युधिष्ठिरः-
एवं तथा प्रयाचन्तं भास्करं मुनिसत्तमः
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत
भीष्मः-
तथा प्रयाचमानस्य मुनिरग्निसमप्रभः
जमदग्निश्शमं नैव जगाम कुरुनन्दन
ततस्सूर्यो मधुरया वाचा तमिदमब्रवीत्
कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशां पते
सूर्यं-
चलं निमित्तं ब्रह्मर्षे सदा सूर्यस्य गच्छतः
कथं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम्
जमदग्निः-
स्थिरं वाऽपि चलं वाऽपि जाने त्वां ज्ञानचक्षुषा
अवश्यं विनयाधानं कार्यमद्य तवानघ
अपराह्ने वै निमेषार्धं तिष्टसि त्वं दिवाकर
तत्र वेत्स्यामि सूर्य त्वां न मेऽस्त्यत्र विचारणा
सूर्यः-
भीष्मः-
असंशयं मां ब्रह्मर्षे वेत्स्यसे धन्विनां वर
अपकारिणं तु मां विद्धि भगवञ्शरणागतम्
ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम्
जमदग्निः-
न भीस्सूर्य त्वया कार्या प्रणिपातं गतो ह्यसि
ब्राह्मणेष्वपि यज्ज्ञानं धैर्यं च धरणीतले
सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च
दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम्
भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत्
सुरापानं स कुर्यात्स यो हन्याच्छरणागतम्
एतस्य त्वपनीतस्य समाधिं त्वनुचिन्तय
यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः
भीष्मः-
एतावदुक्त्वा भगवांस्तूष्णीमासीद्भृगूत्तमः
अथ सूर्योऽददत्तस्मै छत्रोपानहमाशु वै
सूर्यः-
महर्षे सशिरस्त्राणां छत्रं मद्रश्मिवारणम्
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके
अद्यप्रभृति चैवैतल्लोके सम्प्रचरिष्यति
पुण्यदानेषु सर्वेषु परमक्षय्यमेव च
भीष्मः-
उपानहौ च च्छत्रं च सूर्येणैतत्प्रवर्तितम्
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत
तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम्
धर्मस्ते सुमहान्भावी न तत्रास्ति विचारणा
छत्रं हि भरतश्रेष्ठः यः प्रदद्याद्द्विजातये
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते
स शक्रलोके वसति पूज्यमानो द्विजातिभिः
अप्सरोभिश्च सततं देवैश्च भरतर्षभ
उपानहौ च यो दद्याच्छ्लक्ष्णौ स्नेहसमन्वितौ
स्नातकाय महाबाहो संश्रिताय द्विजातये
सोऽपि लोकानवाप्नोति देवतैरभिपूजितः
गोलोकेषु मुदा युक्तो वसति प्रेत्य भारत
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्
छत्रोपानहदानस्य फलं भरतसत्तम