उमा-
मानुषेष्वेव जीवत्सु गतिर्विज्ञायते न वा
यथा शुभगतिर्जीवो नासौ त्वशुभभागिति
एतदिच्छाम्यहं श्रोतुं तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि जीवितं विद्यते यथा
द्विविधाः प्राणिनो लोके दैवमासुरमाश्रिताः
मनसा कर्मणा वाचा प्रतिकला भवन्ति ये
तादृशानासुरान्विद्धि मर्त्यास्ते नरकालयाः
हिंस्राश्चोराश्च धूर्ताश्च परदाराभिमर्शकाः
नीचकर्मरता ये च शौचमङ्गलवर्जिताः
शुचिविद्वेषिणः पापा लोकचारित्रदूषकाः
एवंयुक्तसमाचारा जीवन्तो नरकालयाः
लोकोद्वेगकराश्चान्ये पशवश्च सरीसृपाः
वृक्षाः कण्टकिनो रूक्षास्तादृशान्विद्धि चासुरान्
अपरान्देवपक्षांस्तु शृणु देवि समाहिता
मनोवाक्कर्मभिर्नित्यमनुकूला भवन्ति ये
तादृशानमरान्विद्धि ते नरास्स्वर्गगामिनः
शौचार्जवपरा धीराः परार्थं नाहरन्ति ये
ये समास्सर्वभूतेषु ते नरास्स्वर्गगामिनः
धार्मिकाश्शौचसम्पन्नाश्शुक्ला मधुरवादिनः
नाकार्यं मनसेच्छन्ति ते नरास्स्वर्गगामिनः
दरिद्रा अपि ये केचिद्याचिताः प्रीतिपूर्वकम्
ददत्येव च यत्किञ्चित्ते नरास्स्वर्गगामिनः
आस्तिका मङ्गलपरास्सततं वृद्धसेविनः
पुण्यकर्मपरा नित्यं ते नरास्स्वर्गगामिनः
निर्ममा निरहङ्कारस्सानुक्रोशास्स्वबन्धुषु
दीनानुकम्पिनो नित्यं ते नरास्स्वर्गगामिनः
स्वदुःखमिव मन्यन्ते परेषां दुःखवेदनम्
गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः
कृतज्ञाः कृतिविद्याश्च ते नरास्स्वर्गगामिनः
जितेन्द्रिया जितक्रोधा जितमानमदास्तथा
लोभमात्सर्यहीना ये ते नरास्स्वर्गगामिनः
शक्त्या चाभ्यवपद्यन्ते ते नरास्स्वर्गगामिनः
व्रतिनो दानशीलाश्च धर्मशीलाश्च मानवाः
ऋजवो मृदवो नित्यं ते नरास्स्वर्गगामिनः
ऐहिकेन तु वृत्तेन पारत्रमनुमीयते
एवंविधा नरा लोके जीवन्तस्स्वर्गगामिनः
यदन्यच्च शुभं लोके प्रजानुग्रहकारि च
पशवश्चैव वृक्षाश्च प्रजानां हितकारिणः
तादृशान्देवपक्षस्थानिति विद्धि शुभानने
शुभाशुभमयं लोके सर्वं स्थावरजङ्गमम्
दैवं शुभमिति प्राहुरासुरं चाशुभं प्रिये
उमा
भगवन्मानुषाः केचित्कालधर्ममुपस्थिताः
प्राणमोक्षं कथं कृत्वा परत्रि हितमाप्नुयुः
श्रीमहेश्वरः-
हन्त ते कथयिष्यामि शृणु देवि समाहिता
द्विविधं मरणं लोके स्वभावाद्यत्नतस्तथा
तयोस्स्वभावं नापायं यत्नतः करणोद्भवम्
एतयोरुभयोर्देवि विधानं शृणु शोभने
कल्याकल्यशरीरस्य यत्नजं द्विविधं स्मृतम्
यत्नजं नाम मरणमात्मत्यागो मुमूर्षया
तत्राकल्यशरीरस्य जरा व्याधिश्च कारणम्
महाप्रस्थानगमनं तथा प्रायोपवेशनम्
जलावगाहनं चैव अग्निचित्याप्रवेशनम्
एवं चतुर्विधः प्रोक्त आत्मत्यागो मुमूर्षताम्
एतेषां क्रमयोगेन विधानं शृणु शोभने
स्वधर्मयुक्तं गार्हस्थ्यं चिरमूढ्वा विधानतः
तत्रानृण्यं च सम्प्राप्य वृद्धो वा व्याधितोऽपि वा
दर्शयित्वा स्वदौर्बल्यं सर्वानेवानुमान्य च
