उमा-
भगवन्देवदेवेश कर्मणैव शुभाशुभम्
यथायोगं फलं जन्तुः प्राप्नोतीति विनिश्चयः
परेषां विप्रियं कुर्वन्यथा सम्प्राप्नुयाच्छुभम्
यद्येतदस्मिंश्चेद्देहे तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
तदप्यस्ति महाभागे अभिसन्धिबलान्नृणम्
हितार्थं दुःखमन्येषां कृत्वा सुखमवाप्नुयात्SV-13-01-126-004a
गुरुस्सन्तर्जयञ्शिष्यान्भर्ता भृत्यजनान्स्वकान्
उन्मार्गप्रतिपन्नांश्च शास्ता धर्मफलं लभेत्
चिकित्सकश्च दुःखानि जनयन्हितमाप्नुयात्
यज्ञार्थं पशुहिंसां च कुर्वन्नपि न लिप्यते
एवमन्ये सुमनसो हिंसकास्स्वर्गमाप्नुयुः
एकस्मिन्निहते भद्रे बहवस्सुखमाप्नुयुः
तस्मिन्हते भवेद्धर्मः कुत एव तु पातकम्
अभिसन्धेरजिह्मत्वाच्छुद्धे धर्मस्य गौरवात्
एतत्कृत्वा तु पापेभ्यो न दोषं प्राप्नुयुः क्वचित्
उमा-
चतुर्विधानां जन्तूनां कथं ज्ञानमिह स्मृतम्
कृत्रिमं तत्स्वभावं वा तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
स्थावरं जङ्गमं चेति जगद्द्विविधमुच्यते
चतस्रो योनयस्तत्र प्रजानां क्रमशो यथा
तेषामुद्भिदजा वृक्षा लतावल्ल्यश्च वीरुधः
दंशयूकादयश्चान्ये स्वेदजाः क्रिमिजातयः
पक्षिणश्छिद्रकर्णाश्च प्राणिनस्त्वण्डजा मताः
मृगव्यालमनुष्यांश्च विद्धि तेषां जरायुजान्
एवं चतुर्विधां जातिमात्मा संसृत्य तिष्ठति
स्पर्शेनैकेन्द्रियेणात्मा तिष्ठत्युद्भिदजेषु वै
शरीरस्पर्शरूपाभ्यां स्वेदजेष्वपि तिष्ठति
पञ्चभिश्चेन्द्रियद्वारैर्जीवन्त्यण्डजरायुजाः
तथा भूम्यम्बुसंयोगाद्भवन्त्युद्भिदजाः प्रिये
शीतोष्णयोस्तु संयोगाज्जायन्ते स्वेदजाः प्रिये
अण्डजाश्चापि जायन्ते संयोगात्क्लेदबीजयोः
शुक्लशोणितसंयोगात्सम्भवन्ति जरायुजाः
जरायुजानां सर्वेषां मानुषं पदमुत्तमम्
अतःपरं तमोत्पत्तिं शृणु देवि समाहिता
द्विविधं हि तमो लोके शार्वरं देहजं तथा
ज्योतिर्भिश्च तमो लोके नाशं गच्छति शार्वरम्
देहजं तु तमो लोके तैस्समस्तैर्न शाम्यति
तमसस्तस्य नाशार्थं नोपायमधिजग्मिवान्
तपश्चचार विपुलं लोककर्ता पितामहः
चरतस्तु समुद्भूता वेदास्साङ्गास्सहोत्तराः
ताँल्लब्ध्वा मुमुदे ब्रह्मा लोकानां हितकाम्यया
देहजं तत्तमो घोरं वेदैरेव विनाशितम्
कार्याकार्यमिदं चेति वाच्यावाच्यमिदं त्विति
यदि चेन्न भवेल्लोके श्रुतं चारित्रदैशिकम्
पशुभिर्निर्विशेषं तु चेष्टन्ते मानुषा अपि
यज्ञादीनां समारम्भश्श्रुतेनैव विधीयते
यज्ञस्य फलयोगेन देवलोकस्समृद्ध्यते
प्रीतियुक्ताः पुनर्देवा मानुषाणां भवन्त्युत
एवं नित्यं प्रवर्धेते रोदसी च परस्परम्
लोकसन्धारणं तस्माच्छ्रुतमित्यवधारय
ज्ञानाद्विशिष्टं जन्तूनां नास्ति लोकत्रयेऽपि च
सहजं तत्प्रधानं स्यादपरं कृत्रिमं स्मृतम्
