युधिष्ठिरः-
यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ
छत्रं चैतत्समुत्पन्नं कथश्चैतत्प्रदीयते
केवलं श्राद्धधर्मेष पुण्यं केष्वभिधीयते
एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः
भीष्मः-
शृणु राजन्नवहितश्छत्रोपानहविस्तरम्
यथैतत्प्रथितं लोके येन चैव प्रकीर्तितम्
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम्
सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप
इतिहासं पुरावृत्तमिदं शृणु नराधिप
जमदग्नेस्तु संवादं सूर्यस्य च महात्मनः
पुरा स भगवान्साक्षाद्धनुषा क्रीडति प्रभो
सन्धाय सन्धाय शरांश्चिक्षेप किल भार्गवः
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः
आनीय सा तदा तस्मै प्रादादसकृदच्युत
अथ तेन स शब्देन ज्यातलस्य शरस्य च |
प्रहृष्टस्सम्प्रचिक्षेप सा च प्रत्याजहार तान्
ततो मध्याह्नमारूढे ज्येष्ठामूलं दिवाकरे
स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत्
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान्
यावदेतान्सुखात्सुभ्रु क्षिपामीति जनाधिप
सा गच्छन्त्यन्तरा छायावृक्षमाश्रित्य भामिनी
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च
स्थिता सा तु मूहूर्तं वै भर्तुश्शापभयाच्छुभा
ययावानयितुं भूयस्सायकानायतेक्षणा
प्रत्याजगाम च शरांस्तानादाय यशस्विनी
सा हि प्रस्विन्नसर्वाङ्गी पद्भ्यां दुःखं नियच्छती
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती
स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम्
रेणुके किं चिरेण त्वमागतेति पुनः पुनः
रेणुका-
शिरस्तप्तं प्रदीप्तौ मे पादौ चैव तपोधन
सूर्यतेजोनिरुद्धाऽहं वृक्षच्छायामुपाश्रिता
एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया
एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन
जमदग्निः-
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम्
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा
भीष्मः-
स विष्फार्य धनुर्दिव्यं गृहीत्वा च बहून्शरान्
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः
अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य वचोऽब्रवीत्
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यति
आदत्ते रश्मिभिस्सूर्यो दिवि विद्धस्ततस्ततः
रसान्हि दिव्यान्वर्षासु प्रवर्षति दिवाकरः
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते
अथाऽभ्रेषु निगूढश्च रश्मिभिः परिवारितः
सप्तद्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति
ततस्तदौषधीनां च वीरुधां पत्रपुष्पकम्
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो
जातकर्माणि सर्वाणि व्रतोपनयनानि च
गोदानानि विवाहाश्च तपो यज्ञसमृद्धयः
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः
अन्नतस्सम्प्रवर्तन्ते यथा तद्वेत्थ भार्गव
रमणीयानि यावन्ति यावदारम्भिकाणि च
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते
सर्वाणि वेत्थ वै विप्र यदेतत्कथितं मया
प्रसादये त्वां विप्रर्षे किं ते सूर्यो निपात्यते