युधिष्ठिरः-
उक्तं वै गोप्रदानं मे नाचिकेतमृषिं प्रति
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो
नृगेण च यथा दुःखमनुभूतं महात्मना
एकापराधादज्ञानान्नृगस्तां दुर्गतिं गतः
द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया
किं चास्ति मम सन्देहो गवां लोकं प्रति प्रभो
तत्त्वतश्श्रोतुमिच्छामि गोदा यस्मिन्विशन्त्युत
भीष्मः-
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथाऽपृच्छत्पद्मयोनिमेतदेव शतक्रतुः
इन्द्रः-
स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा
गोलोकवासिनः पश्ये वदतां संशयोऽत्र मे
कीदृशा भगवँल्लोका गवां तद्बूहि मेऽनघ
यानावसन्ति दातार एतदिच्छामि वेदितुम्
कीदृशाः किम्फलाः किंस्वित्परमस्तत्र वै गुणः
कथं च पुरुषव्याघ्र गच्छन्ति विगतज्वराः
कियत्कालं प्रदानस्य दाता च फलमश्नुते
कथं बहुविधं दानं स्यादल्पमपि वा कथम्
बह्वीनां कीदृशं दानमल्पानां वाऽपि कीदृशम्
अदत्त्वा गोप्रदास्सन्ति केन वै तच्च शंस मे
कथं च बहुदाता स्यादल्पदात्रा समः प्रभो
अल्पप्रदानाद्बहुदः कथं च स्यादिहेश्वर
कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते
एतत्तथ्येन भगवन्मम शंसितुमर्हसि
पितामहः-
योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान्
नान्यः प्रष्टाऽस्ति लोकेस्मिंस्त्वत्तोऽन्यो हि शतक्रतो
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि
पश्यामि तानहं लोकानेकपत्न्यश्च यास्स्त्रियः
कर्मभिश्चापि सुशुभैस्सुव्रताश्चर्षयस्तथा
सशरीरा हि तान्यान्ति ब्राह्मणाश्शुभवृत्तयः
शरीरन्यासमोक्षेण मनसा निर्मलेन च
स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः
ते तु लोकास्सहस्राक्ष शृणु यादृग्गुणान्विताः
न तत्र क्रमते कालो न जरा न च पावकम्
तथाऽन्यन्नाशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः
यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव
तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात्
कामगाः कामचारिण्यः कामं कामांश्च भुञ्जते
वाप्यस्सरांसि सरितो विविधानि वनानि च
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन
मनोज्ञं सर्वभूतेभ्यस्तद्वनं तत्र दृश्यते
ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्तोऽधिकः
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः
अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः
यस्सर्वमांसानि न भक्षयीत पुमान्सदा यावदतो विरक्तः
मातापित्रोरर्चिता सत्ययुक्तश्शुश्रुषिता ब्राह्मणानां विशुद्धः
अक्रोधनो गोषु तथा द्विजेषु धर्मे युक्तो गुरुशुश्रूषकश्च
यावज्जीवं सत्यवृत्ते रतश्च दाने युक्तो यः क्षमी चापराधे
मृदुर्दान्तो देवपरायणश्च सर्वातिथिश्चापि यथा दयावान्
ईदृग्गुणा मानवस्सम्प्रयान्ति लोकं गवां शाश्वतं चाव्ययं च
न पारदारी पश्यति लोकमेनं न वै गुरुघ्नो न मृषा प्रवादी
सदापवादी ब्राह्मणश्शान्तवेदो दोषैरन्यैर्यश्च युक्तो दुरात्मा
न मित्रध्रुङ्नैकृतिकः कृतघ्नश्शठोऽनृजुर्धर्मविद्वेषकश्च
न ब्रह्महा मनसाऽपि प्रपश्येद्गवां लोकं पुण्यकृतां निवासम्
एतत्ते सर्वमाख्यातं नैपुण्येन सुरेश्वर
गोप्रदानरतानां च फलं शृणु शतक्रतो
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति
धर्मार्जितान्धनैः क्रीतास्स लोकानश्नुतेऽक्षयान्
यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति
स विद्वानयुतं शक्र वर्षाणां फलमश्नुते
दायाद्या यस्य वै गावो न्यायात्पूर्वैरुपार्जिताः
प्रदद्युस्ताः प्रदातॄणां सम्भवन्त्यक्षया ध्रुवम्
प्रतिगृह्य च यो दद्याद्गास्सुशुद्धेन चेतसा
तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते
जन्मप्रभृति सत्यं च यो ब्रूयाद्विजितेन्द्रियः
गुरुद्विजसहः क्षान्तस्तस्य गोदैस्समा गतिः
न जातु ब्राह्मणो वाच्या यदवाच्यं शचीपते
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः
सत्ये धर्मे च निरतस्तस्य कर्मफलं शृणु
गोसहस्रेण समिता तस्य धेनुर्भवत्युत
क्षत्रियस्यापि च गुणैरन्वितस्य फलं शृणु
सप्तार्धशततुल्या गौर्भवतीति विनिश्चयः
वैश्यस्यैते यदि गुणास्तस्य पञ्चशतं भवेत्
शूद्रस्यापि विनीतस्य चतुर्भागं फलं स्मृतम्
एतच्चैनं योऽनुतिष्ठेत युक्तस्सत्ये यक्तो गुरुशुश्रूषया च
दक्षः क्षान्तो देवतार्चिः प्रशान्तश्शुचिर्बुद्धो धर्मशीलोऽनहंवाक्
महत्फलं प्राप्नुते सद्द्विजाय दत्त्वा दोग्ध्रीं विधिना तेन धेनुम्
नित्यं दद्याद्देवकभक्तस्सदा च सदोद्युक्तो गुरुशुश्रूषिता च
वेदाध्यायी गोषु यो भक्तिमांश्च नित्यं द्रष्टुं योऽभिनन्देत गाश्च