उभयं यत्र सम्पन्नं भवेत्तत्र तु शोभनम्
सम्प्रगृह्य श्रुतं सर्वं कृतकृत्यो भवत्युत
उपर्युपरि मर्त्यानां देववत्सम्प्रकाशते
कामं क्रोधं भयं दर्पमज्ञानं चैव बुद्धिजम्
तच्छ्रुतं नुदति क्षिप्रं यथा वायुर्बलाहकान्
अल्पमात्रं कृतो धर्मो भवेज्ज्ञानवता महान्
महानपि कृतो धर्मो ह्यज्ञानान्निष्फलो भवेत्
परावरज्ञो भूतानां ज्ञानवांस्तत्त्वविद्भवेत्
एवं श्रुतफलं सर्वं कथितं ते शुभेक्षणे
उमा-
भगवन्मानुषाः केचिज्जातिस्मरणसंयुताः
किमर्थमभिजायन्ते जानन्तः पौर्वदैहिकम्
श्रीमहेश्वरः-
एतन्मे तत्त्वतो देव मानुषेषु वदस्व भो
तदहं ते प्रवक्ष्यामि शृणु तत्त्वं समाहिता
ये मृतास्सहसा मर्त्या जायन्ते सहसा पुनः
तेषां पौराणिकोऽभ्यासः कञ्चित्कालं हि तिष्ठति
तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः
तेषां विवर्धतां सञ्ज्ञा स्वप्नवत्सा प्रणश्यति
परलोकस्य चास्तित्वे मूढानां कारणं त्विदम्
उमा-
श्रीमहेश्वरः-
भगवन्मानुषाः केचिन्मृता भूत्वाऽपि सम्प्रति
निवर्तमाना दृश्यन्ते देहेष्वेव पुनर्नराः
तदहं ते प्रवक्ष्यामि कारणं शृणु शोभने
प्राणैर्वियुज्यमानानां बहुत्वात्प्राणिनां वधे
तथैव नामसामान्याद्यमदूता नृणां प्रति
वहन्ति ते क्वचिन्मोहादन्यं मर्त्यं तु धार्मिकाः
निर्विकारं हि तत्सर्वं यमो वेद कृताकृतम्
तस्मात्संयमनीं प्राप्य यमेनैकेन मोक्षिताः
पुनरेव निवर्तन्ते शेषं भोक्तुं स्वकर्मणः
स्वकर्मण्यसमाप्ते तु निवर्तन्ते हि मानवाः
उमा-
भगवन्सुप्तमात्रेण प्राणिनां स्वप्नदर्शनम्
किं तत्स्वभावमन्यद्वा तन्मे शंसितुमर्हसि
श्रीमहेश्वरः-
सुप्तानां तु मनश्चेष्टा स्वप्न इत्यभिधीयते
अनागतमतिक्रान्तं पश्यते सञ्चरन्मनः
निमित्तं च भवेत्तस्मात्प्राणिनां स्वप्नदर्शनम्
एतत्ते कथितं देवि भूयश्श्रोतु किमिच्छसि
उमा-
भगवन्सर्वभूतेश लोके कर्मक्रियापथे
दैवात्प्रवर्तते सर्वमिति केचिद्व्यवस्थिताः
अपरे चेष्टया चेति दृष्ट्वा प्रत्यक्षतः क्रियाम्
पक्षभेदे द्विधा चास्मिन्संशयस्थं मनो मम
तत्त्वं वद महादेव श्रोतुं कौतूहलं हि मे
श्रीमहेश्वरः-
तदहं ते प्रवक्ष्यामि शृणु तत्त्वं समाहिता
तदेवं कुरुते कर्म लोके देवि शुभाशुभम्
लक्ष्यते द्विविधं कर्म मानुषेष्वेव तच्छृणु
पुराकृतं तयोरेकमैहिकं त्वितरस्तथा
अदृष्टपूर्वं यत्कर्म तद्दैवमिति लक्ष्यते
विहीनं दृष्टकरणं तन्मानुषमिति स्मृतम्
मानुषं तु क्रियामात्रं दैवात्सम्भवते फलम्
एवं तदुभयं कर्म मानुषं विद्धि तन्नृषु
लौकिकं तु प्रवक्ष्यामि दैवमानुषनिर्मितम्
कृषौ तु दृश्यते कर्म कर्षणं वपनं तथा
रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम्
दैवादसिद्धिश्च भवेद्दुष्कृतं चास्ति पौरुषे