सर्वं विहाय बन्धूंश्च क्रमाणां भरणं तथा
दानानि विधिवत्कृत्वा धर्मिकार्यर्थमात्मनः
अनुज्ञाप्य जनं सर्वं वाचा मधुरया ब्रुवन्
अहतं वस्त्रमाच्छाद्य बद्ध्वा तत्कुशरज्जुना
उपस्पृश्च प्रतिज्ञाय व्यवसायपुरस्सरम्
परित्यज्य ततो ग्राम्यं धर्मं कुर्याद्यथेप्सितम्
महाप्रस्थानमिच्छेच्चेत्प्रतिष्ठेतोत्तरां दिशम्
भूत्वा तावन्निराहारो यावत्प्राणविमोक्षणम्
चेष्टाहानौ शयित्वाऽपि तन्मनाः प्राणमुत्सृजेत्
एवं पुण्यकृतां लोकानमलान्प्रतिपद्यते
प्रायोपवेशनं चेच्छेत्तेनैव विधिना नरः
देशे पुण्यतमे श्रेष्ठे निराहारस्तु संविशेत्
अप्राणान्तं शुचिर्भूत्वा कुर्वन्दानं स्वशक्तितः
हरिं स्मरंस्त्यजेत्प्राणानेष धर्मः सनातनः
एवं कलेवरं त्यक्त्वा स्वर्गलोके महीयते
अग्निप्रवेशनं चेच्छेत्तेनैव विधिना शुभे
कृत्वा काष्ठमयं चित्यं पुण्यक्षेत्रे नदीषु वा
दैवतेभ्यो नमस्कृत्वा कृत्वा चापि प्रदक्षिणम्
भूत्वा शुचिर्व्यवसितस्स्मरन्नारायणं हरिम्
ब्राह्मणेभ्यो नमस्कृत्वा प्रविशेदग्निसंस्तरम्
सोऽपि लोकान्यथान्यायं प्राप्नुयात्पुण्यकर्मणाम्
जलावगाहनं चेच्छेत्तेनैव विधिना शुभे
ख्याते पुण्यतमे तीर्थे निमज्जेत्सुकृतं स्मरन्
सोऽपि पुण्यतमाँल्लोकान्निसर्गात्प्रतिपद्यते
ततः कल्यशरीरस्य सन्त्यागं शृणु तत्त्वतः
रक्षार्थं क्षत्रियस्येष्ठः प्रजापालनकारणात्
योधानां भर्तृपिण्डार्थं गुर्वर्थं ब्रह्मचारिणाम्
गोब्राह्मणार्थं सर्वेषां प्राणत्यागो विधीयते
स्वराज्यरक्षणार्तं वा कुनृपैः पीडिताः प्रजाः
मोक्तुकामस्त्यजेत्प्राणान्युद्धमार्गे यथाविधि
सुसन्नद्धो व्यवसितस्सम्प्रविश्यापराङ्मुखः
एवं राजा मृतस्सद्यस्स्वर्गलोके महीयते
तादृशी सुगतिर्नास्ति क्षत्रियस्य विशेषतः
भृत्यो वा भर्तृपिण्डार्थं भर्तृकर्मण्युपस्थिते
कुर्वंस्तत्र तु साहाय्यमात्मप्राणानपेक्षया
स्वाम्यर्थं सन्त्यजेत्प्राणान्पुण्याँल्लोकान्स गच्छति
स्पृहणीयस्सुरगणैस्तत्र नास्ति विचारणा
एवं गोब्राह्मणार्थं वा दीनार्थं वा त्यजेत्तनुम्
सोऽपि पुण्यमवाप्नोति आनृशंस्यव्यपेक्षया
इत्येते जीवितत्यागे मार्गास्ते समुदाहृताः
कामात्क्रोधाद्भयाद्वाऽपि यदि चेत्सन्त्यजेत्तनुम्
सोऽनन्तं नरकं याति आत्महन्तृत्वकारणात्
स्वभावं मरणं नाम न तु चात्मेच्छया भवेत्
यथा मृतानां यत्कार्यं तन्मे शृणु यथाविधि
तत्रापि मरणं त्यागो मूढत्यागाद्विशिष्यते
भूमौ संवेशयेद्देहं नरस्य विनशिष्यतः
निर्जीवं वृणुयात्सद्यो वाससा तु कलेवरम्
माल्यगन्धैरलङ्कृत्य सुवर्णेन च भामिनि
श्मशाने दक्षिणे देशे चिताग्नौ प्रदहेन्मृतम्
अथवा निक्षिपेद्भूमौ शरीरं जीववर्जितम्
दिवा च शुक्लपक्षश्च उत्तरायणमेव च
मुमूर्षूणां प्रशस्तानि विपरीतं तु गर्हितम्
औदकं चाष्टकाश्राद्धं बहुभिर्बहुभिः कृतम्
आप्यायनं मृतानां तत्परलोके भवेच्छुभम्
एतत्सर्वं मया प्रोक्तं मानुषाणां हितं वचः