युधिष्ठिरः-
साम्नि वाऽपि प्रदानेन चज्यायः किं भवतो मतम्
प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते
भीष्मः-
साम्ना प्रसाद्यते कश्चिद्दानेन च तथाऽपरः
पौरुषीं प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत्
गुणांस्तु शृणु वैराजन्सान्त्वस्य पुरुषर्षभ
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा
कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता
सुबुद्धिश्श्रुतिसम्पन्नो दृष्ट्वा तमतिभीषणम्
सामैवास्मै प्रयुञ्जानो न मुमोह न विव्यधे
रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम्
रक्षः-
मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः
भीष्मः-
मुहूर्तमथ सञ्चिन्त्य ब्राह्मणस्तं निरीक्ष्य सः
अभीतवदथाव्यग्रः प्रश्नं प्रतिजगाद ह
ब्राह्मणः-
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः
विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः
नूनं मित्राणि ते रक्षस्साधूनां चरितान्यपि
स्वदोषात्तु परित्यज्य तेनासि हरिणः कृशः
अवृत्त्या पीड्यमानोऽपि मृत्युपायान्विगर्हयन्
महार्थान्ध्यायसे नूनं तेनासि हरिणः कृशः
परकार्याधिकारस्थास्सद्गुणैरधमा नराः
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः
गुणवान्निर्गुणानन्यान्नूनं पश्यसि सत्कृतान्
प्राज्ञैरप्याविनीतात्मा तेनासि हरिणः कृशः
सम्पीड्यात्मानमार्यत्वात्वात्परिभूय ततो ह्यरिः
जितं त्वां मन्यते साधो तेनासि हरिणः कृशः
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः
मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः
प्राज्ञैरपूजितो नूनं प्राज्ञैरप्यभिनिन्दितः
ह्रीमानमर्षी दुर्वृत्तस्तेनासि हरिणः कृशः
नूनमद्य सतां मध्ये तव वाक्यमनुत्तमम्
न भाति कालेऽभिहितं तेनासि हरिणः कृशः
दृष्टपूर्वाञ्श्रुतपूर्वान्कुपितान्हृदयप्रियान्
अनुनेतुं न शक्रोषि तेनासि हरिणः कृशः
नूनमासञ्जयित्वा त्वा कृत्ये कस्मिंश्चिदीप्सिते
कच्चित्स्पृहयसे व्वर्थं तेनासि हरिणः कृशः
परोक्षवादिभिर्मिथ्यादोषस्ते सम्प्रदर्शितः
तज्ज्ञैर्न पूज्यसे व्यक्तं तेनासि हरिणः कृशः
नूनं त्वां सद्गुणापेक्षं पूजयानं सुहृत्प्रजाः
मायावीति च जानन्ति तेनासि हरिणः कृशः
अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि
विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः
नानाबुद्धिरुचील्लोँके मानुषान्नूनमिच्छसि
ग्रहीतुं स्वैर्गुणैस्सर्वांस्तेनासि हरिणः कृशः
असत्सु विनिविष्टेषु न गुणान्वदतस्स्वयम्
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः
धर्मवृत्तश्श्रुतैर्हीनः पदं त्वं रजसाऽन्वितः
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम्
बन्धुवर्गो निगृह्णाति तेनासि हरिणः कृशः
सुदुर्विनीतः पुत्रो वा जामाता वा प्रमार्जकः
दारा वा प्रतिकूलास्ते तेनासि हरिणः कृशः
भ्रातरोऽतीव विषमाः पिता वा क्षुत्क्षतो मृतः
माता ज्येष्ठो गुरुर्वाऽपि तेनासि हरिणः कृशः
ब्राह्मणो वा हतो गौर्वा ब्रह्मस्वं वा हृतं पुरा
देवस्वं वाऽधिकं काले तेनासि हरिणः कृशः
हृतदारोऽथ वृद्धो वा लोके द्विष्टोऽथ वा नरैः
अविज्ञानेन वा वृद्धस्तेनासि हरिणः कृशः
वार्धक्यार्थं धनं दृष्ट्वा स्वा श्रीर्वाऽपि परैर्हृता
वृत्तिर्वा दुर्जनापेक्षा तेनासि हरिणः कृशः
सम्पत्कालेन ते धर्मः क्षीणस्तात सुहृद्ब्रुवैः
असन्न्यासमतिस्तत्र तेनासि हरिणः कृशः
अविद्वाद्भीरकार्यार्यैर्विद्याविक्रमदानजम्
यशः प्रार्थयसे नित्यं तेनासि हरिणः कृशः
चिराभिलषितं किञ्चित्फलमप्राप्तमेव च
हृतमन्यैरपहृतं तेनासि हरिणः कृशः
नूनमात्मगतं दोषमपश्यन्किञ्चिदात्मनि
अकारणेऽभिशस्तो हि तेनासि हरिणः कृशः
सुहृदां सम्प्रमत्तानां तत्प्रामाण्यमजानताम्
आगस्कृत्तद्गुणैर्हीनस्तेनासि हरिणः कृशः
साधून्गृहस्थान्दृष्ट्वा च तथा साधून्वनेचरान्
मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः
धर्ममर्थं च काम्यं च देशे च चाभिहितं वचः
न प्रसिद्ध्यति ते नूनं तेनासि हरिणः कृशः
दत्त्वा तेन कुशेर्थानार्थममर्षी सञ्जिजीविषुः
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः
पापान्विवर्धितान्दृष्ट्वा कल्याणांश्चावसीदतः
ध्रुवं मृगयसे नूनं तेनासि हरिणः कृशः
भीष्मः-
एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत्
सहायमकरोच्चैनं सम्पूज्यामुं मुमोच ह