सुयत्नाल्लभ्यते कीर्तिर्दुर्यत्नादयशस्तथा
एवं लोकगतिर्देवि आदिप्रभृति वर्तते
उमा-
भगवन्सर्वलोकेश सुरासुरनमस्कृत
कथमात्मा सदा गर्भं संविशेत्कर्मकारणात्
तन्मे वद महादेव तद्धि गुह्यं परं मतम्
श्रीमहेश्वरः-
शृणु भामिनि तत्सर्वं गुह्यानां परमं प्रिये
देवगुह्यादपि परमात्मगुह्यमिति स्मृतम्
देवासुरास्तन्न विदुरात्मनो हि गतागतम्
अदृश्यो हि सदैवात्मा शौध्र्यात्सौक्ष्म्यान्निराश्रयात्
अतिमायेति मायानामात्ममाया सेदष्यते
सोयं चतुर्विधां जातिं संविशत्यात्ममायया
मैथुनं शोणितं बीजं दैवमेवात्र कारणम्
बीजशोणितसंयोगो यदा सम्भवते शुभे
तदाऽऽत्मा विशते गर्भमेवमण्डजरायुजे
एवं संयोगकाले तु आत्मा गर्भत्वमेयिवान्
कलिलाज्जायते पिण्डं पिण्डात्पेश्यर्बुदं भवेत्
व्यक्तिभावगतं चैव कर्म त्वाश्रयते क्रमात्
एवं विवर्धमानेन कर्मणाऽऽत्मा स वर्धते
एवमात्मगतिं विद्धि यन्मां पृच्छसि सुप्रभे
रोपणं चैव लवनं यच्चान्यत्पौरुषं स्मृतम्
काले वृष्टिस्सुवापं च प्ररोहः पङ्क्तिरेव च
एवमादि तु यच्चान्यत्तद्दैवतमिति स्मृतम्
पञ्चभूतस्थितिश्चैव ज्योतिषामयनं तथा
अबुद्धिगम्यं यन्मर्त्यैर्हेतुभिर्वा न विद्यते
तादृशं कारणं दैवं शुभं वा यदि वेतरत्
यादृशं चात्मना शक्यं तत्पौरुषमिति स्मृतम्
केवलं फलनिष्पत्तिरेकेन तु न शक्यते
पौरुषेणैव दैवेनि युगपद्ग्रथितं प्रिये
तयोस्समाहितं कर्म शीतोष्णं युगपत्तथा
पौरुषं तु तयोः पूर्वमारब्धव्यं विजानता
आत्मना तु न शक्यं हि तथा कीर्तिमवाप्नुयात्
खननान्मथनाल्लोके जलाग्निप्रापणं यथा
तथा पुरुषकारे तु दैवसम्पत्समाहिता
नरस्याकुर्वतः कर्म दैवसम्पन्न लभ्यते
तस्मात्सर्वसमारम्भो दैवमानुषनिर्मितः
असुरा राक्षसाश्चैव मन्यन्ते लोकनाशनाः
पश्यन्ते न च ते पापाः केवलं मांसभक्षणाः
प्रच्छादितं हि तत्सर्वं गूढमाया हि देवताः
तदहं ते प्रवक्ष्यामि देवि गुह्यं पुरातनम्
आदिकाले नरास्सर्वे कृत्वा कर्म शुभाशुभम्
भुञ्जते पश्यमानास्ते वृत्तान्तं लोकयोर्द्वयोः
यथैवात्मकृतं विद्युर्देशान्तरगता नराः
विद्युस्तथैवान्तकाले सुकृतं पौर्वदैहिकम्
एवं व्यवस्थिते लोके सर्वे धर्मरता भवन्
अचिरेणैव कालेन स्वर्गस्सम्पूरितस्तदा
देवानामपि सम्बाधं दृष्ट्वा ब्रह्माऽप्यचिन्तयत्
सञ्चरन्ते कथं स्वर्गं मानुषाः प्रविशन्ति हि
इत्येवमनुचिन्त्यैव मानुषान्सममोहयत्
तदाप्रभृति ते मर्त्या न विदुस्ते पुराकृतम्
कामक्रोधौ तु तत्काले मानुषेष्ववपातयत्
ताभ्यामभिहता मर्त्यास्स्वर्गलोकं न पेदिरे
पुराकृतस्याविज्ञानात्कामक्रोधाभिपीडिताः
नैतदस्तीति मन्वाना विकारंश्चक्रिरे पुनः
अकार्यादिमहादोषानाहरन्त्यात्मकारणात्
विस्मृत्य धर्मकार्याणि परलोकभयं तदा
एवं व्यवस्थिते लोके कश्मलं समपद्यत
