युधिष्ठिरः-
श्रुतं मे भरतश्रेष्ठ पुष्पदीपप्रदायिनाम्
फलं बलिप्रदाने च तद्भूयो वक्तुमर्हसि
धूपदानस्य च फलं प्रदीपस्य तथैव च
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा
नहुषस्तु महाराज राजर्षिस्सुमहातपाः
देवराज्यमनुप्राप्तस्सुकृतेनेह कर्मणा
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन्
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः
मानुष्यस्तत्र सर्वास्स्म क्रियास्तस्य महात्मनः
जपयज्ञं मनोयज्ञं त्रिदिवेऽपि चकार सः
देवता ह्यर्चयंश्चापि विधिवत्स सुरेश्वरः
सर्वाण्येव यथान्यायं यथापूर्वमरिन्दम
अथेन्द्रस्य भविष्यत्बादहङ्कारस्तमाविशत्
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपतेः
सप्तर्षीन्वाहयामास वरदानसमान्वितः
परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान्
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान्
अहङ्काराभिभूतस्य सुमहानत्यवर्तत
अथ पर्यायत ऋषीन्वाहनाय प्रचक्रमे
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत
अथागत्य महातेजा भृगुर्ब्रह्मविदां वरः
अगस्त्यमाश्रमस्थं वै समुपेत्यैवमब्रवीत्
भृगुः-
एवं वयमसत्कारं देवेन्द्रस्य सुदुर्मतेः
नहुषस्य किमर्थं वै मर्षयामो महामुने
अगस्त्यः-
कथमेष मया शक्यश्शप्तुमद्य महामुने
वरदेन वरो दत्तो भवता विदितश्च सः
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति
इत्यनेन वरो देवाद्याचितो गच्छता दिवम्
एवं न दग्धस्स मया भवता च न संशयः
अन्येनाप्यृषिमुख्येन न शप्तो विनिपातितः
अमृतं चैव पानाय दत्तमस्मै पुरा विभो
महात्मना तदर्थं च नास्माभिर्विनिपात्यते
भृगुः-
सम्प्रायच्छद्वरं देवः प्रजानां दुःखकारणम्
द्विजेष्वधर्मयुक्तानि स करोति द्विजोत्तमः
अत्र यत्प्राप्तकालं तु तद्ब्रूहि वदतां वर
अगस्त्यः-
भवांश्चापि यथा ब्रूयात्तत्कर्तास्मि न संशयः
भृगुः-
पितामहनियोगेन भवन्तमहमागतः
प्रतिकर्तुं बलवति नहुषे दर्पमस्थिते
अद्य हि त्वां सुदुर्बुद्धी रथे योक्ष्यति देवराट्
अद्यैनमहमुद्वृत्तं शपिष्ये पापमोहितम्
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम्
प्रचाल्य पापकर्माणमिन्द्रात्स्थानात्सुदुर्मतिम्
अद्यैवासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति
दैवोपहतचित्तत्वादात्मनाशाय दुर्मतिः
व्युत्क्रान्तधर्मं तमहं गर्हणामर्षितो भृशम्
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्विषम्
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम्
धरण्यां पातयिष्यामि पक्षतस्ते महामुने
नहुषं पापकर्माणमैश्वर्यबलमोहितम्
यथा रोचयते तुभ्यं तथा कर्ता ह्यहं मुने
भीष्मः-
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः
अगस्त्यः परमप्रीतो बभूव विगतज्वरः
तथा चकार तत्सर्वं पपात नहुषो यथा