आजानतो यश्च गवां नमेत इदं फलं शक्र भवेत तस्य
यत्स्यादिष्ट्वा राजसूये फलं तु यत्स्यादिष्ट्वा बहुना काञ्चनेन
एतत्तुल्यं फलमप्याहुरग्र्यं सर्वे सन्तस्त्वृषयो ये च सिद्धाः
योऽग्रं भक्तात्किञ्चिदप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादी
शान्तो भक्तो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयात्सत्यशीलः
य एवं भक्तमश्नीयाद्दद्यादेवं गवां च यत्
दश वर्षाणि च फलं वाजपरयस्य विन्दति
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति
यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो
तावच्छतानां स गवां फलमाप्नोति शाश्वतम्
ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु
पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम्
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतस्स्मृतः
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति
यावतीस्स्पर्शयेद्गा वै तावतां फलमश्नुते
रोम्णि रोम्णि महाभाग लोकाश्चास्याक्षयास्स्मृताः
सङ्ग्रामेष्वार्जयित्वा तु यो वै गावः प्रयच्छति
आत्मविक्रयतुल्यास्ताश्शाश्वता विद्धि कौशिक
अभावे यो गवां दद्यात्तिलधेनुं यतव्रतः
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च
कालज्ञानं विप्रगवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम्
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं वैतानज्ञं पापभीरुं कृतज्ञम्
गोषु क्षान्तं नातितीक्ष्णं शरण्यं वृत्तिग्लानं तादृशं पात्रमाहुः
वृत्तिग्लाने सीदति वाऽतिमात्रं तुष्ट्यर्थं वा होमहेतोः प्रसूत्याम्
गुर्वर्थं वा बालसंवृद्धये वा धेनुं दद्याद्देशकालेऽविशिष्टे
अन्तर्ज्ञातास्सुक्रयज्ञानलब्धाः प्राणक्रीतास्सोदकास्सोद्वाश्च
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः
बलान्विताश्शीलवयोपपन्नास्सर्वाः प्रशंसन्ति सुगन्धवत्यः |
यथा हि गङ्गा सरितां वरिष्ठा तथाऽर्जुनीनां कपिला वरिष्ठा
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः
वत्सैः पुष्टैः क्षीरपैस्सुप्रचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम्
दत्त्वा धेनुं सुव्रतां साधुवत्सां कल्याणवृत्तामपलायिनीं च
यावन्ति रोमाणि भवन्ति तस्यास्तावन्ति वर्षाणि वसन्त्यमुत्र
तथाऽनड्वाहं ब्राह्मणायाथ युग्मं दत्त्वा युवानं बलिनं विनीतम्
कुलस्य कर्तारमनन्तवीर्यं प्राप्नोति लोकान्दशधेनुदस्य
कान्ताराद्ब्राह्म्णान्गाश्च यः परित्राति कौशिक
क्षेमेण तु विमुच्येत तस्य पुण्यफलं शृणु
अश्वमेधक्रतोस्तुल्यम्फलं भवति शाश्वतम्
मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते
लोकान्बहुफलान्विद्याद्यद्वाऽस्य हृदि वर्तते
तत्सर्वं समवाप्नोति कर्मणाऽनेन मानवः
गोभिश्च समनुज्ञातस्सर्वत्र स महीयते
यस्त्वेतेनैव भावेन गा वनेष्वनुगच्छति
तृणगोमयपर्णाशी विस्मितो नियतश्शुचिः
अकामं तेन वस्तव्यं मुदितेन शतक्रतो
मम लोके स वसति लोके वा यत्र चेच्छति
जानन्यो गामपहरेद्विक्रीयादर्थकारणात्
एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत्
ब्रह्मा-
भक्तार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते
दानार्थं ब्राह्मणार्थं वा तदेवं श्रूयतां फलम्
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः
घातकः खादको वाऽपि तथा यश्चानुमन्यते
यावन्ति तस्या रोमाणि तावद्वर्षाणि मज्जति
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके
विक्रये चापहारे च ते दोषा वै स्मृता गवाम्
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति
यावद्दाने फलं तस्यास्तावन्निरयमृच्छति
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते
सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम्
गोप्रदानं तारयते सप्त पूर्वांस्तथाऽपरान्
सुवर्णं दक्षिणां दत्वा तावद्द्विगुणमुच्यते
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा
सुवर्णं पावनं शक्र पावनानां परं स्मृतम्
सुवर्णं प्राहुरेतज्ज्ञा जातरूपं शतक्रतो
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते
भीष्मः-
एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ
इन्द्रो दशरथायाह रामायाह पिता तथा
राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो
पारम्परागतं चेदमृषयस्संशितव्रताः
दुर्धरं धारयामासू राजानश्चैव धार्मिकाः
उपाध्यायेन गदितं मम चेदं युधिष्ठिर
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे
तस्य लोकाः किलाक्षय्या दैवतैस्सह नित्यदा
इति ब्रह्मा स भगवानुवाच परमेश्वरः