युधिष्ठिरः-
आलोकदानं नामैतत्कीदृशं भरतर्षभ
कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत
तपस्वी कश्चिदभवत्सुवर्णो नाम नामत
वर्णतो हेमवर्णस्स सुवर्ण इति विश्रुतः
वृत्तशीलगुणोपेतस्स्वाध्यायोपरमं गतः
बहून्सुवंशप्रभवान्समतीतस्स्वकैर्गुणैः
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च
कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः
ततस्तौ सत्यसङ्कल्पौ मेरौ काञ्चनपर्वते
देवर्षिभिस्सदा जुष्टे सहितौ सन्न्यषीदताम्
कथयामासपुस्तत्र कथां नानाविधाश्रयाम्
ब्रह्मदेवर्षिदैत्यानां पुराणानां महात्मनाम्
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायम्भुवं प्रभुम्
सवर्णः-
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि
सुमनोगन्धधूपाद्यैरिज्यन्ते दैवतानि च
किमेतत्फलमुत्पन्नं फलं योगं च शंस मे
मनुः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शुक्रस्य च बलेश्चैव संवादं वै समागमे
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः
कथेयमभवत्तत्र त्वया या परिकीर्तिता
सुमनोधूपदीपानां सम्प्रदाने फलं प्रति
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम्
बलिः-
सुमनोधूपदीपानां किं फलं ब्रह्मिवित्तम
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति
शुक्रः-
अग्नीषोमादिसृष्टौ तु विष्णोस्सर्वात्मनः प्रभोः
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम्
एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च
सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले
अमृतं च विषं चैव याश्चान्यास्तृणजातयः
अमृतं मनसः प्रीतिं रक्षां पुष्ठिं तथैव च
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम्
ओषध्यो ह्यमृतं सर्वा विषं तेजोग्निसम्भवम्
अमृतं मनो ह्लादयति श्रियं चापि ददाति च
तस्मात्सुमनसः प्रोक्ता नरैस्सुकृतकर्मभिः
देवताभ्यस्सुमनसो यो ददाति नरश्शुचिः
तस्मै सुमनसो देवास्तस्मात्सुमनसस्स्मृताः
यं समुद्दिश्य दीयेरन्देवं सुमनसः प्रभो
मङ्गलार्थं स तेनैव प्रीतो भवति वै नृप
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च याः पृथक्
ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च
यज्ञियानां च वृक्षाणां यज्ञीयाः कुसुमोच्चयाः
आसुराणि च माल्यानि दैवतेभ्यो हितानि च
रक्षसानां सुराणां च यक्षाणां च तथा प्रियाः
पितॄणां मनुष्याणां च कान्ता यास्त्वनुपूर्वशः
वन्या ग्राम्याश्च हि तथा कृष्टोप्ताः पर्वताश्रयाः
अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः
विविधा हि स्मृतो गन्ध इष्टोऽनिष्टाश्च पुष्पजाः
इष्टगन्धानि देवानां पुष्पाणीति विभावयेत्
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः
तेषां पुष्पाणि देवानामिष्टानि सततं विभो
पद्मं च तुलसी जातिरापि सर्वेषु पूजिता
जलजानि च माल्यानि पद्मादीनि च यानि च
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः
ओषध्यो रक्तपुष्पास्तु कर्कशाः कण्टकाङ्किताः
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भास्सकण्टकाः
रक्तभूयिष्ठवर्णाश्च कृष्णरक्षोगणेष्विह
मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः
चारुरूपास्सुमनसो मानुषाणां स्मृता विभो
न तु श्मशानसम्भूता न देवायतनोद्भवाः
सन्नयेत्पुष्टिकार्येषु विवाहेषु रहस्सु च
गिरिसानुरुहास्सौम्या देवानामुपधारयेत्
प्रोक्षिताभ्युक्षितास्सौम्या यथायोगं यथास्मृति
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः
नागास्समुपभोगेन त्रिभिरेतैस्तु मानुषाः
सद्यः प्रीणाति देवान्वै ते प्रीत्या भावयन्त्युत
सङ्कल्पसिद्धिर्मर्त्यानामीप्तिताश्च मनोरथाः
देवाः प्रीणन्ति सततं मानिता मानयन्ति च
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान्
अत ऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम्
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे
निर्यासास्सरलाश्चैव कृत्रिमाश्चैव ते त्रयः
इष्टोऽनिष्टो भवेद्गन्धस्तन्मे विस्तरतश्शृणु
निर्यासास्सल्लकीवर्ज्या देवानां दयितास्तु ते
गुग्गुलुः प्रवरस्तेषां धृतमिश्रोऽथ धुमकः
अगुरुस्सर्वदा श्रेष्ठो यक्षराक्षसभोगिनाम्
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः
अथ सर्जरसाद्यैस्तु गन्धैः पार्थिवदारवैः
पानीयासवसंयुक्तो मनुष्याणां विधीयते
देवदानवभूतानां सद्यस्तुष्टिकरस्स्मृतः
येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः
य एवोक्तास्सुमनसां प्रदाने गुणहेतवः
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम्
यथा येन यदा चैव प्रदेया यादृशाश्च ते
ज्योतिस्तेजः प्रकाशाश्चाऽप्यूर्ध्वगं चापि वर्धते
तामसां नाशकश्चेति तस्माद्दीपः प्रदीयते
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः
तं ततो नोपहिंसेत न हरेन्नापि नाशयेत्
दीपहार्ता भवेदन्धस्तमोगतिरसुप्रभः
दीपप्रदस्स्वर्गलोके दीपमाली विराजते
हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः
मेदोवसास्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता
देवालये सभायां च गिरौ चैत्ये चतुष्पथे
गोब्राह्मणालये दुर्गो दीपो भूतिप्रदश्शुचिः
दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः
कुले द्योतति शुद्धात्मा प्रकाशत्वं च गच्छति
ज्योतिषां चैव सालोक्यं दीपदाता भवेन्नरः
बलिकर्म च वक्ष्यामि गुणान्कर्मफलोदयान्
देवयक्षोरगनृणां भूतानामथ रक्षसाम्
येषां नाग्रभुजो विप्रा न विप्रातिथिबालकाः
राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान्
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम्
शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः
गृहाधिदेवता नित्यं निवसन्ति गृहे बलिम्
बाह्याश्चागन्तवो ये च यक्षराक्षसपन्नगाः
तत्र दत्तेन जीवन्ति देवताः पितरस्तथा
ते प्रीताः प्रीणयन्त्येनमायुषा यशसा धनैः
बलयस्सह पुष्पैस्तु देवानामुपहारयेत्
दधिद्रप्समयाः पुण्यास्सुगन्धाः प्रियदर्शनाः
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम्
सुरासवपुरस्कारा लाजैर्लोहितभूषिताः
नागानां दयिता नित्यं पद्मोत्पलविभूषिताः
तिलपिष्टं सु सम्पन्नं भूतानामुपहारयेत्
अग्रदाताऽग्रभोगी स्याद्बलवर्णसमन्वितः
तस्मादग्रं प्रयच्छेत देवादिभ्यस्सुपूजितम्
ज्वलन्त्यहरहो वेश्म यत्र स्युर्गृहदेवताः
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना
भीष्मः-
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च
नारदोऽपि मयि प्राह गुणानेतान्महामते
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक