो हि सः
विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मित्रपरिग्रहैश्च
विहाय यद्गच्छति सर्वमेवं क्षणेन गत्वा न निवर्तते च
एवं चिन्तयतो नित्यं सर्वार्थानामनित्यताम्
उद्वेगो जायते शीघ्रं निर्वाणस्य पुरस्सरः
तेनोद्वेगेन चाप्यस्य विमर्शो जायते पुनः
विमर्शो नाम वैराग्यं सर्वद्रव्येषु जायते
वैराग्येण परां शान्तिं लभन्ते मानवाश्शुभे
मोक्षस्योपनिषद्दिव्यं वैराग्यमिति निश्चितम्
एतत्ते कथितं देवि वैराग्योत्पादनं वचः
एवं सञ्चिन्त्य सञ्चिन्त्य मुच्यन्ते हि मुमुक्षवः