वैशम्पायनः-
ततो युधिष्ठिरे राजा भूयश्शान्तनवं नृप
गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः
युधिष्ठिरः-
गोप्रदाने गुणान्सर्वान्पुनः प्रब्रूहि भारत
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम्
वैशम्पायनः-
इत्युक्तो धर्मराजेन तदा शान्तनवो नृपः
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान्
भीष्मः-
वत्सलां गुणसम्पन्नां तरुणां वस्त्रसंयुताम्
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते
अनन्ता नाम ते लोका गां दत्त्वा तान्न गच्छति
पीतोदकां त्यक्ततृणां दुष्टदुग्धां निरिन्द्रियाम्
ज्वरार्तामुपयुक्तार्थाां जीर्णां कूपमिवाजलम्
तमो दत्त्वा प्रविशति द्विजं क्लेशेन योजयेन्
दुष्टा रुष्टा व्याधिता दुर्बला च न दातव्या या तु मूल्यैर्न दत्ता।
क्लेशैर्विप्रं योऽफलैस्संयुनक्ति तस्यावीर्याश्चाफलाश्चैव लोकाः
बलान्विताश्शीलवीर्योपपन्नास्सर्वाः प्रशंसन्ति सुगन्धवत्यः
यथा हि गङ्गा सरितां वरिष्ठा तथाऽर्जुनीनां कपिला वरिष्ठा
युधिष्ठिरः-
कस्मात्साम्ये बहुलानां प्रदानात्सद्भिः प्रशस्तं कपिलाप्रदानम्
विशेषमिच्छामि महानुभाव श्रोतुं समर्थो हि भवान्प्रवक्तुम्
भीष्मः-
वृद्धानां ब्रुवतां श्रुत्वा कपिलानामथोद्भवम्
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा
प्रजास्सृजेति व्यादिष्टः पूर्वं दक्षस्स्वयम्भुवा
नासृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः
तथा वृत्तिमुपाश्रित्य वर्तयन्ति प्रजास्सदा
अचरेभ्यश्च भूतेभ्यश्चराश्श्रेष्ठास्ततो नराः
ब्राह्मणाश्च तथा श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः
यज्ञैराप्यायते सोमस्स च गोषु प्रतिष्ठितः
ताभ्यो देवाः प्रमोदन्ते प्रजानां वृत्तिरासु च
ततः प्रजासु सृष्टासु दक्षाद्यैः क्षुधिताः प्रजाः
प्रजापतिमुपाधावन्विचिन्त्य च चतुर्मुखम्
एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया
वृत्तिदं माऽन्वपद्यन्त तृषिताः पितृमातृवत्
इति तन्मनसा गत्वा प्रजासर्गार्थमात्मनः
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा
शंसतस्तस्य तृप्तिं तु गन्धात्सुरभिरुत्थिता
मुखजा साऽसृजद्धातुः सुरभिं लोकमातरम्
दर्शनीयरसां वृत्तिं सुरभिं मुखजां सुताम्
साऽसृजत्सौरभेयीस्तु सुरभिर्लोकमातरः
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः
तासाममृतवृत्तीनां क्षरन्तीनां समन्ततः
बभूवामृतजः फेनस्स्रवन्तीनामिवोर्मिजः
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः
शिरस्यवापतत्क्रुद्धस्स तदैक्षत च प्रभुः
ललाटप्रभवेणाक्ष्णा रोहिणीं प्रदहन्निव
तत्तेजस्तु ततो रौद्रं कपिलां गां विशां पते
नानावर्णत्वमनयन्मेघानिव दिवाकरः
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः
यथोत्पन्नास्स्ववर्णस्ता ह्येता नान्यवर्णगाः
अथ क्रुद्धं महादेवं प्रजापतिरभाषत
ब्रह्माः-
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम्
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः
न दुष्यत्यनिलो नाग्निर्न सुवर्णं घृतं दधिः
नामृतेनामृतं पीतं न वत्सैर्दुष्यते पयः
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्रवेन च
आसाममृतमश्नीहि सर्वामृतमयं शुभम्
भीष्मः-
ऋषभं च ददौ तस्मै भगवाँल्लोकभावनः
प्रसादयामास ततस्तेन रुद्रं च भारत
प्रीतश्चापि महादेवश्चकार वृषभं तदा
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः
ततो देवो महादेवस्तथा पशुपतिः कृतः
ईश्वरस्सन्स भगवान्वृषाङ्क इति कीर्त्यते
एवमव्यग्रवर्णानां कपिलानां विशां पते
प्रदाने प्रथमः कल्पस्सर्वासामेव कीर्तितः
लोकज्येष्ठा लोकवृत्त्यै प्रवृत्ता रुद्रोद्भूतास्सोमविष्यन्दभूताः
काम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदस्स्यात्
इदं गवां प्रभवविधानमुत्तमं पठत्सदा शुचिरतिमङ्गलप्रियम्
विमुच्यते कलिकलुषेण मानवः प्रियान्सुतान्पशुधनमाप्नुयान्नरः
हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य तुष्टिः
एतान्सर्वान्गोप्रदाने गुणांस्तु दानद्राजन्नाप्नुयात्सर्वदैव
वैशम्पायनः-
पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः
सौवर्णकांस्योपदुहास्ततो गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः
तथैव तेभ्योऽपि ददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव
यज्ञान्समुद्दिश्य स दक्षिणार्थे लोकान्विजेतुं परमस्य कर्तुः