लोकानां चैव देवानां क्षयायैव तथा प्रिये
नरकाः पूरिताश्चासन्प्राणिभिः पापकारिभिः
पुनरेव तु तान्दृष्ट्वा लोककर्ता पितामहः
अचिन्तयत्तमेवार्थं लोकानां हितकारणात्
समत्वेन कथं लोके वर्तेतेति मुहुर्मुहुः
चिन्तयित्वा तदा ब्रह्मा ज्ञानेन तपसा प्रिये
अकरोज्ज्ञानदृश्यं तत्परलोकं न चक्षुषा
उमा-
भगवन्मृतमात्रस्तु योऽयं जात इति स्मृतः
तथैव दृश्यते जातस्तत्रात्मा तु कथं भवेत्
श्रीमहेश्वरः-
गर्भादावेव संविष्ट आत्मा तु भगवन्मम
एष मे संशयो देव तन्मे छेत्तुं त्वमर्हसि
तदहं ते प्रवक्ष्यामि शृणु तत्त्वं समाहिता
अन्यो गर्भगतो भूत्वा तत्रैव निधनं गतः
पुनरन्यच्छरीरं तत्प्रविश्य भुवि जायते
तत्त्वविन्नैव सर्वस्तु दैवयोगस्तु सम्भवेत्
सूतिकाया हितार्थं च मोहनार्थं च देहिनाम्
समकर्मविधानत्वादित्येवं विद्धि शोभने
काङ्क्षमाणास्तु नरकं भुक्त्वा केचित्प्रयान्ति हि
मायासंयामिका नाम यज्जन्ममरणान्तरे
इति ते कथितं देवि भूयश्श्रोतुं किमिच्छसि
उमा-
भगवन्सर्वलोकेश लोकनाथ वृषध्वज
नास्त्यात्मा कर्मभोक्तेति मृतो जन्तुर्न जायते
स्वभावाज्जायते सर्वं यथा वृक्षफलं तथा
यथोर्मयस्सम्भवन्ति तथैव जगदाकृतिः
तपोदानानि यत्कर्म तत्र तद्दृश्यते वृथा
नास्ति पौनर्भवं जन्म इति केचिद्व्यवस्थिताः
परोक्षवचनं श्रुत्वा न प्रत्यक्षस्य दर्शनात्
तत्सर्वं नास्ति नास्तीति संशयस्थास्तथा परे
पक्षभेदान्तरे चास्मिंस्तत्त्वं मे वक्तुमर्हसि
उक्तं भगवता यत्तु तत्तु लोकस्य संस्थितिः
नारदः-
प्रश्नमेतत्तु पृच्छत्या रुद्राण्या परिषत्तदा
कौतूहलयुता श्रोतुं समाहितमनाऽभवत्
श्रीमहेश्वरः-
नैतदस्ति महाभागे यद्वदन्तीह नास्तिकाः
एतदेवाभिशस्तानां श्रुतविद्वेषिणां मतम्
सर्वमर्थं श्रुतं दृष्टं यत्प्रागुक्तं मया तव
तदाप्रभृति मर्त्यानां श्रुतमाश्रित्य पण्डिताः
कामान्सञ्छिद्य परिगान्धृत्या वै परमासिना
अभियान्त्येव ते स्वर्गं पश्यन्तः कर्मणः फलम्
एवं श्रद्धाफलं लोके परतस्सुमहत्फलम्
बुद्धिश्श्रद्धा च विनयः कारणानि हितैषिणाम्
तस्मात्स्वर्गाभिगन्तारः कतिचित्त्वभवन्नराः
अन्ये करणहीनत्वान्नास्तिक्यं भावमाश्रिताः
श्रुतविद्वेषिणो मूर्खा नास्तिका दृढनिश्चयाः
निष्क्रियास्तु निरन्नादाः पतन्त्येवाधमां गतिम्
नास्त्यस्तीति पुनर्जन्म कवयोऽप्यत्र मोहिताः
नाधिगच्छन्ति तन्नित्यं हेतुवादशतैरपि
एषा ब्रह्मकृता माया दुर्विज्ञेया सुरासुरैः
किम्पुनर्मानवैर्लोके ज्ञातुकामैः कुबुद्धिभिः
केवलं श्रद्धया देवि श्रुतमात्मनिविष्टया
ततोऽस्तीऽत्येव मन्तव्यं तथा हितमवाप्नुयात्
दैवगुह्येषु चान्येषु हेतुर्देवि निरर्थकः
बधिरान्धवदेवात्र वर्तितव्यं हितैषिणा
एतत्ते कथितं देवि ऋषिगुह्यं प्रजाहितम्