युधिष्ठिरः-
स्त्रीणां हि समुदाचारं सर्वधर्मविदां वर
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह
भीष्मः-
सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम्
कैकेयीं सुमना नाम शाण्डिल्यः पर्यपृच्छत
शाण्डिल्यः-
केन वृत्तेन कल्याणि समाचारेण केन वा
विधूय सर्वपापानि देवलोकं त्वमागता
सुमना-
अहितानि च वाक्यानि सर्वाणि परुषाणि च
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रवम्
देवतानां पितॄणां च ब्राह्मणानां च पूजने
अप्रमत्ता सदा युक्ता श्वश्रूश्वशुरवर्तिनी
पैशुन्येन प्रवर्तामि न ममैतन्मनो गतम्
प्रद्वारे न च तिष्ठामि परं न कथयामि च
असद्वा हसितं किञ्चिदहितं पापकर्मणा
परस्यैव रहस्ये वा न प्रवर्तामि सर्वथा
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम्
आसनेनोपसंसङ्गम्य पूजयामि समाहिता
यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति
भक्ष्यं वाऽप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम्
कुटुम्बार्थे समानीतं यत्किञ्चित्कार्यमेव तु
पुनरुत्थाय तत्सर्वं कारयामि करोमि च
अग्निसंरक्षणपरा गृहशुद्धिं च कारये
कुमारान्पालये नित्यं कुमारीं परिशिक्षये
आत्मप्रियाणि हित्वाऽपि गर्भसंरक्षणे रता
बालानां वर्जये नित्यं शापं कोपं प्रतापनम्
अविक्षिप्तानि धान्यानि नान्नविक्षेपणं गृहे
रक्तवत्स्पृहये गेहे गावस्सयवसोदकाः
समुद्गम्य च शुद्धाऽहं भिक्षां दद्यां द्विजातिषु
प्रवासं यदि मे याति भर्ता कार्येण केनचित्
मङ्गलैर्बहुभिर्युक्ता भवामि नियता तदा
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि
नोत्थापयामि भर्तारं सुखसुप्तमहं सदा
नोत्थापये सुखं सुप्तं ह्यातुरं पालये पतिम्
आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः
नायासयामि भर्तारं कुटुम्बार्थमहं सदा
गुप्तगुह्या सदा चास्मि सुसम्मृष्टनिवेशना
इमं धर्मफलं नारी पालयन्ती समाहिता
अरुन्धतीव नारी सा स्वर्गलोके महीयते
भीष्मः-
एतदाख्याय सा देवी सुमना वै तपस्विनम्
पतिधर्मं महाभागा जगामादर्शनं तदा
यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि
स देवलोकं सम्प्राप्य नन्दने सुसुखी भवेत्