युधिष्ठिरः-
कथं वै स विपन्नश्च कथं वा पातितो भुवि
कथं देवेन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति
भीष्मः-
एवं तयोस्संवदतोः क्रियास्तस्य महात्मनः
सर्वा एवाऽभ्वर्तन्ते या दिव्या याश्च मानुषाः
तथैव दीपदानानि दैवताभ्यर्चनानि वै
बलिकर्म च यच्चान्यदुत्सकाश्च पृथिग्विधाः
सर्वास्तस्य समुत्पन्ना देवेन्द्रज्ञो महात्मनः
देवलोके नृलोके च सदाचारपुरस्कृताः
ताश्चोद्भवन्ति राजेन्द्र समृद्ध्यै गृहमेधिनः
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च
यथा सिद्धस्य चान्नस्य गृह्य चाग्र्यं प्रदीयते
बलयश्च गृहोद्देशे ततः प्रीणन्ति देवताः
यथा च गृहिणस्तोष्या भवन्ति बलिकर्मणि
तथा शतगुणा प्रीतिर्देवतानां स्म जायते
एवं धूपप्रदानं वै दीपदानं च साधवः
प्रशंसन्ति नमस्कारैर्युक्तमात्महिताय वै
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता
नमस्कारप्रयुक्तेन तेन प्रीणन्ति देवताः
गृह्याश्च देवतास्सर्वाः प्रीयन्ते विधिनाऽर्चिताः
इत्येवं विधिमास्थाय नहुषस्स नरेश्वरः
महेन्द्रत्वं महत्प्राप्य कृतवान्महदद्भुतम्
कस्य चित्त्वथ कालस्य भाग्यक्षय उपस्थिते
सर्वमेतदवज्ञाय न चकार यथाविधि
ततस्स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः
धूपदीपोदकविधिं न यथावच्चकार सः
तथाऽस्य यज्ञविषयो रक्षोभिः परिबाध्यते
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव सः
पूतं सरस्वतीतीरे स्मयन्निव महाबलः
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत्
निमीलयस्व नयने जटां यावद्विशाम्यहम्
सुरेन्द्रपतनायेति स च नेत्रे न्यमीलयत्
ततोऽगस्त्यस्याथ जटां दृष्ट्वा प्राविशदच्युतः
भृगुस्स सुमहातेजाः पातनाय नृपस्य च
ततस्स देवराट्प्राप्तस्तमृषिं वाहनाय वै
ततोऽगस्त्यस्सुरपतिं वाक्यमाह विशां पते
अगस्त्यः-
योजयस्वेन्द्र मां क्षिप्रं कं च देशमुपानये
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप
भीष्मः-
इत्युक्तो नरहुषस्तेन योजयामास तं मुनिम्
भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम्
न चापि दर्शनं तस्य चकार स भृगुस्तदा
वरदानप्रभावज्ञो नहुषस्य महात्मनः
न चुकोप तदाऽगस्त्यो नहुषायाल्पदर्शिने
तं तु राजा प्रपादेन चोलयामास भारत
श्रुतिस्स्मृतिः प्रमाणं वा नेतिवातेस देवराट्
न चुकोप स धर्मात्मा ततः पादेन देवराट्
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः
तस्मिञ्शिरस्यभिहते तज्जटान्तर्गतो मुनिः
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम्
भृगुः-
यस्मात्पदाऽवधीः क्रोधाच्छिरसीमं महामुनिम्
तस्मादाशु महीं गच्छ सर्पो भूत्वा तमोधिकः
भीष्मः-
स तदा तेन शप्तोऽथ सर्पो भूत्वा महामते
अदृष्टेनाथ भृगुणा भूतले स पपात ह
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते
स शक्तो नाभविष्यद्वै पातने तस्य तेजसा
स तु तैस्तैः प्रदानैस्तु तपोभिर्नियमैस्तथा
पतितोऽपि महाराज भूतले स्मृतिमानभूत्
प्रसादयामास भृगुं शापान्तो मे भवेदिति
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम्
शापान्तार्थं महाराज वरं प्रादात्कृपान्वितः
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः
स त्वां मोक्षयिता शापादित्युक्त्वाऽन्तरधीयत
अगस्त्योऽपि महातेजाः पूज्यमानो द्विजातिभिः
स्वमाश्रमपदं प्रायात्कृत्वा कार्यं शतक्रतोः
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः
जगाम ब्रह्मभवनं तेन पुण्येन कर्मणा
तदा तु पातयित्वा तं नहुषं भूतले भृगुः
जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत्
ब्रह्मा-
ततश्शक्रं समानाय्य देवानाह पितामहः
वरदानान्मम सुरा नहुषो राज्यमाप्तवान्
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः
न च शक्यं विना राज्ञा सुखं वर्तयितुं क्वचित्
तस्मादयं पुनश्शक्रो देवराज्येऽभिषिच्यताम्
भीष्मः-
एवं सम्भाषमाणं तु देवाः पार्थ पितामहे
एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम्
सोऽभिषिक्तो विशुद्धात्मा देवराज्ये तु वासवः
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत
एवमेतत्तु वृत्तान्तं नहुषस्य व्यतिक्रमात्
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः
तस्माद्दीपाः प्रदातव्यास्सायं वै गृहमेधिभिः
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः
पूर्णचन्द्रप्रतीकाशा दीपदास्तु भवन्त्युत
यावदक्षिणिमेषाणि ज्वलन्ते तावतीस्समाः
रूपवान्धर्मवांश्चापि नरो भवति दीपदः
य इदं शृणुयाच्चापि पठते यो द्विजोत्तमः
ब्रह्मलोकमवाप्नोति स च वै नात्र संशयः